Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 239 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
vande'haṃ devadeveśaṃ sarvajīvasukhapradam |
antaryāmiṇamārādhyaṃ sarvakāmaphalapradam || 1 ||
[Analyze grammar]

pṛcchāmi bhagavan viṣṇo lokānāṃ kṣemakāmyayā |
pāpināṃ pāpanāśāya sakāmānāṃ samṛddhaye || 2 ||
[Analyze grammar]

mārgaśīrṣe site pakṣe kiṃnāmnyekādaśī śubhā |
kiṃ phalaṃ ko vidhistasyāḥ ko devastatpatiḥ prabhuḥ || 3 ||
[Analyze grammar]

vistareṇa yathārthaṃ tat samācakṣva mama prabho |
śrupvaitacchrīhariḥ prāha bhaktānāṃ hitakṛtprabhuḥ || 4 ||
[Analyze grammar]

śṛṇu lakṣmi mārgaśīrṣasitaikādaśikāvratam |
asyāḥ śravaṇamātreṇa vājapeyaphalaṃ bhavet || 5 ||
[Analyze grammar]

daśamyāṃ naktabhojī syād rātrau bhūśayanaṃ caret |
brahmacārī bhavet krodhādikān doṣān parityajet || 6 ||
[Analyze grammar]

ekādaśyāṃ brāhmasaṃjñe muhūrte jāgratiṃ labhet |
smared dāmodaraṃ kṛṣṇaṃ mokṣadāyāḥ patiṃ prabhum || 7 ||
[Analyze grammar]

sarvapāpaharā mokṣapradā mokṣābhidhānikā |
mokṣadā nāmataḥ proktā kṛṣṇena nijavāñcchayā || 8 ||
[Analyze grammar]

dāmodarasvarūpeṇa svīkṛtā raivatācale |
dāmodaro hyataḥ pūjyo bhagavāṃśca tayā saha || 9 ||
[Analyze grammar]

prātaḥ smareddhariṃ dāmodaraṃ sanmokṣadā priyām |
saṃkalpayenmayā kāryaṃ vrataṃ caivādya muktaye || 10 ||
[Analyze grammar]

smṛddhaye vāpi sarvasmai kāmāyeti gṛhī janaḥ |
tataḥ śaucādiśuddhiṃ ca kṛtvā snātvā sutīrthake || 11 ||
[Analyze grammar]

ācamya ca hareḥ pūjāsāmagrīḥ samapādayet |
maṇḍalaṃ sarvatobhadraṃ kārayet saptadhānyakaiḥ || 12 ||
[Analyze grammar]

sauvarṇaṃ vātha tāmrasya ghaṭaṃ madhye nidhāpayet |
paṃcapallavavastrādipañcaratnaphalābbhṛtam || 13 ||
[Analyze grammar]

nyasyetpātraṃ tilājyaṃ ca sthālīṃ vā tatra saddhare |
mūrtiṃ dāmodaramokṣapradayoḥ svarṇanirmitām || 14 ||
[Analyze grammar]

sthāpayetpūjayet ṣoḍaśopacārairvidhānataḥ |
tulasyā mañjarībhiśca dhūpadīpādibhiḥ śubhaiḥ || 15 ||
[Analyze grammar]

mālatīpuṣpamālābhiḥ śriyā saha ca keśavam |
arghyaṃ phalaṃ tu nāriṃgaṃ naivedye modakāstathā || 16 ||
[Analyze grammar]

saptadhānyāni deyāni viśeṣaphalalabdhaye |
yavagodhūmadhānyāni tilāḥ kaṃgūstathaiva ca || 17 ||
[Analyze grammar]

śyāmākaṃ cīnakaṃ ceti saptadhānyāni tāni vai |
deyāni tu yathāśakti dāne śreṣṭhāni sarvathā || 18 ||
[Analyze grammar]

śriyā saha patiṃ vai keśavaṃ ca prārthayettadā |
mayā vratamidaṃ mokṣadāyāḥ kṛtaṃ tvadāptaye || 19 ||
[Analyze grammar]

yathāśakti mayā pūjā kṛtā vai tava keśava |
prasanno bhava deveśa sarvasmṛddhikaro bhava || 20 ||
[Analyze grammar]

mokṣado bhava me svāmin saṃsārārṇavatāraka |
iti saṃstūya naivedyaṃ phalaṃ vāri samarpya ca || 21 ||
[Analyze grammar]

tāmbūlaṃ ca sugandhaṃ ca dadyātpaścānnamaskriyām |
kuryāccārārtrikaṃ caivottārayed vandanaṃ stavam || 22 ||
[Analyze grammar]

pradakṣiṇaṃ daṇḍavacca puṣpāṃjaliṃ samarpayet |
yāni kāni ca pāpāni jñānā'jñānakṛtāni ca || 23 ||
[Analyze grammar]

vilayaṃ yāntu deveśa tava pūjāvratādinā |
ityuccārya punarnatvā visarjanamathācaret || 24 ||
[Analyze grammar]

madhyāhne bhojanaṃ miṣṭaṃ devāya saṃpradāpayet |
sāyaṃ niśāmukhe pūjāṃ ṣoḍaśābhisuvastubhiḥ || 25 ||
[Analyze grammar]

kārayecca tato jāgaraṇaṃ bhaktaiḥ prakārayet |
dvādaśyāṃ ca tathā prātaḥ snātvā sampūjya keśavam || 26 ||
[Analyze grammar]

visarjayecca dānāni vividhāni pradāpayet |
bahudravyādi gurave dadyācca bhojanādikam || 27 ||
[Analyze grammar]

evaṃ vrataprakartā syād bhuktimuktipratāpavān |
pitṝṇāṃ tārakaḥ sa syācchatavaṃśārtiśālinām || 28 ||
[Analyze grammar]

śṛṇu pūrvakathāṃ lakṣmi mokṣadāyāḥ phalārpaṇāt |
adhoyonigatāḥ sarve pitaro muktimāgatāḥ || 29 ||
[Analyze grammar]

campāpūryāṃ bhūpatiśca mahān vaiśvānarābhidhaḥ |
mahāvaiṣṇavatāṃ paścātprāpto'bhūt pitṛtārakaḥ || 30 ||
[Analyze grammar]

prajāḥ putrasamāḥ sarvā rakṣati sma sa bhūpatiḥ |
vaiṣṇavā bahavo viprā vasanti sma ca tatpure || 31 ||
[Analyze grammar]

vedavedāṃgavijñānāḥ satkarmādiparāyaṇāḥ |
smṛddhāśca vibhavairyuktāḥ prajāśca sampadādibhiḥ || 32 ||
[Analyze grammar]

sukhapūrṇāḥ samāsaṃśca rājño vaiśvānarasya vai |
yadyapi puṇyapuñjena tapasā prākkṛtena ca || 33 ||
[Analyze grammar]

rājyaṃ smṛddhaṃ mahallabdhvā sadā rājyamadānvitaḥ |
na karoti vrataṃ dānaṃ nāstikatvena bhūpatiḥ || 34 ||
[Analyze grammar]

na ca śrāddhaṃ karotyeva nānnavāryādidānakam |
na puṇyapradakāryaṃ vā kārayati sma karhicat || 35 ||
[Analyze grammar]

puṇyaṃ na jāyate navyaṃ pitarastena duḥkhitāḥ |
annavārivihīnāste pitṛlokādadhogatāḥ || 36 ||
[Analyze grammar]

svavaṃśajaṃ ca rājānaṃ śrāddhādihīnakarmakam |
dṛṣṭvā'tiduḥkhino jātā uṣṇaśvāsātidurbalāḥ || 37 ||
[Analyze grammar]

niraye patitā rājño nāstikatvādipāpataḥ |
te tu rātrau samāgatya svapne pratyakṣatāṃ gatāḥ || 38 ||
[Analyze grammar]

rudantaśca śvasantaśca rugṇāḥ saṃkṣudhitāstathā |
tṛṣātiśuṣkakaṇṭhāścā'śaktā naṣṭabalāstathā || 39 ||
[Analyze grammar]

tejohīnāstathā śuṣkaśirāḥ kṛṣṇānanāstathā |
krośanto'tidaridrāśca duḥkhino bhikṣukā iva || 40 ||
[Analyze grammar]

parasparaṃ kathayanto duḥkhāni duḥsahāni vai |
aho rājye sthitaścāsmadvaṃśajo'pi sa nāstikaḥ || 41 ||
[Analyze grammar]

na śrāddhaṃ kurute cāyaṃ vaiśvānaropi vāri vā |
dadātyeva na vai kāle pitṛpakṣe manāgapi || 42 ||
[Analyze grammar]

piṇḍānnaiva dadātyeva jalaṃ naiva dadāti ca |
tarpaṇaṃ na karotyeva kārayatyeva naiva ca || 43 ||
[Analyze grammar]

tena duḥkhena santaptā duḥkhinaḥ sarvadā vayam |
adhogatiṃ gatāḥ sarve niraye patitāstathā || 44 ||
[Analyze grammar]

rājāyaṃ nāstiko jātaḥ kiṃ tena kusutena vai |
varaṃ nirvaṃśatā yadvā varaṃ tvāstikaputratā || 45 ||
[Analyze grammar]

varaṃ mokṣagatiścāpi na varā tu kuputratā |
anye naiva pradāsyanti putro naiva dadāti ca || 46 ||
[Analyze grammar]

kathaṃ kasmāt kutaḥ prāpyamannaṃ vāri ca vā manāk |
yadi cāyaṃ jalaṃ piṇḍān dadyāt syāmaḥ sukhānvitāḥ || 47 ||
[Analyze grammar]

ityuktvā'ntarhitāḥ sarve rājā'bhūd vismayānvitaḥ |
kathayāmāsa prātastadvṛttāntaṃ svapnajaṃ dvijān || 48 ||
[Analyze grammar]

mayā svapitaraḥ svapne dṛṣṭā nirayapātitāḥ |
uktavantaśca putra tvaṃ tārayā'smānadhogatān || 49 ||
[Analyze grammar]

evaṃ bruvāṇāḥ saśvāsaṃ rudantaśca vikrandanam |
dṛṣṭā mayā ca tān smṛtvā sukhaṃ me na bhavatyapi || 50 ||
[Analyze grammar]

adya me rājyamṛddhaṃ ca tathā rājñī gajā'śvakam |
na kiñcit sukhadaṃ bhāti rocate me na bhojanam || 51 ||
[Analyze grammar]

śaśvajjvalatyāntaraṃ me putrāghaṃ rocate nahi |
kiṃ karomi hṛdayaṃ me dūyate pitṛjāgninā || 52 ||
[Analyze grammar]

kva gacchāmi samuddhārāyaiva teṣāṃ dvijottamāḥ |
mucyante yena pitarastattapo vratamucyatām || 53 ||
[Analyze grammar]

yogo yajño'thavā'nyo'pi dānajādyutsavo mahān |
yatkiṃcidvā mahatsvalpaṃ samuddhārakamucyatām || 54 ||
[Analyze grammar]

putre yogye samarthe ca jīvati pitarau yadi |
duḥkhino niraye ghore phalaṃ sutasya kiṃ tadā || 55 ||
[Analyze grammar]

teṣāmuddhāra evātra tveṣṭavyo mama sarvathā |
mā saṃkocaṃ prakurvantu dvijāḥ satyaṃ vadāmyaham || 56 ||
[Analyze grammar]

śrutvā rājñaḥ suvacanaṃ dvijā hṛṣṭā bhṛśaṃ tadā |
procustaṃ pitṛkalyāṇaprayatnaṃ brāhmaṇāśritam || 57 ||
[Analyze grammar]

rājannasmatsu madhye'yaṃ samartho hi mahāmuniḥ |
bhūtaṃ bhavyaṃ vijānāti jaigīṣavyo'tiyogavān || 58 ||
[Analyze grammar]

sa ca te sarvamājñāya samādhau divyadṛṣṭimān |
nivedayiṣyati drāk sat pitaro'dhogatāḥ katham || 59 ||
[Analyze grammar]

jaigīṣavyo'bhyarthitaśca pitṝn dhyātvā kṣaṇaṃ tataḥ |
uvāca taṃ nṛpaṃ tatra jaigīṣavyo mahāmuniḥ || 60 ||
[Analyze grammar]

rājanna kevalaṃ cāsti nāstikatvaṃ tu kāraṇam |
kintu te janakasyāsti nāstikatvaṃ ca kāraṇam || 61 ||
[Analyze grammar]

śṛṇu tathyaṃ kathayāmi mā kruddho bhava śaṃ bhaja |
jāne'haṃ tava pitṝṇāṃ sarvaṃ pūrvaṃ viceṣṭitam || 62 ||
[Analyze grammar]

tava pituḥ kathayāmi śṛṇu cāvahito bhava |
rājye tvāsīd yadā so'yaṃ tadā nāstikabhāvataḥ || 63 ||
[Analyze grammar]

vṛttiṃ jahāra devasya yā dattā pūrvajaittava |
śāstradharmaṃ tathā cāsau gaṇayāmāsa naiva ca || 64 ||
[Analyze grammar]

rājyasya madamāsādya puṃścalīṣu pravartate |
grāmāntare gataḥ so'yaṃ puṃścalyā vārayoṣitā || 65 ||
[Analyze grammar]

ṛtukāle'pi te māturnā''yāto nijamandiram |
na dattaṃ tava mātuśca ṛtudānaṃ tu dhārmikam || 66 ||
[Analyze grammar]

evaṃ muhurvartayitvā pāpalipto'bhavad bahu |
śrāddhakāle tathā śrāddhaṃ na kṛtaṃ dharmalopinā || 67 ||
[Analyze grammar]

tena pāpaprabhāveṇa pātayitvā svakān pitṝn |
narake vāsayitvā ca nāstikyabhāvapūritaḥ || 68 ||
[Analyze grammar]

antimam ṛtudānaṃ ca tava māturvidhāya ca |
kālena nidhanaṃ prāptaḥ patito niraye'pi saḥ || 69 ||
[Analyze grammar]

pitṛbhirnijapāpena sahito niraye'patat |
svapatnyartupradānaṃ ca puṃścalīgamanaṃ tathā || 70 ||
[Analyze grammar]

nāstikatvaṃ ca pitṝṇāṃ śrāddhādyakaraṇaṃ tathā |
svargalokānmahāsaukhyāt pitṛpātanahetavaḥ || 71 ||
[Analyze grammar]

ta ime patitāścaivehante tūddharaṇaṃ sutāt |
suto'pi tvaṃ tathotpanno niṣekānnāstikasya vai || 72 ||
[Analyze grammar]

niṣeke yādṛśī vṛttiḥ putre bhavati tādṛśī |
nāstikena samutpanno hyadhārmikeṇa yadbhavān || 73 ||
[Analyze grammar]

atastvaṃ nāstiko jātaḥ śrāddhaṃ naiva karoṣi ca |
devavṛttiharastātaste'bhūt tasya pratikriyā || 74 ||
[Analyze grammar]

prāyaścittaṃ na caivāsti kalpakoṭiśatairapi |
devavṛttirna vai hāryā pūrvairdattā nṛpaiḥ kvacit || 75 ||
[Analyze grammar]

tena pāpena narake duḥkhasyā'nto na jāyate |
devavṛttiharasyā'tra padayoḥ raja ityapi || 76 ||
[Analyze grammar]

syād yasyopari patitaṃ saptakalpāḥ sa nārakī |
ityuktaṃ prāṅ mahendrāya cāṇḍālyā gacchate puraḥ || 77 ||
[Analyze grammar]

ekadā kācidabalā cāṇḍālī tu śmaśānake |
grāmaśūkaravakṣo'sthikṛtacūllyāḥ uparyatha || 78 ||
[Analyze grammar]

nṛmuṇḍaṃ pākapātraṃ ca dhṛtvā tatra śvamāṃsakam |
madirātmajale kṣiptvā randhayati citāgninā || 79 ||
[Analyze grammar]

tāvattatpārśvatastatra mahendro nirgato yadā |
pākapātraṃ tathā śīghraṃ chāditaṃ samupānahā || 80 ||
[Analyze grammar]

viśaṃkya tu tadā hīndrastāṃ papraccha paṭīyasīm |
śuno māṃsaṃ surāpakvaṃ nṛmuṇḍe'tra citāgninā || 81 ||
[Analyze grammar]

sarvaṃ cāśuddhamevaitat carmaṇā chāditaṃ katham |
pratyuvāca tadā sā vai cāṇḍālī śṛṇu devarāṭ || 82 ||
[Analyze grammar]

devadvijagavāṃ vṛttiṃ haranti hārayanti ye |
teṣāṃ pādarajobhītyā carmaṇā chāditaṃ nvidam || 83 ||
[Analyze grammar]

yadi tvaṃ tādṛśo'bhūścenme pāko'śuddhatāṃ vrajet |
na me bhojyaṃ bhavet tadvai vṛttighnā'ghapradūṣitam || 84 ||
[Analyze grammar]

indraḥ prāha kathaṃ yoṣit pātakaṃ cedṛśaṃ mahat |
cāṇḍālī prāha madvākyaṃ nibodha ca yathārthataḥ || 85 ||
[Analyze grammar]

devā vai pitaraḥ proktā mātaro devatāstathā |
devāśca vṛṣṭidātāro devāḥ saṃrakṣakāḥ sadā || 86 ||
[Analyze grammar]

yogakṣemaprakartāro lokānāṃ sarvadevatāḥ |
jīvikāvṛttihā jīvahantā vai procyate khalu || 87 ||
[Analyze grammar]

vinā vṛttiṃ jīvanaṃ na vinā vṛttiṃ mṛto bhavet |
devavṛttiharastasmāt pitṛhā mātṛhā tathā || 88 ||
[Analyze grammar]

devahā dharmahā tadvadātmahā svargahā hi saḥ |
vṛṣṭihā lokahā caiva goghātī brahmaghātakaḥ || 89 ||
[Analyze grammar]

devaghātī vṛṣṭighātī sarvaghātī bhaveddhi saḥ |
tasya pādarajaścāpi mahāpāpakaraṃ malam || 90 ||
[Analyze grammar]

tat śvamāṃse patitaṃ cenna me bhojyaṃ malaṃ hi tat |
tasmānmayā tu pātraṃ taccarmaṇā chāditaṃ hi yat || 91 ||
[Analyze grammar]

yadi tvaṃ devavṛttīnāṃ dātā kartā'si cedyadi |
tadā te padadhūlyā'tra pāvitaṃ palalaṃ bhavet || 92 ||
[Analyze grammar]

na me'styācchādane bhītirgaccha pūjya yathāsukham |
indro'pi svasabhāyāṃ ca surarṣipitṛmānavaiḥ || 93 ||
[Analyze grammar]

śobhitāyāṃ taduktaṃ ca vṛttighnā mā bhavantviti |
vṛttihārasya na cāsti niṣkṛtiḥ kathitā kvacit || 94 ||
[Analyze grammar]

tadārabhya trilokeṣu vṛttidānaṃ praśasyate |
tasmād rājaṃstava pitrūddhārakaṃ karma nāsti vai || 95 ||
[Analyze grammar]

yenoddhāro bhavetteṣāṃ hareḥ sambandhamantarā |
hareścāpi susambandho vratenaivopajāyate || 96 ||
[Analyze grammar]

mokṣadāyā vrataṃ mokṣapradaṃ prabhāvato hare |
agatīnāṃ gatiḥ proktaṃ niṣkṛtirvajrapāpinām || 97 ||
[Analyze grammar]

sarvaṃ ca nirjalaṃ kāryaṃ pitṛbhyo dīyatāṃ phalam |
mokṣadaikādaśījanyavratapuṇyaiḥ pramokṣaṇam || 98 ||
[Analyze grammar]

bhaviṣyatīti tatsarvaṃ gṛhītvā cābhipūjya ca |
satkṛtya sādhūn viprāṃśca gṛhān gantuṃ nyavedayat || 99 ||
[Analyze grammar]

mārgaśīrṣe'tha samprāpte site caikādaśī ca yā |
rājñā copoṣitā pūjā harervidhānataḥ kṛtā || 100 ||
[Analyze grammar]

sarvatobhadrakaṃ kṛtvā saikādaśīhari ca saḥ |
pūjayāmāsa vidhinā dadau dānāni bhūriśaḥ || 101 ||
[Analyze grammar]

jāgaraṇaṃ ca kṛtavān prātaḥsnānādikaṃ tathā |
kṛtvā ca puṇyamevaitad datvā pitṛbhya ityapi || 102 ||
[Analyze grammar]

pāraṇāṃ kṛtavān vaiśvānaro rājā vidhānataḥ |
mokṣadaikādaśīpuṇyadānena pitarastadā || 103 ||
[Analyze grammar]

svapitrā sahitāḥ sarve śīghraṃ vai mokṣamāviśan |
puṇye datte ca pitṝṇāṃ muktau vaimānikāḥ surāḥ || 104 ||
[Analyze grammar]

cakruḥ kusumavṛṣṭiṃ ca procuḥ puṇyā girastathā |
svasti svasti ca putraste vayaṃ devāḥ samāgatāḥ || 105 ||
[Analyze grammar]

ekādaśyāḥ puṇyadānāt pitarastāritāstvayā |
te sarve mokṣamāpannā prāhurvai pitaro'pi te || 106 ||
[Analyze grammar]

vayaṃ mokṣaṃ samāpannāḥ putra te kuśalaṃ bhavet |
sukhī bhava sadā saukhyapradātā bhava dehinām || 107 ||
[Analyze grammar]

śrāddhakartā yajñakartā devānāṃ pūjako bhava |
mātāpitṛprasevādikartā bhava sadā'nagha || 108 ||
[Analyze grammar]

dīrghajīvī cāstikastvaṃ patnīvrataparo bhava |
devavṛttipradātā ca brāhmaṇānāṃ prapūjakaḥ || 109 ||
[Analyze grammar]

satāṃ sevā prakartā ca sādhvīnāṃ vratarakṣakaḥ |
gobhūrakṣākaro nityaṃ smṛddhaḥ syāḥ sarvadā suta || 110 ||
[Analyze grammar]

ityevamāśīrvādaiśca saṃyujya pitaraḥ surāḥ |
praśaṃsanto mokṣadāyā vratapuṇyaprabhāvakam || 111 ||
[Analyze grammar]

gatā yathāmataṃ sthānaṃ bruvantaḥ svasti vai muhuḥ |
rājāpi pāpanāśena mokṣadāyāḥ prabhāvataḥ || 112 ||
[Analyze grammar]

mahābhāgavato jātaḥ sakuṭumbaḥ samāstikaḥ |
yajñayāgakaro nityaṃ viprasādhuprapūjakaḥ || 113 ||
[Analyze grammar]

devapūjākaraścaiva dharmavān doṣavarjitaḥ |
tasyā'bhūcca mahān dhārmirvaiṣṇavo hutabhuk sutaḥ || 114 ||
[Analyze grammar]

rājyaṃ sutāya dattvā saḥ paraṃ mokṣamavāptavān |
hutabhuk cāpi jaṭhare prāṇināṃ devatātmakaḥ || 115 ||
[Analyze grammar]

mahāṃśca vaiṣṇavo bhūtvā vahnirūpeṇa tiṣṭhati |
mokṣadāyā vrataiśvaryaṃ bodhyaṃ taddevabhāvadam || 116 ||
[Analyze grammar]

evaṃ yaḥ kurute lakṣmi mokṣāmekādaśīṃ śubhām |
tasya pāpāni naśyanti mṛto mokṣamavāpnuyāt || 117 ||
[Analyze grammar]

nātaḥ parataraṃ kiñcid vajrapāpavināśakam |
mokṣadaṃ cā'bhavat kiṃcinnārāyaṇaprabhāvavat || 118 ||
[Analyze grammar]

asyā na puṇyasaṃkhyāsti priyaṃ tvetadvrataṃ mama |
cintāmaṇisamā mokṣapradā sā me bahupriyā || 119 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi vratatulyaphalapradā |
putrasmṛddhipradā bhuktimuktidā mama vallabhā || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mārgaśīrṣaśuklapakṣīyamokṣadaikādaśīvratavidhāne vaiśvānara |
nṛpativṛttāntatatpitruddhārādinirūpaṇanāmaikonacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 239 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 239

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: