Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 219 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca mahālakṣmi sarvā tīrthamayī hi sā |
dvārakā bhagavadvāsā kimu varṇyaṃ viśeṣakam || 1 ||
[Analyze grammar]

tathāpi varṇayiṣyami tīrthāni kānicid yathā |
tatra mukhyāṃ gomatīṃ vai pragacchet kṛṣṇasaṃśrayām || 2 ||
[Analyze grammar]

yasyā darśanamātreṇa mucyate sarvapātakaiḥ |
amaṃgalānāṃ pāpānāṃ nāśakaṃ sparśamātrataḥ || 3 ||
[Analyze grammar]

sarvecchāpūrakaṃ puṇyaṃ praṇamet gomatījalam |
ubhaśreyaḥpadaṃ gatipradaṃ vai gomatījalam || 4 ||
[Analyze grammar]

ekārṇave purā jāte naṣṭe sthāvarajaṃgame |
brahmā jajñe nābhipadme tena vai sanakādayaḥ || 5 ||
[Analyze grammar]

samutpāditā ājñaptāḥ sṛṣṭikāryārthameva ca |
agṛhītavacasaste yayurvai tapase tataḥ || 6 ||
[Analyze grammar]

paścimāṃ diśamādāya tīre nadanadīpateḥ |
tejomayasvarūpasya draṣṭukāmā harestadā || 7 ||
[Analyze grammar]

harau manaḥ samādhāya tepire dāruṇaṃ tapaḥ |
bahuvarṣasahasraiśca prasanno bhagavān svayam || 8 ||
[Analyze grammar]

babhūva prerayāmāsa cakraṃ svīyaṃ sudarśanam |
pṛthvīṃ bhittvā jalaṃ nītvā tejomayaṃ sudarśanam || 9 ||
[Analyze grammar]

bahirāyāt sūryasamaṃ sahasrāraṃ durāsadam |
daityadānavahantṛ ca bhaktarakṣā karaṃ sadā || 10 ||
[Analyze grammar]

dṛṣṭvā cakraṃ vismitāśca brahmaputrāḥ parasparam |
tadā nabhogatā vāṇī prāha tāṃśca kumārakān || 11 ||
[Analyze grammar]

bho brāhmaṇā yogisiddhāḥ svayaṃ nārāyaṇo hariḥ |
prasannastapasā sākṣācchīghramāvirbhaviṣyati || 12 ||
[Analyze grammar]

tasyā'rhatākṛte cetajjalamāvirbabhūva ha |
jalenānena pūtena śīghramarghaṃ prayacchata || 13 ||
[Analyze grammar]

yadidaṃ tejasā vyāptamāyudhaṃ tatsudarśanam |
śrīharerlokanāthasya tasmādarghaṃ prayacchata || 14 ||
[Analyze grammar]

tacchrutvā ca sanakādyāstuṣṭuvurvai sudarśanam |
namo jyotiḥsvarūpāya brahmaśastrāya te namaḥ || 15 ||
[Analyze grammar]

namo bhaktasurakṣāya viṣṇuśastrāya te namaḥ |
sahasrāśaya sūryāyā'moghāya te namo namaḥ || 16 ||
[Analyze grammar]

iti stutvaḥ namaskṛtvā pūjayāmāsurakṣataiḥ |
puṣpaiḥ patrairjalaiḥ stotraiḥ praṇemuśca punaḥ punaḥ || 17 ||
[Analyze grammar]

harirbrahmā vasiṣṭhaśca samāyātāśca tatsthale |
putrāṇāṃ tapasā hṛṣṭā daduḥ svadarśanaṃ tadā || 18 ||
[Analyze grammar]

satyalokasthitā gaṃgā mūrtāpi tatra cāgatā |
brahmā prāha tadā gaṃgāṃ vaśiṣṭhaṃ mama putrakam || 19 ||
[Analyze grammar]

anuyāhi samudrāntaṃ jalaṃ bhūtvā jale vasa |
yatra sudarśanādvāri puṇyaṃ cātra samudgatam || 20 ||
[Analyze grammar]

tatra sthānaṃ sadā te syāt tīrthaṃ sarvāghanāśanam |
śrīkṛṣṇasya pādasparśāt sadā puṇyā sute bhava || 21 ||
[Analyze grammar]

gavāṃ kiraṇamukhyānāṃ jale sudarśanodbhave |
sthitimattvāt sadā te vai saṃjñā'stu gomatī śubhā || 22 ||
[Analyze grammar]

vaśiṣṭhasyā'nugā bhūtvā nadīrūpā sute bhava |
piteva putrīti yathā vaśiṣṭhatanayā bhava || 23 ||
[Analyze grammar]

bāḍhamityeva tānuktvā prasthitā jalabhāvataḥ |
vasiṣṭhaścāgrato yāti gaṃgā taṃ pṛṣṭhato'nvagāt || 24 ||
[Analyze grammar]

tāṃ dṛṣṭvā mānavāḥ sarve devāśca tīrthakoṭayaḥ |
namaścakrurmahāpuṇyāṃ gacchantīṃ paścimārṇavam || 25 ||
[Analyze grammar]

vaśiṣṭhamanugacchantī prasthitā varuṇālayam |
samākiran mahābhāgā sumanobhiśca tāṃ nadīm || 26 ||
[Analyze grammar]

divyairmālyaiḥ sugandhaiśca garndhairdhūpaistathā'kṣataiḥ |
pūjayāmāsurāścaryasametā vai surādayaḥ || 27 ||
[Analyze grammar]

asyā darśanamātreṇa muktiṃ yāsyanti mānavāḥ |
kiṃ punaḥ snānadānādi kṛtvā yānti hareḥ padam || 28 ||
[Analyze grammar]

ityuktvā cārpayitvā'rghyaṃ śrīkṛṣṇamīḍire harim |
pītakauśeyavasanaṃ vanamālāvibhūṣitam || 29 ||
[Analyze grammar]

divyagandhasugandhāḍhyaṃ divyasvarṇāṃgadānvitam |
divyābharaṇahetiṃ ca makarākārakuṇḍalam || 30 ||
[Analyze grammar]

jvalatkirīṭamukuṭaṃ śrīvatsāṃkitavakṣasam |
bhaktā'bhayapradahastaṃ pralambitacaturbhujam || 31 ||
[Analyze grammar]

ghanaśyāmaṃ prasannāsyaṃ lakṣmīsevitapatkajam |
natāḥ smaśca natā smaśca tuṣṭuvuśca punaḥ punaḥ || 32 ||
[Analyze grammar]

nārāyaṇo hariḥ kṛṣṇaḥ prasannamanasā dvijān |
uvāca paramaprītyā surān kumārakāṃstathā || 33 ||
[Analyze grammar]

yūyaṃ sarve tiṣṭhatātra cā'spṛṣṭā mama māyayā |
jñānino mokṣiṇaścaiva pāvanā vasatātra vai || 34 ||
[Analyze grammar]

iyaṃ vai gomatī gaṃgā''nītā bhavatkṛte mayā |
sarveṣāṃ bhavatāṃ caiva tīrthānāṃ śraiṣṭhyamāsthitā || 35 ||
[Analyze grammar]

mokṣyarthibhiḥ kumāraiścāpyahamatra prasāditaḥ |
tasmādidaṃ paraṃ tīrthaṃ gomatyākhyaṃ ca mokṣadam || 36 ||
[Analyze grammar]

anugrahāya bhavatāṃ mayā cakraṃ sudarśanam |
darśitaṃ prathamaṃ viprā bhuvaṃ bhitvā jalaṃ tathā || 37 ||
[Analyze grammar]

bhitvā tejomayaṃ divyaṃ samāyātaṃ mamāgrataḥ |
cakratīrthamiti khyātaṃ gomatyāṃ saṃbhaviṣyati || 38 ||
[Analyze grammar]

mamāpi niyataṃ vāso bhavatāmapi sarvathā |
cakratīrthe sadāvāso bhaviṣyati hi śāśvataḥ || 39 ||
[Analyze grammar]

gomatyarṇavasaṃyoge ye snāsyanti janādayaḥ |
cakratīrthe ca ye snātāsteṣāṃ muktiḥ kare sthitā || 40 ||
[Analyze grammar]

gomatyāṃ sāgare sarvatīrthāni pravasanti hi |
sarve devāśca ṛṣayaḥ pravasanti hi saṃgame || 41 ||
[Analyze grammar]

sanakādibhirācamya snātvā pītvā jalaṃ tadā |
hareścaraṇau prakṣālya dhṛtaṃ mūrdhni jalaṃ tadā || 42 ||
[Analyze grammar]

sarvadevaistathā caturdaśalokanivāsibhiḥ |
gomatī pūjitā tatra pītaṃ puṇyaṃ jalaṃ tathā || 43 ||
[Analyze grammar]

mūrdhni dhṛtaṃ jalaṃ tasyāḥ pādau prakṣālitau hareḥ |
gomatī cāpi kanyā ca bhūtvā dhṛtvā ghaṭe jalam || 44 ||
[Analyze grammar]

avanījya hareḥ pādau mūrdhnā jalamadhārayat |
kṛtvā'rghaṃ śrīharaye ca datvā sā ca jalāṃjalim || 45 ||
[Analyze grammar]

vikīrya kusumānyatra praviṣṭā varuṇālaye |
sanakādyā maharṣayo devāśca munayastathā || 46 ||
[Analyze grammar]

ye ye tatra ca tīrthāni pūryo'raṇyāni cāyayuḥ |
te te tatra kṛtasthānāstīrtharūpaiḥ samasthitāḥ || 47 ||
[Analyze grammar]

evaṃ sā gomatī sarvatīrthamayī mahodayā |
saṃjātā śrīhareryogāt pāvanī mokṣadā śubhā || 48 ||
[Analyze grammar]

hariśca paśyatāṃ sarvatīrthānāṃ vai tiro'bhavat |
sarve devādayo natvā tāṃ diśaṃ svālayān yayuḥ || 49 ||
[Analyze grammar]

evaṃ sā gomatī lakṣmi saṃjātā sāgaraṃgamā |
kṛṣṇayogātsarvapāpaharā gaṃgā saridvarā || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gomatītīrthacakratīrthetihāsamāhātmyakathananāmaikonaviṃśā'dhikadviśatatamo'dhyāyaḥ || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 219

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: