Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 230 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃkhoddhāraṃ mahātīrthaṃ śaṃkhāsuro'tra śārṅgiṇā |
uddhārito'sti kṛṣṇena tatra gacchettu muktaye || 1 ||
[Analyze grammar]

prabhāsādyāni tīrthāni gaṃgādyā āpagāstathā |
śailāḥ samudrāḥ kṣetrāṇi divyāścaityadrumāstathā || 2 ||
[Analyze grammar]

aśvamedhādayo yajñā mahendrādyāśca devatāḥ |
bhṛgvādyāḥ ṛṣayaścaiva gandharvāstumburuprathāḥ || 3 ||
[Analyze grammar]

dhaneśāśca kuberādyā viśvaksenādipārṣadāḥ |
brahmaviṣṇumaheśāśca siddhāścāpsarasastathā || 4 ||
[Analyze grammar]

paryo'tha kiṃ bahuktena trailokyaṃ jaḍacetanam |
adhyātmasaṃsargagataṃ śaṃkhoddhāre pratiṣṭhati || 5 ||
[Analyze grammar]

ye smaranti gṛhe nityaṃ śaṃkhoddhāraṃ mahatsaraḥ |
teṣāṃ na punarāvṛttiryāvadābhūtasaṃplavam || 6 ||
[Analyze grammar]

ye tu smaranti manasā śaṃkhoddhāraṃ ca śaṃkhinam |
kulakoṭiśatairyuktāḥ kṛṣṇaloke vasanti te || 7 ||
[Analyze grammar]

yatphalaṃ tu sarasvatyāṃ sūryagrahaṇakoṭibhiḥ |
yo yatīn bhojayed bhaktyā nityamabdaśataṃ naraḥ || 8 ||
[Analyze grammar]

śaṃkhoddhāre ca nuḥ snātuḥ kalāṃ nārhanti ṣoḍaśīm |
trīṇi koṭīni sārdhāni tīrthānāṃ ca mama priye || 9 ||
[Analyze grammar]

śaṃkhoddhāre nivāso'sti sarvatīrthaphalaṃ tataḥ |
brahmahatyāsahasrāṇi cā'gamyā'gamanāni ca || 10 ||
[Analyze grammar]

pāpāni nāśamāyānti śaṃkhoddhārajalaspṛśeḥ |
yo dadyād gāṃ gṛhaṃ svarṇe labhate koṭijaṃ phalam || 11 ||
[Analyze grammar]

kurukṣetrasya vāsena gaṃgāyāṃ maraṇena ca |
gomatīsnānamātreṇa phalaṃ śaṃkhasthadarśanāt || 12 ||
[Analyze grammar]

jalamadhye samudrasya dvārakā cātidurjayā |
tasyā madhye sthito devaḥ śaṃkhī pāpapraṇāśanaḥ || 13 ||
[Analyze grammar]

tataḥ piṇḍārakaṃ tīrthaṃ gacchedvai pāpanāśakam |
yatra kṛṣṇaścaturbāhuḥ svayaṃ santiṣṭhate sadā || 14 ||
[Analyze grammar]

sarit rukmavatī yatra tatra snātvā vimucyate |
agastyasya ṛṣestatra taḍāgaṃ lokaviśrutam || 15 ||
[Analyze grammar]

snātvā śrāddhaṃ tathā kṛtvā pitṝnvai mocayet sutaḥ |
yajñavāṭastathā tīrthaṃ yatra pūrvaḥ prajāpatiḥ || 16 ||
[Analyze grammar]

yajñaṃ cakāra vidhinā savalokahitāya vai |
yajñanāśayiturhastau yatra daityasya kartitau || 17 ||
[Analyze grammar]

viṣṇunā devadevena taddṛṣṭvā mucyate hyaghāt |
pitarastatra piṇḍān vai samicchanti sutṛptaye || 18 ||
[Analyze grammar]

vaiśākhe tu kṛte śrāddhe mucyate pātakatrayāt |
dānaṃ śrāddhaṃ vrataṃ jāpastarpaṇaṃ kāryamityapi || 19 ||
[Analyze grammar]

aśvamedhasahasrasya rājasūyaśatasya ca |
pade pade phalaṃ syācca dvārakāṃ gacchatastu nuḥ || 20 ||
[Analyze grammar]

piṇḍārakaṃ smarataśca tatphalaṃ bhavati dhruvam |
śrīkṛṣṇaṃ mandire dṛṣṭvā śaṃkhoddhāre tu śaṃkhinam || 21 ||
[Analyze grammar]

piṇḍārake caturbāhūm vīkṣya muktimavāpnuyāt |
śrīḥ kṛṣṇaścakratīrthaṃ ca piṇḍārakaṃ ca gomatī || 22 ||
[Analyze grammar]

gopīcandanamevāpi tulasī durlabhā kalau |
tāni milanti tu dvāravatyāṃ kṛṣṇaprasaṃgataḥ || 23 ||
[Analyze grammar]

varddhinī dvārakā gaṃgā lakṣmīrgovinda ityapi |
gomatī gopikātālamṛttikā ceti durlabhāḥ || 24 ||
[Analyze grammar]

yasya jāgaraṇaṃ jātaṃ vardhinī dvādaśīdine |
punarjanmakṛtaṃ dagdhaṃ tena bhaktena sarvathā || 25 ||
[Analyze grammar]

trispṛśāvāsare yena kṛtaṃ jāgaraṇaṃ priye |
keśavasya śarīre vai sa līno bhavati dhruvam || 26 ||
[Analyze grammar]

kṛṣṇāya preṃkhā dātavyā tasyāḥ puṇyamanantakam |
svarṇapreṃkhā rājatīṃ vā kāṣṭhīyā vā tathā''mbarī || 27 ||
[Analyze grammar]

deyā vai viṣṇave tasyāḥ phalaṃ vaikuṇṭhavāsanam |
preṃkhāyāṃ ca hariṃ kṛṣṇamāndolayenmuhuḥ śanaiḥ || 28 ||
[Analyze grammar]

kuryājjāgaraṇaṃ caiva mokṣadaṃ puṇyamatra yat |
kanyādānaṃ gayāśrāddhamaśvatthāropaṇaṃ tathā || 29 ||
[Analyze grammar]

dvādaśyāṃ jāgaraścāpi vājimedhā'yutaiḥ samam |
nimiṣe nimiṣe lakṣmi cāśvamedhaphalaṃ bhavet || 30 ||
[Analyze grammar]

sarve devāśca tīrthāni muktāśca munayastathā |
samāyānti jāgaraṇe hyekādaśyāṃ niśi prabhoḥ || 31 ||
[Analyze grammar]

yāvatpadāni gṛhataḥ kṛṣṇasyā''yatanaṃ prati |
jāgarārthaṃ gacchataśca pādayoḥ pāṃsavaḥ khalu || 32 ||
[Analyze grammar]

spṛśanti yāvatsaṃkhyāni tāvatsahasravatsarāḥ |
diviṃ bhogān prabhuktvā ca golokaṃ dhāma cāpnuyāt || 32 ||
[Analyze grammar]

ekadā śaṃkaraṃ devī pārvatī prāha jāgare |
kathaṃ śaṃbho vādayan vai rātrau ḍamaruṃ nṛtyasi || 34 ||
[Analyze grammar]

śaṃbhuḥ prāha mayā devī harivāsarajāgaraḥ |
kriyate kṛṣṇatuṣṭyarthaṃ yatrā''lasyaṃ bhavennahi || 35 ||
[Analyze grammar]

yathākathaṃcidapi tu jāgaritavyameva vai |
saṃgītena sunṛtyena kīrtanena surāsataḥ || 36 ||
[Analyze grammar]

naranārīsamudāyakṛtotsavena krīḍayā |
kathayā vārtayā tālīvādanena ca sevayā || 37 ||
[Analyze grammar]

kṛṣṇaṃ smaratā bhaktena jāgaritavyameva yat |
yatrā''lasyaṃ pramādo vā bhavennaiva tathā''caret || 38 ||
[Analyze grammar]

ityahaṃ kṛṣṇatuṣṭyarthaṃ karomi nṛtyajāgaram |
tvayā punaridaṃ kāryaṃ smartavyaḥ kamalāpatiḥ || 39 ||
[Analyze grammar]

ekādaśyāṃ na bhoktavyaṃ kartavyo jāgarastathā |
goṣṭhyāṃ samāgatastatra sopi yāti parāṃ gatim || 40 ||
[Analyze grammar]

merumandaramātrāśca kṛtāḥ pāpasya rāśaya |
kṛṣṇajāgaraṇe sarve uhyanti tūlarāśivat || 41 ||
[Analyze grammar]

sarvatīrthakratubhyo'pi jāgaraḥ kṛṣṇavallabhaḥ |
sarve devāḥ samāyānti jāgare kṛṣṇavallabhe || 42 ||
[Analyze grammar]

nāryo bhavanti hṛdyāśca jāgare kṛṣṇavallabhāḥ |
ityuktvā ca haropi virarāma kṛṣṇavallabhe || 43 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvārikāyāṃ śakhoddhāratīrthapiṇḍārakatīrtharukmavatī |
saridagastyataḍāgayajñatīrthaikādaśīdvādaśīvratajāgaraṇādipraśaṃsananāmā triṃśadadhikadviśatatamo'dhyāyaḥ || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 230

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: