Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 221 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato gacchenmahālakṣmi gomatyudadhisaṃgame |
muktidvāraṃ tu tatproktaṃ kalikāle na saṃśayaḥ || 1 ||
[Analyze grammar]

gaṃgāsāgarasaṃyoge sindhusāgarasaṃgame |
phalaṃ yat tallabhyate'tra gomatyudadhisaṃgame || 2 ||
[Analyze grammar]

pāpaṃ praṇaśyate snātvā hyarghyaṃ dadyādvidhānataḥ |
kuśāṃśca karayordhṛtvā nārikelaphalaṃ tathā || 3 ||
[Analyze grammar]

arghaṃ dadyānnamaskṛtya śrīkṛṣṇaparamātmane |
tīrtharāja namastubhyaṃ trāhi saṃsārasāgarāt || 4 ||
[Analyze grammar]

ratnākara gṛhāṇā'rghaṃ gomatyā saha te namaḥ |
arghaṃ datvā śikhāṃ badhvā smṛtvā ca jalaśāyinam || 5 ||
[Analyze grammar]

kuryāt snānaṃ prāṅmukhaśca pitṝn saṃtarpayet tataḥ |
pitṛśrāddhaṃ tathā kṛtvā dadyācca dakṣiṇāṃ śubhām || 6 ||
[Analyze grammar]

suvarṇaṃ vāsasī dadyāt kañcukoṣṇīṣamityapi |
mahādānāni dadyācca yadīcchet kṣemamātmanaḥ || 7 ||
[Analyze grammar]

lakṣmyāḥ saha hariḥ sākṣādviṣṇurme prīyatāmiti |
uktvā dadyād vividhāni dānāni bhojanāni ca || 8 ||
[Analyze grammar]

tulāpuruṣadānaṃ ca kuryātsāgarasaṃgame |
sapta dvīpanṛpo bhūtvā vaikuṇṭhaṃ yāti mānavaḥ || 9 ||
[Analyze grammar]

tulayā tolayet svaṃ yaḥ suvarṇarajatādibhiḥ |
vastrakuṃkumakarpūraśarkarāphalasadrasaiḥ || 10 ||
[Analyze grammar]

sotra bhogān sukhān bhuktvā mokṣaṃ yāti surārcitaḥ |
svarṇadānaṃ vājapeyaṃ snānaṃ gomatīvāriṇī || 11 ||
[Analyze grammar]

kanyādānaṃ bhūmidānaṃ vidyādānaṃ vidhānataḥ |
gomatyāḥ saṃgame kuryāt yāti brahmapadaṃ hi saḥ || 12 ||
[Analyze grammar]

svarṇadhenuṃ ghṛtadhenuṃ tiladhenuṃ pradāya vai |
vastrādiśarkarādhenuṃ datvā yāti paraṃ padam || 13 ||
[Analyze grammar]

yugāditithimukhyāsu pañcakāsvaṣṭakāsu ca |
vaidhṛtau ca vyatipāte gajacchāyāhvaye tathā || 14 ||
[Analyze grammar]

ṣaṣṭhyamaikādaśyaṣṭamīdvādaśīśrāddhasadvrate |
snātvā nīranidhau tadvat gomatīcakratīrthayoḥ || 15 ||
[Analyze grammar]

gomatyudadhisaṃyoge snātvā brahmapadaṃ labhet |
amāvāsyādine śrāddhaṃ kāryaṃ gomatisaṃgame || 16 ||
[Analyze grammar]

pakṣaśrāddhakṛtaṃ puṇyaṃ dinaikena labhejjanaḥ |
śraddhāhīnaṃ mantrahīnaṃ pātrahīnamathāpi vā || 17 ||
[Analyze grammar]

dravyahīnaṃ kālahīnaṃ manaaikāgryavarjitam |
paripūrṇamamāśrāddhaṃ pitṝṇāmudadhau bhavet || 18 ||
[Analyze grammar]

gomatī kamalā candrabhāgā tadodadhau vaset |
gayāyāṃ piṇḍadānena prayāge cāsthipātanāt || 19 ||
[Analyze grammar]

amāyāṃ śrāddhadānena śāśvataṃ puṇyamāpyate |
yadīcchet sarvatīrtheṣu snānaṃ vratadharaḥ pumān || 20 ||
[Analyze grammar]

snānaṃ kurvīta bhaktyā vai gomatyudadhisaṃgame |
aputrā mṛtaputrā vā kākavandhyā sravatsutā || 21 ||
[Analyze grammar]

doṣaiḥ pramucyate nārī gomatyudadhisaṃgame |
śrāddhaṃ dānaṃ tathā pitṛtarpaṇaṃ jaladarśanam || 22 ||
[Analyze grammar]

vrataṃ snānaṃ tathā puṇyaṃ japo homaśca kīrtanam |
śāśvatītṛptikṛtpuṇyaṃ gomatyudadhisaṃgame || 23 ||
[Analyze grammar]

mātṛpakṣāḥ pitṛpakṣā bhaginīpakṣakāstathā |
putrīpakṣāḥ śvaśrūpakṣāstathā śvaśurapakṣakāḥ || 24 ||
[Analyze grammar]

pitṛsvasṛpakṣagāśca snuṣāpakṣāstathā janāḥ |
sapatnīpakṣagāścāpi rakṣikāpakṣagā api || 25 ||
[Analyze grammar]

bhrātṛjāyāpakṣagāśca svasṛputryādipakṣagāḥ |
pitṛbhrātṛsutāpatnīprabhatipakṣakā api || 26 ||
[Analyze grammar]

mitrabāndhavabhṛtyānāṃ ye'pi sambandhadhārakāḥ |
janmāntaragatā ye ca nārakāḥ khanigarbhagāḥ || 27 ||
[Analyze grammar]

te sarve saṃsmṛtāḥ śrāddhe gomatyudadhisaṃgame |
snāne dāne saṃsmṛtāśca tṛptiṃ yānti tu śāśvatīm || 28 ||
[Analyze grammar]

sarvapāpaiḥ pramucyante muktiṃ yānti na saṃśayaḥ |
śrāvaṇadvādaśīyoge samabhyarcya tu vāmanam || 29 ||
[Analyze grammar]

paramaṃ lokamāpnoti snātvā gomatisaṃgame |
pītāmbaradharo bhūtvā divyābharagabhūṣitaḥ || 30 ||
[Analyze grammar]

caturbhujadharaścaiva vanamālāvibhūṣitaḥ |
sevyamānaḥ surastrībhirvimānakṛtavāhanaḥ || 31 ||
[Analyze grammar]

saṃstūyamānaḥ ṛṣibhiḥ śrīharerarcako janaḥ |
gomatīsaṃgame pūto yāti viṣṇoḥ paraṃ padam || 32 ||
[Analyze grammar]

gomatīsāgare snātvā gacchet saptaprakuṇḍakān |
sarvairārādhitaḥ kṛṣṇo harirāvirbabhūva ha || 33 ||
[Analyze grammar]

saha lakṣmyā hariṃ dṛṣṭvā sanakādyā maharṣayaḥ |
saptamiṣṭajalagartān kṛtvā siṣicurindirām || 34 ||
[Analyze grammar]

tato lakṣmīhradā ete kalau te rukmiṇīhradāḥ |
bhṛguṇā sevitāścaite bhagutīrthamiti smṛtam || 35 ||
[Analyze grammar]

tatra prakṣālya caraṇau tathā''camya kuśāṃstataḥ |
saṃgṛhya prāṅmukho bhūtvā'rghaṃ gṛhṇītvā'kṣatādibhiḥ || 36 ||
[Analyze grammar]

hastau ca mastakopari samunnīya phalādibhiḥ |
arghaṃ dātavyamevātra hrade rukmiṇisaṃjñite || 37 ||
[Analyze grammar]

snānaṃ kuryāttato dhyātvā tīrthāni pitṛdevatāḥ |
devamānavapitṝṃśca santarpya haribhāvataḥ || 38 ||
[Analyze grammar]

viprānāhūya ca śrāddhaṃ prakurvīta ca bhaktitaḥ |
dakṣiṇāṃ rajataṃ svarṇe phalaṃ miṣṭānnamambaram || 39 ||
[Analyze grammar]

bhojanaṃ cāpi dampatyordadyācca bhūṣaṇādikam |
śāṭīṃ ca kaṃcukīṃ śreṣṭhāṃ ghargharīṃ karpaṭādikam || 40 ||
[Analyze grammar]

pitṛpaṃktīśca saṃpūjya nārīścānyāḥ kumārikāḥ |
sampūjya dadyād dānāni rukmiṇī prīyatāmiti || 41 ||
[Analyze grammar]

vasate ca sadā lakṣmīstasya gehe na saṃśayaḥ |
smṛddhiṃ sarvāṃ samāpnoti lakṣmīstasya prasīdati || 42 ||
[Analyze grammar]

saptasvapi hṛdeṣveva dānaṃ dadyāt pṛthak pṛthak |
tatsarvaṃ cā'kṣayaṃ vindellakṣmīloke sukhapradam || 43 ||
[Analyze grammar]

alakṣmīrnaśyati tasya lakṣmīryasya prasīdati |
paśuputragṛhavāṭīkṣetrabhavanaśālayaḥ || 44 ||
[Analyze grammar]

bhavanti satataṃ śreṣṭhā lakṣmīryasya prasīdati |
svarṇādivardhanaṃ tasya lakṣmīstuṣṭā tu yaṃ prati || 45 ||
[Analyze grammar]

sarvānkāmānavāpnoti viṣṇulokaṃ ca gacchati |
saptahradeṣu lakṣmyātmanārīṇāṃ bhojanaṃ varam || 46 ||
[Analyze grammar]

dānaṃ ca pūjanaṃ caiva sammānaṃ bhūṣaṇādikam |
śṛṃgāraṃ vāhanaṃ yānaṃ dehopakaraṇādikam || 47 ||
[Analyze grammar]

pṛthak pṛthak pradadyādvai lakṣmīrme prīyatāmiti |
vasatyeva sadā gehe lakṣmīstasya na saṃśayaḥ || 48 ||
[Analyze grammar]

hīnabhāgyo na ca bhavenna bhavetparayācakaḥ |
agryo bhavati sarveṣu yaḥ snāti rukmiṇīhrade || 49 ||
[Analyze grammar]

punarāgamanaṃ na syād vaikuṇṭhaṃ yāti mānavaḥ |
sapatnīkaścaturbhujaḥ śāśvataṃ sukhamaśnute || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gomatīsāgarasaṃgamatīrthalakṣmīsaptahradatīrthavidhānanirūpaṇanāmaikaviṃśādhikadviśatatamo'dhyāyaḥ || 221 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 221

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: