Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 240 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
pauṣakṛṣṇaikādaśī ca kiṃnāmnī ko vidhistathā |
kiṃ phalaṃ kā ca lakṣmīśca ko devaḥ pūjyate vada || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
kathayāmi śṛṇu lakṣmi pauṣaikādaśikāvratam |
ekādaśīvratenāhaṃ tuṣṭo bhavāmi sarvathā || 2 ||
[Analyze grammar]

pauṣasya kṛṣṇapakṣīyā saphalā nāmato hi sā |
tasyāṃ nārāyaṇaṃ saṃkarṣaṇākhyaṃ svāminaṃ prabhum || 3 ||
[Analyze grammar]

sunandāpatnikāyuktaṃ pūjayed bhāvanāyutaḥ |
pūjāyāṃ munipuṣpāṇi naivedye guḍalaḍḍukāḥ || 4 ||
[Analyze grammar]

atrā'rghye cāmṛtaphalaṃ svarṇadānaṃ ca śasyate |
prāguktavidhinā kāryā daśamyekādaśī tathā || 5 ||
[Analyze grammar]

dvādaśīpāraṇaṃ caiva kartavyaṃ coktarītitaḥ |
prātarvai sarvatobhadramaṇḍale vratavāsare || 6 ||
[Analyze grammar]

ghaṭaṃ saṃsthāpya ca hariṃ phalaiśca vividhairvratī |
nārīkelaphalaiścaiva kramukairbījapūrakaiḥ || 7 ||
[Analyze grammar]

jambīrairdāḍimaiścaiva tathā dhātrīphalaiḥ śubhaiḥ |
lavaṃgairbadaraiścaiva tathā''mraiśca viśeṣataḥ || 8 ||
[Analyze grammar]

yatra yatphalalabdhiḥ syāt tattatphalaiḥ prapūjayet |
ṣoḍaśopasuvastvādyaiḥ pūjanaṃ mahadācaret || 9 ||
[Analyze grammar]

dīpadānaṃ viśeṣeṇa saphalāyāṃ prakārayet |
dhānyadānaṃ vastradānaṃ svarṇadānaṃ gavārpaṇam || 10 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryānmilitairvaiṣṇavaiḥ saha |
yadi nimeṣamātraṃ yaḥ kuryājjāgaraṇaṃ niśi || 11 ||
[Analyze grammar]

yajñādhikaṃ phalaṃ sarvatīrthāplāvanaja phalam |
varṣasahasratapasāṃ phalādhikaphalaṃ bhavet || 12 ||
[Analyze grammar]

śṛṇu lakṣmi kathā māhiṣmatasya nṛpateḥ purā |
satyayuge samajātā saphalāvratasaṃśrayāt || 13 ||
[Analyze grammar]

narmadāyāstaṭe'raṇye parvataprāyabhūtale |
bhārate dakṣiṇe madhye purī māhiṣmatī śubhā || 14 ||
[Analyze grammar]

māhiṣmatasya rājñastadrājyaṃ cābhūnmahattaram |
tasya saumyāḥ pañca putrā hyāsan sarve kumārakāḥ || 15 ||
[Analyze grammar]

dhīmān śrīmān dhṛtimāṃśca kīrtimān śaktimāniti |
teṣāṃ madhye tu dhīmān vai jyeṣṭhaḥ pāparato'bhavat || 16 ||
[Analyze grammar]

yauvanaṃ prāpya madyādi piban māṃsaṃ prabhakṣayan |
veśyāṃ ca gamayan dārāḥ parā atyabhimarṣayan || 17 ||
[Analyze grammar]

cauryaṃ ca pararāṣṭreṣu prasahya kārayan svakaiḥ |
pāpātipāpaduṣṭātinikṛṣṭācāravānabhūt || 18 ||
[Analyze grammar]

dyūtaṃ pānaṃ ca mṛgayā pramadā māṃsamityamūn |
doṣān sa poṣayan dravyaṃ nāśayāmāsa vai pituḥ || 19 ||
[Analyze grammar]

gamitaṃ maṇiratnādi svarṇādi pāpakarmabhiḥ |
bubhukṣitastato jāto malino vedanindakaḥ || 20 ||
[Analyze grammar]

asadbhāvo brāhmaṇānāṃ satāṃ dharmasya nindakaḥ |
vaiṣṇavānāṃ ca devānāṃ viśeṣānnindako'bhavat || 21 ||
[Analyze grammar]

prajāyāṃ sarvathā copadravaṃ piśācavaddhi saḥ |
nityaṃ karotyato rājñā tvāhūto lumbhakābhidhaḥ || 22 ||
[Analyze grammar]

pitrā ca bāndhavaiḥ sarvairlumbhakastyakta eva hi |
niṣkāsitaśca rāṣṭrādvai prajābhistāḍanādibhiḥ || 23 ||
[Analyze grammar]

yatra gacchati lumbho'sau tiraskāraṃ sa vindati |
na ca saukhyamavāpnoti na ko'pi satkaroti tam || 24 ||
[Analyze grammar]

nirdhano gatasattāko veśyayāpi viniṣkṛtaḥ |
paryaṭan vanavṛkṣeṣu kṣudhātṛṣārditaḥ svayam || 25 ||
[Analyze grammar]

duḥkhaṃ tapaḥsvarūpaṃ vai ghoraṃ sehe'tidāruṇam |
paścāttāpaṃ karoti sma muhuḥ svārjitakarmaṇām || 26 ||
[Analyze grammar]

tyakto'haṃ bāndhavaiḥ pitrā prajābhirveśyayā tathā |
rājyānniṣkāsitaścāpi sarvaiścāpi tiraskṛtaḥ || 27 ||
[Analyze grammar]

varaṃ cātra vane vāsaḥ paraṃ vairaṃ na śāmyati |
vairasya yāpanāyaiva vairiṇo'haṃ nihanmi vai || 28 ||
[Analyze grammar]

pituśca nagaraṃ sarvaṃ ghātayiṣyāmi sarvathā |
lopayiṣyāmi saudhāṃśca hariṣyāmi dhanādikam || 29 ||
[Analyze grammar]

śanaiḥ śanairidaṃ kāryaṃ dhanaṃ hartavyamuttamam |
vane gupte pravastavyaṃ syāṃ na hastagato yathā || 30 ||
[Analyze grammar]

iti pāpamatiṃ kṛtvā dāruṇe gahane vane |
jīvaghātarato nityaṃ steyahiṃsādiniṣṭhuraḥ || 31 ||
[Analyze grammar]

vasan rātrau ca nagaraṃ gatvā śastrairjanānbahūn |
ghātayitvā dhanaṃ dhānyaṃ vastraṃ prabhūtamityapi || 32 ||
[Analyze grammar]

nayati sma mahāraṇye khādati hlādate muhuḥ |
sarvaṃ ca nagaraṃ tena muṣitaṃ pāpavṛttinā || 33 ||
[Analyze grammar]

trāso mahān prajāyāṃ ca vartate sma nirantaram |
akasmāddhanaharaṇaṃ prasahya śreṣṭhino janān || 34 ||
[Analyze grammar]

karoti sma kvacid vakrān mārayatyapi jīvataḥ |
ekadā sa gṛhe rājamantriṇaḥ praviveśa ha || 35 ||
[Analyze grammar]

dhanaṃ bahu hṛtaṃ tena tathā khādyaṃ ca khāditam |
pramadāśca tathā bhuktāstathā bālāśca tāḍitā || 36 ||
[Analyze grammar]

gṛhaṃ prajvālitaṃ tasya kṛtaścopadravo mahān |
tāvattatra samāyātaiḥ rājabhaṭairniśācaraiḥ || 37 ||
[Analyze grammar]

gṛhīto nigaḍe baddho raśmibhirhastayordhṛtaḥ |
uvāca tān suto'haṃ vai rājño māhiṣmatasya vai || 38 ||
[Analyze grammar]

mocanīyo'hamevā'tra tvanyathā vaḥ sukhaṃ nahi |
hariṣye bhavatāṃ prāṇān nāśayiṣyāmi śastrakaiḥ || 39 ||
[Analyze grammar]

kariṣye vo nāśameva dhanadārāgṛhārthinām |
rājñaḥ suto na dhartavyaḥ kadācana sukhepsubhiḥ || 40 ||
[Analyze grammar]

dharṣaṇīyo na vai sarpo vipraḥ kṣatriya eva ca |
vināśaphaladāste vai rakṣakāstu natāḥ sadā || 41 ||
[Analyze grammar]

iti śrutvā ca tairmukto gato'raṇye punarhi saḥ |
āmiṣaṃ bhakṣayannityaṃ vārkṣaphalāni bhakṣayan || 42 ||
[Analyze grammar]

prāṇayātrāṃ sa nirvāhayati kandādibhistathā |
cauryeṇāpi svanirvāhaṃ karoti vanavāsavān || 43 ||
[Analyze grammar]

vane tatrā'bhavajjīrṇaṃ viṣṇusthānaṃ vinirjanam |
aśvatthasya ca vṛkṣasyā'dhomūle naṣṭabhittikam || 44 ||
[Analyze grammar]

naṣṭadvāraṃ naṣṭaśālaṃ naṣṭacchāyaṃ nirāśrayam |
tatrā'nena tu bhagnayā mūrterviṣṇorhi vedikā || 45 ||
[Analyze grammar]

āśrayārthaṃ svīkṛtā''sīd viśrāntirlabhyate'tra ca |
aśvattho'pi jīrṇaśākhastambaśca bahuvārṣikaḥ || 46 ||
[Analyze grammar]

devabhāvena vṛkṣo'yaṃ viṣṇuyogāddhi vartate |
tatra vāsāllumbhakasya devisthānapratāpataḥ || 47 ||
[Analyze grammar]

buddhistu sāttvikī jātā vicāraṃ cākaroddhi saḥ |
aho mayā kṛtaṃ pāpaṃ bahu yasya na niṣkṛtiḥ || 48 ||
[Analyze grammar]

athāpi na mayā kāryaṃ hiṃsanaṃ prāṇaghātakam |
kandādyattvā ca nirvāhaṃ kariṣye pippalāśrayaḥ || 49 ||
[Analyze grammar]

viṣṇuścātra vasatyeva mūrtau tu pippale tarau |
kariṣyati mama śreyaḥ pāpaṃ prajvālayiṣyati || 50 ||
[Analyze grammar]

ityevaṃ kṛtabuddhiḥ saḥ śaityakāle'pi bhūtale |
vṛkṣastambāśraye rātriṃ nirgamayati kaṣṭataḥ || 51 ||
[Analyze grammar]

tāvattatra samāyātāścaurāścānye vanāśrayāḥ |
lumbhakasya ca vastrādi prajahruḥ pauṣakṛṣṇake || 52 ||
[Analyze grammar]

pauṣasya kṛṣṇapakṣe tu daśamyāṃ prātareva saḥ |
phalānyāhṛtya bubhuje kathaṃcid divaso gataḥ || 53 ||
[Analyze grammar]

rātrau tvākasmikaṃ śaityaṃ himāḍhyaṃ pravavarṣa ha |
yatrāgnitāpanenāpi rakṣaṇaṃ na yathā bhavet || 54 ||
[Analyze grammar]

tathā śītapravāhasya bhogabhūto'bhavaddhi saḥ |
vastrahīno vivṛttākṣo milanmukho'bhavajjaḍaḥ || 55 ||
[Analyze grammar]

nidrāsukhaṃ vinaṣṭaṃ ca gataprāṇa ivā'bhavat |
miladdaśanajihvā''syo hastapādajaḍatvavān || 56 ||
[Analyze grammar]

śavavat sa tadā jātaḥ śaityena paripīḍitaḥ |
kintu prāṇā gatā naiva gataceṣṭo'bhavaddhi saḥ || 57 ||
[Analyze grammar]

āntare smarati viṣṇuṃ rakṣakaṃ ca muhurmuhuḥ |
prātarjātaṃ saphalāyā ekādaśyāstathāpi saḥ || 58 ||
[Analyze grammar]

bhānūdaye'pi śītārdro na lebhe cetanāṃ tadā |
ravau madhyagate so'yaṃ saṃjñāṃ lebhe hi lumbhakaḥ || 59 ||
[Analyze grammar]

itastato vilokyaiva vyutthito hyabhavattataḥ |
viṣṇuṃ vṛkṣaṃ raviṃ natvā skhalan padbhyāṃ vane gataḥ || 60 ||
[Analyze grammar]

khañjavat saśanairgacchan kṣutkṣāmaḥ śaktihīnakaḥ |
vepamānāṃgakaścāpi satphalānyājahāra saḥ || 61 ||
[Analyze grammar]

viṣṇave cārpaṇīyāni tato grāhyāṇi vai mayā |
ityācintya samāgatya vṛkṣamūle nidhāya ca || 62 ||
[Analyze grammar]

yāvattiṣṭhati vṛkṣādho luṃbhako'tīva nirbalaḥ |
tāvadastaṃgataḥ sūryaḥ kaṣṭaṃ śuśoca vai tadā || 63 ||
[Analyze grammar]

aśrūṇi vinimucyaiva kā bhaviṣyati me daśā |
śaityaṃ ca bādhate samyag bhavet parṇairna rakṣaṇam || 64 ||
[Analyze grammar]

śaityapravārakaṃ puṣṭaṃ valkalādi na vidyate |
na gūhā na ca tārṇaṃ vā kaṭaṃ cāpyatra vidyate || 65 ||
[Analyze grammar]

tathāpi tṛṇapuṃje'trāśrayaṃ kṛtvā svapimyaham |
iti vicintya nikaṭe tṛṇānyādātumutsukaḥ || 66 ||
[Analyze grammar]

phalāni viṣṇumūrteśca samīpe vinidhāya ca |
uccārya ca phalairebhiḥ śrīpatistuṣyatāṃ hariḥ || 67 ||
[Analyze grammar]

tato yāto'tinikaṭe tṛṇā''nayanahetave |
kintu balaprahīṇaḥ saḥ vedikāyāḥ samīpataḥ || 68 ||
[Analyze grammar]

punarmūrcchāmavāpaiva nārāyaṇa iti smaran |
kṣaṇāntare samutthāya tṛṇānyādāya pippale || 69 ||
[Analyze grammar]

stambādhāre svayaṃ yāvadāgatya ca niṣīdati |
tāvanmūrchā punarjātā punaścaitanyamāptavān || 70 ||
[Analyze grammar]

viṣṇuṃ smṛtvā lumbhakaḥ sa nidrāṃ lebhe na śāntidām |
prātaḥ phalāni bhokṣyāṇītyevaṃ niśāṃ nināya saḥ || 71 ||
[Analyze grammar]

evaṃ vivaśataḥ prāptaṃ vratāhaṃ cā'vidannapi |
sopavāsaṃ sajāgaraṃ kṛtavān śītapīḍitaḥ || 72 ||
[Analyze grammar]

tatphalaiḥ pūjanaṃ mene naivedyaṃ cāpi keśavaḥ |
rātrau jāgaraṇaṃ mene viṣṇustasya durātmanaḥ || 73 ||
[Analyze grammar]

saphalāyā vrataṃ mene tapaḥ svāśrayajaṃ tathā |
viṣṇuḥ prasannatāṃ prāpto dayālurdīnavatsalaḥ || 74 ||
[Analyze grammar]

lumbhakasyā'karod bhāgyaṃ puṇyāḍhyaṃ śāśvataṃ śubham |
akasmādvratamevaitatkṛtavān vai sa lumbhakaḥ || 75 ||
[Analyze grammar]

dvādaśyāṃ ca tadā prātaḥ phalānyattvā hareḥ puraḥ |
stutiṃ cakāra devasya saṃsārādrakṣaṇaṃ prati || 76 ||
[Analyze grammar]

sūryasyodayanaṃ yāvat tāvadviṣṇuścaturbhujaḥ |
saṃkarṣaṇasvarūpeṇa prāvirbabhūva tatpuraḥ || 77 ||
[Analyze grammar]

divyāvayavaśobhāḍhyo divyabhūṣaṇabhūṣitaḥ |
divyamandaprasannāsyahāsyalāsādiśobhitaḥ || 78 ||
[Analyze grammar]

dakṣahastena lumbhaṃ taṃ spṛṣṭvā ca mastake'vadat |
rājyaṃ prāpsyasi bhakta tvaṃ saphalāyāḥ prabhāvataḥ || 79 ||
[Analyze grammar]

gaccha svanagaraṃ tatra te pitā nidhanaṃ gataḥ |
anye parasparaṃ putrā viruddhyantyabhiṣecane || 80 ||
[Analyze grammar]

parasparaṃ viruddhāste rājyamukuṭavañcitāḥ |
rājyaṃ ca nāpnuvan mantriprajābhiranadhikṛtāḥ || 81 ||
[Analyze grammar]

tavā''gamaṃ pratīkṣante prajāste bhāgyavardhanāt |
kālo'yaṃ te punaryāto hyekādaśīphalodayāt || 82 ||
[Analyze grammar]

yaiḥ pūrvaṃ tāḍyate tiraskriyate kālavegataḥ |
taireva punariṣyate hyaho kālabalaṃ mahat || 83 ||
[Analyze grammar]

bhāgyahānermahatkaṣṭaṃ sukhaṃ bhāgyodaye punaḥ |
bhāgyodayo vṛtādyaiśca jāyate kāryameva tat || 84 ||
[Analyze grammar]

tasmād gaccha svakaṃ rājyaṃ gṛhāṇa mā ciraṃ kuru |
ityuktvā bhagavān viṣṇustatra tvantarjagāma ha || 85 ||
[Analyze grammar]

lumbhakaḥ pippale viṣṇuṃ natvā tejo hyavāptavān |
divyarūpasvarūpaḥ san bhūtvā svanagarīṃ yayau || 86 ||
[Analyze grammar]

mantriprajāgragaiḥ sammānitaḥ svāgatavardhitaḥ |
divyābharaṇaśobhābhiralaṃkṛto'tha vaiṣṇavaḥ || 87 ||
[Analyze grammar]

bhūtvā rājyābhiṣekaṃ svapitṛparamparāgatam |
prāpto hareḥ prasādena saphalāyā vratena ca || 88 ||
[Analyze grammar]

bhāgyodayena rājā sa lebhe rājyamakaṇṭakam |
śubhaṃ rājyaṃ prajārakṣāpālanādividhānataḥ || 89 ||
[Analyze grammar]

śatavarṣaṃ ca tadrājyaṃ kṛtvā''rādhya hariṃ tathā |
prajāśīrvādamāsādya putraṃ mānajitāhvayam || 90 ||
[Analyze grammar]

rājye'bhiṣicya ca vanaṃ yāto yatrā'bhavatpurā |
viṣṇumārādhya ca tatra nirmāya viṣṇumandiram || 91 ||
[Analyze grammar]

harerarcāṃ pratiṣṭhāpya sevitvā ca tathā'nvaham |
tapasā yogasāmyena kṣapayitvā''ntarāśayān || 92 ||
[Analyze grammar]

gataḥ kṛṣṇasya sānnidhyaṃ vimānena sutejasā |
pārṣadāśca harestatra vimāne taṃ pragṛhya ca || 93 ||
[Analyze grammar]

yayurdhāma harerdivyaṃ yatra gatvā na śocati |
tatra golokasaṃjñe vai dhāmni lumbhakabhūpatiḥ || 94 ||
[Analyze grammar]

śrīkṛṣṇaṃ sevate nityaṃ pārṣadairabhipūjitaḥ |
evaṃ yaḥ kurute loke saphalāvratamuttamam || 95 ||
[Analyze grammar]

iha loke sukhaṃ prāpya mṛto mokṣamavāpnuyāt |
dhanyāste mānavā loke saphalāvratakāriṇaḥ || 96 ||
[Analyze grammar]

teṣāṃ tu saphalaṃ janma saphalaṃ ca dhanādikam |
saphalāyā vrataṃ yaistu kṛtaṃ vai bhāvapūrvakam || 97 ||
[Analyze grammar]

saphalaikādaśī rājyalakṣmīrūpaphalapradā |
muktidā ceti sā kāryā bhuktimuktisamīpsubhiḥ || 98 ||
[Analyze grammar]

paṭhanācchravaṇāccaiva vratasya karaṇāttathā |
rājasūyasya yajñasya phalamāpnoti mānavaḥ || 99 ||
[Analyze grammar]

putrān pautrān dhanaṃ smṛddhiṃ sampadṃ rājyamityapi |
vidyāṃ puṣṭiṃ tathā''rogyaṃ muktiṃ ca labhate vratī || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pauṣakṛṣṇasaphalaikādaśīvratavidhipāpilumbhakanṛpakumāra |
rājyaprāptyākhyānādinirūpaṇanāmā catvāriṃśadadhikadviśatatamo'dhyāyaḥ || 240 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 240

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: