Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 220 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
gatvā ca gomatītīre praṇamya daṇḍavacca tām |
hastapādau ca saṃśodhya jalena kuśahastakaḥ || 1 ||
[Analyze grammar]

akṣatāṃśca phalaṃ dadhan dadyādarghaṃ ca prāṅmukhaḥ |
sarvapāpaviśuddhyarthaṃ dadāmyarghaṃ ca gomati || 2 ||
[Analyze grammar]

trailokyavandite devi pāpaṃ me hara gomati |
ityuccārya mṛdaṃ labdhvā viṣṇuṃ smṛtvā hyudīrayet || 3 ||
[Analyze grammar]

aśvakrānte rathakrānte viṣṇukrānte vasundhare |
uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā || 4 ||
[Analyze grammar]

mṛttike hara me pāpaṃ yanmayā pūrvasaṃcitam |
tvayā hatena pāpena sarvapāpaiḥ pramucyate || 5 ||
[Analyze grammar]

ityevaṃ mṛttikāṃ dhṛtvā snānaṃ kuryānnadījale |
kurukṣetre sūryagrahe yatpuṇyaṃ tacca labhyate || 6 ||
[Analyze grammar]

snānamātreṇa vidhinā gomatyāṃ kṛṣṇasannidhau |
devān pitṝn manuṣyāṃśca tarpayedbhāvasaṃyutaḥ || 7 ||
[Analyze grammar]

gomatīnīradānena muktiṃ yānti na saṃśayaḥ |
viprānāhūya vedajñān pitṝṇāṃ śrāddhamācaret || 8 ||
[Analyze grammar]

dadyācca dakṣiṇāṃ svarṇaṃ rajataṃ cāmbarādikam |
suvarṇaśṛṃgasahitāṃ khurarājatabhūṣitām || 9 ||
[Analyze grammar]

ratnapucchāṃ dugdhayutāṃ tāmrapṛṣṭhāṃ savatsakām |
dadyād dhenuṃ samabhyarcya vastrālaṃkārabhūṣaṇaiḥ || 10 ||
[Analyze grammar]

saptadhānyāni dadyācca viṣṇurme prīyatāmiti |
gomatī gorajaḥsnānaṃ godānaṃ gopicandanam || 11 ||
[Analyze grammar]

gopīśadarśanaṃ ceti gakārāḥ paṃca durlabhāḥ |
gomatyāṃ śrāddhakaraṇāt pretā muktā bhavanti vai || 12 ||
[Analyze grammar]

nārakāḥ sthāvarāścaiva vāyavaḥ kīṭatāṃ gatāḥ |
sarve te muktimāyānti gomatyāṃ śrāddhadānataḥ || 13 ||
[Analyze grammar]

hayamedhasya yajñasya prayāgā''plavanasya ca |
pratyahaṃ hutabhoktuśca phalaṃ tadgomatījalāt || 14 ||
[Analyze grammar]

viṣṇulokaṃ hi gacchanti pitarastrikulodbhavāḥ |
anekajanmasāhasraṃ vāṅmanaḥkarmabhiḥ kṛtam || 15 ||
[Analyze grammar]

pāpaṃ pravilayaṃ yāti gomatīdarśanena vai |
gomatyāṃ kārtike snātuḥ prasannaḥ śrīyuto hariḥ || 16 ||
[Analyze grammar]

sampūrṇe kārtike māse samprāpte budhavāsare |
paṃcāmṛtena tīrthasya jalena snāpayeddharim || 17 ||
[Analyze grammar]

kasturīkesaramiśraśrīkhaṇḍaṃ ca vilepayet |
puṣpahāraiḥ phalairdīpairdhūpaiśca pūjayeddharim || 18 ||
[Analyze grammar]

naivedyaṃ ruciraṃ dadyād viṣṇurme prīyatāmiti |
gītavādyakathāstotranṛtyairjāgaraṇaṃ caret || 19 ||
[Analyze grammar]

kārtikānte gomatīsaṃgame'bdhau snānamācaret |
ramāpatiṃ prapūjyaiva vrataṃ sampūrṇatāṃ vrajet || 20 ||
[Analyze grammar]

māghasnānaṃ ca gomatyāṃ kartuḥ śrīsaṃyuto hariḥ |
prasanno bhavati tatra muktiṃ cāpi dadāti saḥ || 21 ||
[Analyze grammar]

tilā hiraṇyaṃ rajataṃ modakā guḍamiśritāḥ |
dakṣiṇāścāpi dātavyā brāhmaṇāya sarittaṭe || 22 ||
[Analyze grammar]

tilairājyena dhānyaiśca phalairhomopi sammataḥ |
vratānte raktasadvastrakaṃcukoṣṇīṣamityapi || 23 ||
[Analyze grammar]

dadyādupānahau caiva miṣṭānnaṃ cāpi bhojanam |
tailapakvaṃ ghṛtapakvaṃ viṣṇurme prīyatāmiti || 24 ||
[Analyze grammar]

sarvadānaphalaṃ tasya sarvatīrthaphalaṃ tathā |
sarvānkāmānavāpnoti viṣṇulokaṃ sanātanam || 25 ||
[Analyze grammar]

prāpnoti cātra gomatyāṃ māghasnānena vai janaḥ |
māghaṃ samāpayenmāghyāṃ gomatyudadhisaṃgame || 26 ||
[Analyze grammar]

brāhmaṇā'nujñayā sarvaṃ nyūnaṃ sampūrṇatāṃ vrajet |
brahmadevasvahartṝṇāṃ pāpaṃ snānādvinaśyati || 27 ||
[Analyze grammar]

mitradrohagurughātapāpaṃ naśyati sparśanāt |
brahmarudrapadādūrdhvapadaṃ prāpnoti darśanāt || 28 ||
[Analyze grammar]

bhītā'bhayapradānena yatphalaṃ labhate janaḥ |
tatphalaṃ samavāpnoti gomatīvārisaṃgamāt || 29 ||
[Analyze grammar]

kṛtakṛtyo bhavennīraṃ gomatyāḥ pātiyo janaḥ |
gaṇḍūṣaṃ pibati yaśca ṛṇānmucyeta vai trayāt || 30 ||
[Analyze grammar]

gomatīsevino bhaktā vasanti kṛṣṇasannidhau |
vanamālāścaturbhujā divyagandhānulepanāḥ || 31 ||
[Analyze grammar]

narā viṣṇusvarūpāśca nāryo lakṣmīsvarūpikāḥ |
bhūtvā viṣṇupadaṃ yānti cā'punarbhavalakṣaṇam || 32 ||
[Analyze grammar]

kṛtvā ca gomatītīrthaṃ gacchedvai cakratīrthakam |
cakrāṃkitāśca pāṣāṇā dṛśyante yatra sarvathā || 33 ||
[Analyze grammar]

gale dhṛtaśca pāṣāṇo dhārakaṃ tīrthakṛnnaram |
goloke preṣayatyeṣaścakralāṃchanasadbalāt || 34 ||
[Analyze grammar]

yatrāsthi patitaṃ yasya sopi yāti parāṃ gatim |
prayāgādadhikaṃ caitaccakratīrthaṃ vimuktidam || 35 ||
[Analyze grammar]

yatra cakrāṃkanaṃ labdhaṃ tatra ṣaṇmāsasaṃsthiteḥ |
vidhūya sarvapāpāni naro yāti harergṛham || 36 ||
[Analyze grammar]

cakratīrthe jano gatvā prakṣālya pādahastakān |
ācamya ca punaḥ kṛṣṇaṃ praṇamed daṇḍavat tataḥ || 37 ||
[Analyze grammar]

gṛhītvā paṃcaratnāni patraṃ puṣpaṃ tathā'kṣatān |
gandhaṃ phalaṃ suvarṇaṃ ca candanaṃ cārghamityapi || 38 ||
[Analyze grammar]

vilokya ca samudraṃ vai dadyāccakrāya viṣṇave |
namo viṣṇusvarūpāya viṣṇucakrāya te namaḥ || 39 ||
[Analyze grammar]

gṛhāṇā'rghyaṃ mayā dattaṃ sarvakāmaprado bhava |
agniyoniryajñadeho viṣṇubalaśca muktidaḥ || 40 ||
[Analyze grammar]

viṣṇucakradharo'bdhistvaṃ cakratīrthānvitaḥ sadā |
snānaṃ karomi tīrthe'tra muktiṃ dehi rathāṃgadhṛk || 41 ||
[Analyze grammar]

mṛdaṃ śirasi dhṛtvā ca snātvā bhajan hariṃ tadā |
santarpya devatāḥ pitṝn narān hariṃ ca pārṣadān || 42 ||
[Analyze grammar]

arghayitvā tathā kṛṣṇaṃ sahasrāśvayajeḥ phalam |
snānamātreṇa labhyeta cakratīrthe vidhānataḥ || 43 ||
[Analyze grammar]

viśvedevāḥ svarṇadānād rūpyadānātu pitṛkāḥ |
bhojanenāpi saṃtṛptā bhavanti cakratīrthake || 44 ||
[Analyze grammar]

dīnebhyaḥ kṛpaṇebhyaśca deyaṃ vastravibhūṣaṇam |
rathadānaṃ mukhyamuktaṃ vāhopaskarasmṛddhayaḥ || 45 ||
[Analyze grammar]

aśvā vṛṣāḥ pradātavyā gantryaścāpi viśeṣataḥ |
dakṣiṇā cāpi dātavyā prīṇanārthaṃ jagatpateḥ || 46 ||
[Analyze grammar]

pitarastrikule jātāḥ pretāḥ kīṭāśca nārakāḥ |
sarve te muktimāyānti cakratīrthaprabhāvataḥ || 47 ||
[Analyze grammar]

śrāddhe gayāphalaṃ bodhyaṃ snāne yajvigatirmatā |
tarpaṇe somaparvotthaṃ dāne sūryagrahādhikam || 48 ||
[Analyze grammar]

phalaṃ labhyeta cakrāṃkaṃ grāhyaṃ bāhvostu mānavaiḥ |
manovākkarmabhirjanyaṃ pāpaṃ snānād vinaśyati || 49 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi cakratīrthamapi dhruvam |
tīrthakṛto janāḥ śuddhā viṣṇusāyujyamāpnuyuḥ || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gomatītīrthacakratīrthavidhiphalādikathananāmā viṃśatyadhikadviśatatamo'dhyāyaḥ || 220 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 220

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: