Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 231 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi siṃharāśigate bṛhaspatau muniḥ |
nārado gautamāśramaṃ yayau godāvarītaṭe || 1 ||
[Analyze grammar]

ekavarṣamuvāsātra dṛṣṭvā''yātāni sarvaśaḥ |
tīrthāni pāvanānyeva varṣakālaṃ sthitāni hi || 2 ||
[Analyze grammar]

vārāṇasī kurukṣetraṃ madhupurī hyavantikā |
māyā kāṃcī ca sāketā gayā kuṃkumavāpikā || 3 ||
[Analyze grammar]

tisro gayā hariharakṣetraṃ ca puruṣottamā |
prabhāsādīnyaraṇyānyāśramā gaṃgā sarasvatī || 4 ||
[Analyze grammar]

tāpī payoṣṇī sarayū bhīmarathī ca gaṇḍakī |
kṛṣṇā svarṇā ca kāverī sarāṃsi jharaṇā yamī || 5 ||
[Analyze grammar]

caturdaśasu lokeṣu bhavanti yāni tāni vai |
girayo bhūstarā dvipāḥ sthitā godāvarītaṭe || 6 ||
[Analyze grammar]

siṃhe bṛhaspatau tatra varṣamekaṃ praharṣitāḥ |
sindhavaḥ puṣkarādyāśca maryādāparvatāstathā || 7 ||
[Analyze grammar]

prayāgaṃ vedaśāstrāṇi siddharṣimunidevatāḥ |
pitarodyusurāścāpi bhūsurā yogisādhavaḥ || 8 ||
[Analyze grammar]

sādhvyo devyaśca devāśca varṣamūṣuḥ praharṣitāḥ |
gautamo nārado vīkṣya tānyavasan maharṣayaḥ || 9 ||
[Analyze grammar]

kṣālāyitvā svapāpāni tairthikairarpitāni vai |
gautamyāṃ ca tato gantumudyuktāni tu tāni vai || 10 ||
[Analyze grammar]

tīrthānyāsan tadā godāvarī nāradamabravīt |
etāni sarvatīrthāni matprasaṃgena nārada || 11 ||
[Analyze grammar]

niṣpāpāni prajātāni pāpāni pradaduśca me |
mayā tatpāpabhāraṃ kva kṣeptuṃ gantavyameva yat || 12 ||
[Analyze grammar]

adhunā'haṃ dahyamānā tattatpāpāgnibhiḥ prabho |
kva yāmi bho mune'tyarthaṃ duḥkhitā kiṃ karomyanu || 13 ||
[Analyze grammar]

śrutvā tannārado dhyātvā kṣaṇaṃ maunaṃ samāsthitaḥ |
tāvacca gautamo yogī tatrāyāto munīśvaraḥ || 14 ||
[Analyze grammar]

tīrthānyāhurmuniṃ tatra tvatprasādena gautamī |
bhūtale yatsamāyātā tathā vai pāvitā vayam || 15 ||
[Analyze grammar]

tathā tvasmatprapāpāni godāvaryā'rjitāni vai |
pāpamuktā jāyate sā tattu gautama cintyatām || 16 ||
[Analyze grammar]

gautamo'cintayat tādṛk tīrthaṃ pāpavināśakam |
tathāpi tasya prajñāyāṃ na bhātaṃ balavattadā || 17 ||
[Analyze grammar]

maunamāsthāya śrīkṛṣṇaṃ cintayāmāsa gautamaḥ |
tāvadākāśavāgdevī harṣayantī jagāda tām || 18 ||
[Analyze grammar]

śṛṇvantu tīrthamunyādyāḥ kṛpayā saṃvadāmyaham |
paścimasya samudrasya tīramāśritya vartate || 19 ||
[Analyze grammar]

dvārakākṣetravaryaṃ ca yatrāste gomatī śubhā |
paścimābhimukho yatra mahāviṣṇuḥ sadā sthitaḥ || 20 ||
[Analyze grammar]

tatsarvaṃ pāparāśīnāmugrāṇāmapi dāhakam |
tad gamyatāṃ ca gautamyāḥ pāpadāhāya devatāḥ || 21 ||
[Analyze grammar]

śrutvā sarvottamaṃ kṣetraṃ jagarjustīrthadevatāḥ |
jitaṃ bho jitamasmābhirdhanyā dhanyatamā vayam || 22 ||
[Analyze grammar]

ityuktvā niryayuḥ sarve dvārakāṃ kṛṣṇapālitām |
durlabho dvārikāvāso durlabhaṃ kṛṣṇadarśanam || 23 ||
[Analyze grammar]

durlabhaṃ gomatīsnānaṃ rukmiṇīdarśanaṃ tathā |
dvārakādarśanaṃ puṇyaṃ cāsmākaṃ saṃbhaviṣyati || 24 ||
[Analyze grammar]

nārado gautamo godāvarī tīrthāni devatāḥ |
sarve cābhyāyayurdvārāvatīsīmāntamādarāt || 25 ||
[Analyze grammar]

pṛṣṭhavanto nāradaṃ ca mudā tīrthavidhiṃ ca te |
prāha vai nāradastāṃśca vidhiṃ ca jānāti yādṛśam || 26 ||
[Analyze grammar]

kṛtasnānastu gomatyāṃ tataḥ sampūjya gomatīm |
kṛṣṇasya darśanaṃ kuryāt sādhūn viprān prabhojayet || 17 ||
[Analyze grammar]

kṛṣṇaprasādaṃ saṃbhujya śayīta bhuvi tīrthakṛt |
prabhāte ca punaḥ snātvā sampūjya parameśvaram || 28 ||
[Analyze grammar]

pradakṣiṇaṃ namaskṛtvā sadgurum praṇipatya ca |
gītaṃ ca kīrtanaṃ kuryāt bhajanaṃ śrīharestathā || 29 ||
[Analyze grammar]

brahmacaryaṃ prarakṣecca niyamyetendriyāṇi ca |
devānāṃ ca satāṃ pādasaṃvāhanamathā''caret || 30 ||
[Analyze grammar]

darśanaṃ pūjanaṃ kuryān dānaṃ dadyācca śaktitaḥ |
api svalpaṃ yathāśakti kṛtaṃ koṭiguṇaṃ bhavet || 31 ||
[Analyze grammar]

ekagrāsasya dānasya yāvadbhūdānajaṃ phalam |
ekasmin bhojite sādhau rājasūyā'yutaṃ phalam || 32 ||
[Analyze grammar]

upānadannapānīyapādukāchatrakambalān |
vāsāṃsi toyapātrāṇi dadyāt kṛṣṇāya tuṣṭaye || 33 ||
[Analyze grammar]

yasya hastau ca pādau ca mano jihvā janīndriyam |
saṃyatāni bhavettasya tīrthapuṇyamanantakam || 34 ||
[Analyze grammar]

parānnaṃ parapākaṃ ca paravastu vivarjayet |
śrotavyā satkathā viṣṇorjaptavyaṃ nāma vai hareḥ || 35 ||
[Analyze grammar]

utsavaśca prakartavyo gītavāditraniḥsvanaiḥ |
ārārtrikaṃ phalaṃ cāpi naivedyaṃ cārpayettathā || 36 ||
[Analyze grammar]

ṣoḍaśavastubhiḥ kṛṣṇapūjanaṃ kārayettathā |
na śakyate phalaṃ tasya vaktuṃ vai yugasaṃkhyayā || 37 ||
[Analyze grammar]

evaṃ te nāradenoktāstīrthadevamaharṣayaḥ |
cakrustīrthe yathoktaṃ tatsarvaṃ bhaktisamanvitam || 38 ||
[Analyze grammar]

śṛṇvanti tatkathāḥ kecid varṇayanti guṇāntare |
gāyanti ca yaśaḥ kecitsmaranti śrīhariṃ pare || 39 ||
[Analyze grammar]

kecijjapanti tannāma kecit kurvanti darśanam |
utsavaiśca vrajantyanye nṛtyanti cāpare tadā || 40 ||
[Analyze grammar]

kecid garjanti yugapajjayaśabdaṃ harermuhuḥ |
gṛhaṃ harermārjayanti raṭanti vaiṣṇavaṃ manum || 41 ||
[Analyze grammar]

premamagnāḥ prahasanti spṛśanti sādhupatkajam |
kurvanti guṇagānaṃ militā pathi sarvathā || 42 ||
[Analyze grammar]

maṇḍalībhūya tīrthāni kurvanti tairthikaṃ vidhim |
tān dṛṣṭvā brahmahāḥ śuddhaye satyaṃ satyaṃ vadāmi te || 43 ||
[Analyze grammar]

ete vai vaiṣṇavāḥ sarve naranārī svarūpiṇaḥ |
prayāgādīni tīrthāni kṣetrāṇi śailasāgarāḥ || 44 ||
[Analyze grammar]

nararūpadharāḥ sarve saṃghaṃ kṛtvā prayānti vai |
gaṃgādyāḥ sarito devyo nārī rūpairyayustadā || 45 ||
[Analyze grammar]

kuṃkumavāpikā svasyāstīrthānyādāya saṃyayau |
caturdaśastarasthānāṃ saṃgho divyo hyabhūttadā || 46 ||
[Analyze grammar]

vādanaṃ kīrtanaṃ saṃghe sarve kurvanti vai tadā |
dvārikāyā mahāyātrā kṛtā saṃghena vai tadā || 47 ||
[Analyze grammar]

gomatyāṃ ca kṛtaṃ snānaṃ kṛṣṇasya darśanaṃ kṛtam |
yātrāvidhiḥ kṛtaḥ sarvaḥ pāpaṃ sarvaṃ vināśitam || 48 ||
[Analyze grammar]

godāvarī saṃghayuktā cātiśuddhā'bhavattadā |
tatkālīnaṃ rajasteṣāṃ pathi vai gacchatāṃ ca yat |
spṛṣṭaṃ syādaśvamedhānāṃ puṇyadaṃ varṇayāmi kim || 49 ||
[Analyze grammar]

ekaikasminpade datte dvārakāpathi gacchatām |
puṇyaṃ kratusahasrāṇāṃ pratyekarajasā bhavet || 50 ||
[Analyze grammar]

nārada prāha sarvāṃstān divyāṃstairthikasaṃghagān |
rāśayaḥ puṇyapuñjānāṃ yuṣmākaṃ vai sahasraśaḥ || 51 ||
[Analyze grammar]

yaiḥ kṛtaṃ gomatītīrthaṃ darśanaṃ śrīharestathā |
yūyaṃ sarvāṇi tīrthāni kṣetrāṇyapi ca kṛtsnaśaḥ || 52 ||
[Analyze grammar]

dhanyānyatra bhavadbhiśca dṛṣṭā kṛṣṇapurī yataḥ |
imāṃ paśyati tīrthāni yūyaṃ sarvāḥ saridvarāḥ || 53 ||
[Analyze grammar]

dvārakā naśca pāpānāṃ hantrī tīrthottamottamā |
brahmāṇḍasya kīrtikarī dvārakā kṛṣṇavallabhā || 54 ||
[Analyze grammar]

gomatī kṛṣṇadevaśca rukmiṇī ca haripriyā |
golokasadṛśī ceyaṃ rājate sarvato'dhikā || 55 ||
[Analyze grammar]

bhū vaikuṇṭhamiti bodhyā vaikuṇṭhapratimā nviyam |
nāradena praśaṃsāyāṃ varṇitāyāṃ tadā svayam || 56 ||
[Analyze grammar]

dvārakā gomatī mūrtimatī svāgatakāṃkṣayā |
samāgatā tadā devaistīrthaiścāpi namaskṛtā || 57 ||
[Analyze grammar]

nāradaśca tadā prāha dvārakāṃ gomatīṃ tathā |
namaskurvanti te pādau gautamī ca prayāgarāṭ || 98 ||
[Analyze grammar]

gaṃgā ca narmadā sūryaputrī prācī sarasvatī |
candrabhāgā ca sarayūḥ kṣiprā kuṃkumavāpikā || 59 ||
[Analyze grammar]

sindhuḥ śoṇā gaṇḍakī ca vipāśā tapatī tathā |
kṛṣṇā bhīmarathī svarṇā payoṣṇī tvāṃ namanti vai || 60 ||
[Analyze grammar]

iyaṃ vārāṇasī te vai pādayornamati dhruvam |
kurukṣetraṃ mathurā cāvantikā tvāṃ namanti vai || 61 ||
[Analyze grammar]

māyā'yodhyā gayā kāṃcī viśālā tvāṃ namanti ca |
śālagrāmaṃ mahākṣetraṃ prabhāsaṃ puruṣottamam || 62 ||
[Analyze grammar]

saptābdhayo dhenukaṃ ca daśāraṇyaṃ ca daṇḍakam |
arbudaṃ ca kurukṣetraṃ dharmāraṇyaṃ ca kālakam || 63 ||
[Analyze grammar]

nārāyaṇasaraścāpi puṣkaraṃ gokulaṃ tathā |
mānasaṃ merukailāsau mandaro himavāṃstathā || 64 ||
[Analyze grammar]

vindhyo namanti te pādau dvārike kṛṣṇasevite |
vadato nāradasyaivaṃ dvārakā hṛṣṭamānasā || 65 ||
[Analyze grammar]

uvāca lalitāṃ vācaṃ karaiḥ saṃsmṛtya gomatīm |
yūyaṃ dhanyāḥ samāyātā mam lābho mahānayam || 66 ||
[Analyze grammar]

sarveṣāṃ svāgataṃ kurve bhuñjantāṃ kṛṣṇabhojanam |
pibata kṛṣṇacaraṇā'mṛtaṃ tiṣṭhata cātra vai || 67 ||
[Analyze grammar]

kṛṣṇayogānmama sparśāt pāpāni bhavatāṃ khalu |
prajvalitāni sarvāṇi kṛpayā śrīharerhi vaḥ || 68 ||
[Analyze grammar]

iti svāgatasaṃlāpaiḥ sarvānānandayattadā |
adṛśyanta ca vai vyomni brahmādyā devatāgaṇāḥ || 69 ||
[Analyze grammar]

śivā śivau gaṇairyuktau yakṣagandharvakiraṇaiḥ |
maruto lokapālāśca siddhā vidyādharāstathā || 70 ||
[Analyze grammar]

viśvādityāḥ grahāḥ sarve bhṛgvādyāḥ ṛṣayastathā |
maharṣayaḥ sanakādyā vairājāścāpyadhīśvarāḥ || 71 ||
[Analyze grammar]

patnīvratāśca nṛtyanti cā'vateruḥ praharṣitāḥ |
kṣmāyāṃ snātvā ca gomatyāṃ te cakruḥ kṛṣṇadarśanam || 72 ||
[Analyze grammar]

prasādaṃ ca jalaṃ pītvā dṛṣṭvā saṃghaṃ ca tairthikam |
paramāścaryamāpannāstīrthāni jayateti ca || 73 ||
[Analyze grammar]

cakrurvai ghoṣaṇāṃ vāraṃvāraṃ hṛṣṭā hṛdantare |
dvārikayā ca teṣāṃ vai svāgataṃ mānanaṃ kṛtam || 74 ||
[Analyze grammar]

gomatyāpi ca sarveṣāṃ pāpaprakṣālanaṃ kṛtam |
praṇemuryugapatsarve devāstīrthāni bhāvataḥ || 75 ||
[Analyze grammar]

devasaṃghastīrthasaṃghaḥ parasparaṃ praṇematuḥ |
praṇemuryugapat sarve prahṛṣṭāścā'bhavaṃstataḥ || 76 ||
[Analyze grammar]

jñātvā śraiṣṭhyaṃ dvārakāyā gomatyāḥ śraiṣṭhyamityapi |
kṛṣṇakṛṣṇetikṛṣṇeti jaya kṛṣṇeti vādina || 77 ||
[Analyze grammar]

gomatyā dvārakāyāśca śriyaḥ kṛṣṇasya te tadā |
pūjanaṃ divyavastraiśca divyagandhānulepanaiḥ || 78 ||
[Analyze grammar]

sudivyābharaṇairbhaktyā sadratnahīrakādibhiḥ |
divyamālyavibhūṣābhiḥ karpūrā'gurucandanaiḥ || 79 ||
[Analyze grammar]

tulasyā kesarairdhūpairnīrājanapradakṣiṇaiḥ |
naivedyairvividhairdivyairmiṣṭairmiṣṭānnapānakaiḥ || 80 ||
[Analyze grammar]

tāmbūlaiḥ svāducūrṇaiśca priyaiścopāyanaistathā |
mahāmāṃgalyasaddravyaiścāmaravyajanādibhiḥ || 81 ||
[Analyze grammar]

sampūjya kṛtakṛtyāste nanṛtuḥ purato hareḥ |
tadā kṛṣṇaḥ svayamāvirbhūtastānprāha saṃhasan || 82 ||
[Analyze grammar]

bho tīrthāni tathā devā devyaḥ śailā maharṣayaḥ |
prīto'haṃ bhavatāṃ tīrthavidhānena ca vo'stu śam || 83 ||
[Analyze grammar]

tīrthādyāśca tadā prāhustāritāḥ paramātmanā |
prāptaḥ kāmavaro'smābhirbhavataḥ kṛpayā bibho || 84 ||
[Analyze grammar]

bhūyāt tava padāmbhoje bhaktirno hyanapāyinī |
tathā syācca hi sarveṣāṃ vandyeyaṃ dvārakā sadā || 85 ||
[Analyze grammar]

ityuktvā ca tadā saṃghau dvāvapi dvārakāṃ tathā |
gomatīṃ sarvatīrthānāmādhipatye'bhyaṣiñcatām || 86 ||
[Analyze grammar]

divyopacārakaiḥ pūjāṃ cakrāte prāñjalī muhuḥ |
tadā''yātā mahādivyāḥ puruṣāḥ pārṣadā hareḥ || 87 ||
[Analyze grammar]

ūcuśca tīrtharājānāṃ mahārājñī tviyaṃ śubhā |
dvārakā sevanīyā vai sthīyantāṃ svecchayā sadā || 88 ||
[Analyze grammar]

tadā pradakṣiṇaṃ kṛtvā dvārakāṃ praṇipatya ca |
āvāsāñcakrire tatra kṣetratīrthasurādayaḥ || 89 ||
[Analyze grammar]

pañcāśatkoṭitīrthāni sthitānyuttarataḥ priye |
nadyastu pūrvadigbhāge tīrthaiḥ ṣaṣṭiprakoṭibhiḥ || 90 ||
[Analyze grammar]

dakṣiṇasyāṃ tīrthaśailā'raṇyādīni sarāṃsi ca |
sthitāni svakuṭumbaiśca navanavatikoṭibhiḥ || 91 ||
[Analyze grammar]

sāgarādyāśca saptādyāḥ paścimāyāṃ diśi sthitāḥ |
vidiśāsu ca sarvāsu tīrthasaṃkhyā na vidyate || 92 ||
[Analyze grammar]

śatakoṭipratīrthāni vasantyudadhisaṃgame |
vārāṇasī ca hīśāne hyavantī pūrvadiksthitā || 93 ||
[Analyze grammar]

āgneyyāṃ kuṃkumavāpī kāṃcī dakṣe tu māthurī |
nairṛtyāṃ ca sthitā māyā hyayodhyā paścime sthitā || 94 ||
[Analyze grammar]

vāyavyāṃ kurukṣetraṃ ca harikṣetraṃ tathottare |
tīrthakṣetrādibhiḥ prathamā''varaṇaṃ prapālitam || 95 ||
[Analyze grammar]

prajeśvarairdvitīyaṃ tu tṛtīyaṃ devanāyakaiḥ |
caturthamṛṣisiddhaughairgaṃgādyābhiśca paṃcamam || 96 ||
[Analyze grammar]

ṣaṣṭhaṃ cāvaraṇaṃ tīrthaiḥ kāśyādyābhiśca saptamam |
aṣṭamaṃ kṣetramukhyādyairnavamaṃ cā''śramādibhiḥ || 97 ||
[Analyze grammar]

mervādyairdaśamaṃ divyadṛśaḥ paśyanti tāni vai |
iti vai pārṣadā devā stīrthāni cānyapāvanā || 98 ||
[Analyze grammar]

nivāsaṃ cakrire sveṣāṃ dvitīyairvai svarūpakaiḥ |
vidāyaṃ te samagṛhya śrīkṛṣṇād gomatīvarāt || 99 ||
[Analyze grammar]

tīrthaṃ kṛtvā yayuḥ sarve tīrthadevādipārṣadāḥ |
āyānti prativarṣaṃ ca siṃharāśisthite gurau || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvārakāmāhātmye siṃharāśisthabṛhaspatau godāvarīsahitasarvatīrthasarvadevasarvapārṣadādīnāṃ dvārikātīrthe saṃghaśaḥ samāgamanaṃ tatra vāsaścetyādinirūpaṇanāmaikatriṃśadadhikadviśatatamo'dhyāyaḥ || 231 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 231

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: