Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 217 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan śrotumicchāmi prathame dvāpare ca yā |
bhūmikā''nartarājñā svatapasā'tra samāhṛtā || 1 ||
[Analyze grammar]

yatra śrīkṛṣṇadevena svavāsaḥ sthāpitaḥ sadā |
tasyāstīrthasumāhātmyaṃ setihāsaṃ vad prabho || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
kalau yuge mahāghore bahupākhaṇḍasaṃśrite |
taraṇāya mahattīrthe kathayāmi nibodha me || 3 ||
[Analyze grammar]

paścimasya samudrasya tīramāśritya tiṣṭhati |
kuśasthalīti yā rājñā kuśena nirmitā bhavet || 4 ||
[Analyze grammar]

tato'pi pūrvamānartarājñā''nītā bhuvaḥ sthalī |
ānartanagarī saiva sarvābhyaḥ prāg babhūva sā || 5 ||
[Analyze grammar]

gomatī yatra vahati sāgareṇa ca saṃgatā |
dvārāvatī ca sā puryānartānāmnā prakīrtyate || 6 ||
[Analyze grammar]

tatra vasati viśvātmā sadā muktiprado hariḥ |
kalāṣoḍaśasaṃyukto mūrtidvādaśabhiryutaḥ || 7 ||
[Analyze grammar]

dvārikā sā tu dhanyaiva yatra kṛṣṇaścaturbhujaḥ |
janā muktiṃ prayāsyanti tatra gatvā yuge yuge || 8 ||
[Analyze grammar]

ānarto vai mahānbhakto śaryāterātmajo'bhavat |
pitrā vibhajyamāne ca rājyaṃ vāgrahīt svakam || 9 ||
[Analyze grammar]

upādideśa pitaraṃ bhaktimānartakastathā |
mamā'yaṃ mānuṣo deho mokṣāyaiva hi kevalam || 10 ||
[Analyze grammar]

nā'yaṃ rājye kṣayitavyo durlabhaḥ kalpabhūruhaḥ |
cintāmaṇisamenātra sādhyo mokṣo mayaiva hi || 11 ||
[Analyze grammar]

śrutvā pitrā tadaivoktaṃ na yogyaṃ manyase ca yat |
mama vaṃśe na cā'rājyakaro me rocate sutaḥ || 12 ||
[Analyze grammar]

gṛhāṇa rājyabhāgaṃ vā yadvā gacchānyabhūtale |
ānartastatpituḥ śrutvā natvā'gacchacca paścimam || 13 ||
[Analyze grammar]

raṇaṃ kṣāraṃ samudrasya vālukāvyāptabhūtalam |
tapastepe bahukālaṃ kṛṣṇanāmnā bhajan harim || 14 ||
[Analyze grammar]

prasannaśca tadā kṛṣṇaḥ sametya bhaktasannidhau |
ānartaṃ prāha me bhakta kiṃ te manasi vartate || 15 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te dadāmi yadabhīpsitam |
praṇamya daṃḍavat prāha golokaṃ naya māṃ prabho || 16 ||
[Analyze grammar]

na me'sti kāpi tṛṣṇā vā na cāsti varṣmavāsanā |
nā''daraśca tapo'rthe me vinā tvatpādasevanam || 17 ||
[Analyze grammar]

prahasya bhagavān prāha śṛṇu bhakta tavā'rthakam |
vivāsitastava pitrā tapaḥ karoṣi matkṛte || 18 ||
[Analyze grammar]

mayā deyaṃ mahadrājyaṃ te'tipitṛvaśaṃgatam |
āgaccha ca mayā sārdhaṃ divyaṃ dadāmi bhūtalam || 19 ||
[Analyze grammar]

iti kṛtvā saha nītvā yayau golokadhāma saḥ |
śrīkṛṣṇaḥ svasya golokād divyaṃ khaṇḍaṃ vibhajya ca || 20 ||
[Analyze grammar]

ānartāyā'rpitavāṃśca gṛhāṇemaṃ maṇiṃ śubham |
divyaṃ gaccha ca bhūloke yatra taptaṃ tapastvayā || 21 ||
[Analyze grammar]

tatrainaṃ maṇikhaṇḍaṃ vai sthāpayā'bdhitaṭe śubhe |
so'yaṃ rājyapradeśo vai svatantraste bhaviṣyati || 22 ||
[Analyze grammar]

ityāśāṃ samanugrahya nītvā golokakhaṇḍakam |
samājagāma cānartaḥ paścimābdhitaṭasthalam || 23 ||
[Analyze grammar]

tatra yāvanmaṇirmuktastāvad viśālatāṃ gataḥ |
śatayojanavistāro divyabhūstara uttamaḥ || 24 ||
[Analyze grammar]

navīnaṃ bhūtalaṃ jātaṃ divyaṃ rājyaṃ babhūva tat |
ānartena tadā kṛṣṇaṃ smṛtvā''nartapurī tataḥ || 25 ||
[Analyze grammar]

vinirmitā rājadhānī kṛṣṇoddiṣṭā yathā tathā |
śrīkṛṣṇastatra cāgatya pūjākāle jagād tam || 26 ||
[Analyze grammar]

mayā dvāparasaṃprānte vastavyaṃ cātra yattataḥ |
śreṣṭhāṃ purīṃ ramaṇīyāṃ sanniveśaya matsthitām || 27 ||
[Analyze grammar]

ānartenāpi sāśreṣṭhā kṛṣṇoktavartmanā śubhā |
purī sanniveśitā ca divyā golokadhāmabhā || 28 ||
[Analyze grammar]

evaṃ prasādarūpeyaṃ bhūmikā''nartasevitā |
so'yaṃ tīrthamayo bhāgo mokṣado'sti surāṣṭrakaḥ || 29 ||
[Analyze grammar]

śṛṇu lakṣmi tataḥ kālāntare sāmudravāribhiḥ |
bahuvāraṃ layaṃ yātā nagarī vāryupaplavaiḥ || 30 ||
[Analyze grammar]

dvāparānte yadā kṛṣṇastatrā''yātuṃ mano dadhe |
tadā na vidyate grāmo nagarī vā'tisusthalī || 31 ||
[Analyze grammar]

paścāt kṛṣṇaḥ svayaṃ bhrātrā saṃkarṣaṇena saṃyutaḥ |
praṇamya pitarau svasya sasmāra garuḍaṃ hariḥ || 32 ||
[Analyze grammar]

madhupuryāṃ sthito vaṭamūle sasmāra sāgaram |
sasmāra viśvakarmāṇaṃ nṛpaveṣaṃ dadhāra ca || 33 ||
[Analyze grammar]

gopaveṣaṃ parityajya cakraṃ sasmāra śāśvatam |
sudarśanaṃ cājagāma sūryakoṭisamaprabham || 34 ||
[Analyze grammar]

tejasā kṛṣṇatulyaṃ ca sarvaśatruniṣūdnam |
avyarthamastramastrāṇāṃ dadhāra tatsudarśanam || 35 ||
[Analyze grammar]

ratnayānaṃ puraskṛtya garuḍaścāpyupasthitaḥ |
viśvakarmā kārubhiśca jagmuḥ sāgarasannidhim || 36 ||
[Analyze grammar]

jaladhiḥ kampitastāṃśca dṛṣṭvā natvā hyupasthitaḥ |
śrīkṛṣṇaḥ prāha jaladhe sthalaṃ te daśayojanam || 37 ||
[Analyze grammar]

dehi me nagarārthaṃ ca mama golokakhaṇḍakam |
drāgeva ca samudreṇa tāvadbhūrnirjalā kṛtā || 38 ||
[Analyze grammar]

śuśubhe divyagolokasthalī sā tu yathā'parā |
viśvakarmāṇamevā''ha samīkāraya bhūsthalīm || 39 ||
[Analyze grammar]

nagaraṃ kuru me kāro triṣu lokeṣu śobhanam |
ramaṇīyaṃ mahādivyaṃ kamanīyaṃ ca yoṣitām || 40 ||
[Analyze grammar]

vāñcchitaṃ cāpi bhaktānāṃ paraṃ golokasadṛśam |
sarveṣāmapi svargāṇāṃ mūrdhanyaṃ mannivāsakam || 41 ||
[Analyze grammar]

divāniśaṃ garuḍa tvaṃ sannidhau viśvakarmaṇaḥ |
sthitiṃ kuru vastukṛte yāvannirmāti matpurīm || 42 ||
[Analyze grammar]

divāniśaṃ ca matpārśve sudarśana sthitiṃ kuru |
ityādiśya svayaṃ kṛṣṇo madhupuryāṃ jagāma ha || 43 ||
[Analyze grammar]

sāyaṃ sāyaṃ sadā viśvakarmā kṛṣṇaṃ prayāti vai |
kāryaṃ niṣpannamākhyāti nūtanaṃ cintayatyapi || 44 ||
[Analyze grammar]

śrīkṛṣṇo viśvakarmāṇaṃ nirmāṇakramamāha ca |
daśayojanaparyantaṃ nagaraṃ sumanoharam || 45 ||
[Analyze grammar]

padmarāgairmarakatairindranīlā'tinīlakaiḥ |
rucakaiḥ pāribhadraiśca palaṃkaiśca syamantakaiḥ || 46 ||
[Analyze grammar]

gandhakairgālimaiścāpi sūryakāntādibhistathā |
candrakāntamaṇibhiśca svarṇavarṣisuhīrakaiḥ || 47 ||
[Analyze grammar]

sphaṭikaiśca haridvarṇaiḥ śyāmairgauramukhaistathā |
gorocanābhiḥ pītaiśca dāḍīmabījarūpakaiḥ || 48 ||
[Analyze grammar]

ārasaiḥ padmabījaiśca nīlaiḥ kamalavarṇakaiḥ |
śyāmaiśca kajjalatulyaiḥ svacchairmaṇibhirujjvalaiḥ || 49 ||
[Analyze grammar]

śvetaiścampakavarṇābhaistaptakāṃcanasannibhaiḥ |
bahumūlyairbahuguṇairāraktapītaśobhanaiḥ || 50 ||
[Analyze grammar]

gariṣṭhaiśca variṣṭhaiśca sadratnamaṇihīrakaiḥ |
yathāvidhi yathāyogaṃ yatra yacca yadīpsitam || 51 ||
[Analyze grammar]

kuru divyaṃ nu ṣoḍaśasahasrayoṣitāṃ mama |
anyapatnījanasyāpi cāṣṭādhikaśatasya ca || 52 ||
[Analyze grammar]

śibiraṃ śreṣṭhaparikhaṃ proccaprākāraveṣṭitam |
dvādaśaśālābhiyuktaṃ siṃhadvārasuśobhitam || 53 ||
[Analyze grammar]

triraṃgādisucitritakapāṭādisvalaṃkṛtam |
nākīyadrumasūdyānavartulādisuśobhitam || 54 ||
[Analyze grammar]

sulakṣaṇaṃ ghaṭīyantraṃ candravedhaṃ ravigṛham |
nakṣatracakravijñānabhūtajñānartucakrakam || 55 ||
[Analyze grammar]

sabhāśālaṃ vaidhaśālaṃ bhūśālaṃ vyomaśāli ca |
śrāvyayantrapraśālaṃ ca dūraśrāvaṇaśālikam || 56 ||
[Analyze grammar]

dūradṛśyapraśālaṃ ca vidyucchālādisaṃyutam |
ṛtujñānaṃ pavijñānaṃ vāyujñānaṃ tathā bhavet || 57 ||
[Analyze grammar]

bhūstarasya pravijñānaṃ cotpātajñānaśālikam |
tatsarvaṃ tatra nagare sthale yogye prakalpaya || 58 ||
[Analyze grammar]

yadūnāmāśramānramyān kiṃkarāṇāṃ gṛhāṇi ca |
karmacārigṛhodyānavihārāṇi ca kāraya || 59 ||
[Analyze grammar]

sarvasaudhātigaṃ svargyaṃ cograsenasya bhūbhṛtaḥ |
hyāśramaṃ bhavanaṃ sarvabhadraṃ kāraya śobhanam || 60 ||
[Analyze grammar]

tathā siddhiprasiddhibhiryuktaṃ divyaṃ viśālakam |
kārayā''śramamūrdhanyaṃ vasudevasya matpituḥ || 61 ||
[Analyze grammar]

viśvakarmā hariṃ prāha vṛkṣaprāśastyavātrcchayā |
kete vṛkṣāḥ praśastāśca niṣiddhāśca tathā ca ke || 62 ||
[Analyze grammar]

bhadrā'bhadrapradāḥ ke ca tānvadasva jagadguro |
keṣāmasthiniyuktaṃ ca śibiraṃ ca sukhāsukham || 63 ||
[Analyze grammar]

kutra diśi jalaṃ bhadramabhadraṃ ca vada prabho |
kutra diśi ropitaśca vṛkṣo bhadraṃ dadāti vai || 64 ||
[Analyze grammar]

gṛhāṇāṃ prāṃgaṇānāṃ ca pramāṇaṃ kiṃ vada prabho |
kutra diśi tarudyānaṃ puṣpodyānaṃ ca bhadrakṛt || 65 ||
[Analyze grammar]

prākārāṇāṃ parikhāṇāṃ dvārāṇāṃ ca pramāṇakam |
bhavanānāṃ ca saudhānāṃ pramāṇaṃ vada me prabho || 66 ||
[Analyze grammar]

kasya kasya ca vṛkṣasya kāṣṭhaṃ śubhaṃ gṛhe prabho |
abhadraṃ ca bhavet keṣāṃ taccāpi vada me prabho || 67 ||
[Analyze grammar]

kṛṣṇaḥ prāha tadā kāruṃ śṛṇu dhyānaṃ vidhāya ca |
āśrame nārikelaśca gṛhiṇāṃ syāddhanapradaḥ || 68 ||
[Analyze grammar]

śibirasya yadīśāne pūrve putrapradastaruḥ |
sarvatra maṃgalakarastarurājo manoharaḥ || 69 ||
[Analyze grammar]

rasālavṛkṣaḥ pūrvasmin nṛṇāṃ sampatprado bhavet |
bilvaḥ panaso badarī sukhadāḥ sarvadā matāḥ || 70 ||
[Analyze grammar]

prajāpradāśca pūrvasmin dakṣiṇe dhanadāśca te |
sampatpradāśca sarvatra tebhyo vivardhate gṛhī || 71 ||
[Analyze grammar]

jambūvṛkṣo dāḍimaśca kadalyāmrātakastathā |
bandhūpradāśca pūrvasmin dakṣiṇe mitradāśca te || 72 ||
[Analyze grammar]

suvāko dakṣiṇe tadvat paścime sukhaharṣadaḥ |
dhanaputrapradaścaiva sarvatra gṛhapārśvagaḥ || 73 ||
[Analyze grammar]

gṛhapārśve campakastu sarvatra bhadrabhadradaḥ |
īśāne sukhadaścaiva svarṇādyāpādakastathā || 74 ||
[Analyze grammar]

alābuścāti kuṣmāṇḍamāyāmbuśca sakiṃśukaḥ |
kharjūrī karkaṭī cāpi śibire maṃgalāyanāḥ || 75 ||
[Analyze grammar]

vāstūkakārabilvaśca vārtākaśca sukhapradaḥ |
latāphalaṃ ca sukhadaṃ gṛhapārśve tu vardhitam || 76 ||
[Analyze grammar]

phalavṛkṣāstathā puṣpavṛkṣā maṃgaladāḥ sadā |
phalavallyastathā puṣpavallyo maṃgaladāstathā || 77 ||
[Analyze grammar]

gandhapuṣpaphalavṛkṣalatātṛṇāni sarvathā |
maṃgalānyeva jāyante putradravyarddhidāni vai || 78 ||
[Analyze grammar]

vicitraraṃgapatrāyaṇi citrapuṣpāṇi yāni ca |
stambānyapi ca saumyāni sukhadāni bhavanti ca || 79 ||
[Analyze grammar]

praśastāni kathitāni niṣiddhāni niśāmaya |
vanyavṛkṣā niṣiddhāśca phalapuṣpavihīnakāḥ || 80 ||
[Analyze grammar]

gṛhe saudhe samudyāne nagare gopure tathā |
araṇyataravo vyarthā niṣiddhā na śubhā matāḥ || 81 ||
[Analyze grammar]

yatra gṛdhrakaṃkadhūkavāso bhūtapiśācakāḥ |
vasanti yatra ca te vai niṣiddhā gandhahīnakāḥ || 82 ||
[Analyze grammar]

vaṭo niṣiddhaḥ śibire nityaṃ caurabhayapradaḥ |
nagareṣu viśālāyāṃ bhūmau dṛṣṭastu puṇyadaḥ || 83 ||
[Analyze grammar]

śivire nagare grāme śālmalirna praśasyate |
kṣitipānāṃ tu satataṃ duḥkhadaḥ parigaṇyate || 84 ||
[Analyze grammar]

grāme vā nagare vā ca na niṣiddho bahiḥ sthale |
vidyāsthale niṣiddhaśca satataṃ duḥkhado yataḥ || 85 ||
[Analyze grammar]

tintiḍīdrurdhanahānikaraḥ prajāvināśakaḥ |
śibiretiniṣiddhaśca nagare kiñcideva saḥ || 86 ||
[Analyze grammar]

na niṣiddhaḥ kvacit siddhā grāmeṣu nagareṣu ca |
vidyā'sthale niṣiddhaśca prājñastadvarjayet sadā || 87 ||
[Analyze grammar]

kharjuraśca gahuścaiva niṣiddhau śibire hyubhau |
grāme vā nagare vā ca niṣiddho na bahiḥ sthale || 88 ||
[Analyze grammar]

vṛkṣāśca caṇakādīnāṃ dhānyāni maṃgalāni vai |
grāme vā nagare vāpi śibire ca gṛhe'bhitaḥ || 89 ||
[Analyze grammar]

ikṣudaṇḍāḥ śubhakarāḥ satataṃ smṛddhivardhakāḥ |
aśokaśca śirīṣaśca kadambaśca śubhapradaḥ || 90 ||
[Analyze grammar]

haridrā śubhadā bodhyā hyārdrakāḥ śubhadāstathā |
harītakyaśca śubhadā āmalakyaḥ śubhapradāḥ || 91 ||
[Analyze grammar]

gajānāmasthi śubhakṛt vājināmasthi saukhyakṛt |
vānarāṇāṃ narāṇāṃ ca gardabhānāṃ gavāmapi || 95 ||
[Analyze grammar]

kukkuṭānāṃ śṛgālānāṃ mārjārāṇāmabhadrakam |
bheṭakānāṃ sūkarāṇāṃ tvasthi vastau śubhapradam || 93 ||
[Analyze grammar]

īśāne ca tathā pūrve paścime cottare tathā |
śibirasya jalaṃ bhadramanyatrā'bhadrameva tat || 94 ||
[Analyze grammar]

nimne prasthe'samāne viṣame kuryānna mandiram |
caturasre gṛhe saudhe gṛhiṇāṃ dhananāśanam || 95 ||
[Analyze grammar]

dairghye śūnyena rahitaṃ trayeṇa rahitaṃ tathā |
bhadraṃ gṛhaṃ ca nagaraṃ śūnyaॆ śūnyapradaṃ nṛṇām || 96 ||
[Analyze grammar]

prasthe hastadvayātpūrvaṃ dīrghaṃ hastatrayaṃ tathā |
gṛhāṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca || 97 ||
[Analyze grammar]

na madhyadeśe kartavyaṃ kiñcinyūnādhike śubham |
caturasraṃ candravedhaṃ śibiraṃ maṃgalapradam || 98 ||
[Analyze grammar]

abhadradaṃ sūryabhedaṃ śibiraṃ maṃgalā'pradam |
abhadradaṃ sūryabhedaṃ prāṃ'gaṇaṃ maṃgalā'pradam || 99 ||
[Analyze grammar]

śibirābhyantare bhadrā ropitā tulasī sadā |
dravyāpatyapradātrī ca dharmadā mokṣadā tathā || 100 ||
[Analyze grammar]

mālatī yūthikā kundo mādhavo ketakī tathā |
nāgacampako mallikā dhattūro bakulaḥ śubhāḥ || 101 ||
[Analyze grammar]

śubhadahā cā'parājitā tāsāmudyānamarthadam |
pūrve ca dakṣiṇe caiva śubhadaḥ sukhadastathā || 102 ||
[Analyze grammar]

ūrdhvaṃ ṣoḍaśahastebhyo naiva kuryād gṛhaṃ gṛhī |
ūrdhvaṃ viṃśatihastebhyaḥ prākāro na śubhapradaḥ || 103 ||
[Analyze grammar]

tailakāraṃ svarṇakāraṃ hīrakādikrayārthinam |
sūtradhāraṃ vāṭikāyāṃ grāmamadhye na vāsayet || 104 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ sacchūdro gaṇakaḥ śubhāḥ |
bhadraṃ vaidyaṃ puṣpakāraṃ sthāpayet śibirāntike || 105 ||
[Analyze grammar]

prākāre parikhāpānaṃ śatahastaṃ praśasyate |
śibirāṇāṃ paritastu daśahastaṃ praśasyate || 106 ||
[Analyze grammar]

guptaṃ ca parikhādvāraṃ sasaṃketaṃ praśasyate |
tintiḍyaścāpi śālmalyo hintālāḥ sindhuvārakāḥ || 107 ||
[Analyze grammar]

nimbāścodumbarā dhattūrā eraṇḍā vaṭāstathā |
na śubhā duḥkhadāstasmācchibire tanna vardhayet || 108 ||
[Analyze grammar]

vṛkṣaṃ tu vajrahastaṃ ca rājā tu varjayet sadā |
putradāradhanaṃ hanyāt tasmānna sthāpayettu tam || 109 ||
[Analyze grammar]

ityādeśaṃ hareḥ prāpya viśvakarmā vaṭasthale |
abdhitīre ca suṣvāpa svapne dadarśa dvārikām || 110 ||
[Analyze grammar]

viśvakarmāṇamālokya devakāryasukāravaḥ |
prasvapantaṃ hasanti sma dvārikā yaistu nirmitā || 111 ||
[Analyze grammar]

rātrāveva suniṣpannā svapne dṛṣṭā yathā tathā |
prātaḥ prabudhya kārustu paśyati dvārikāṃ śubhām || 112 ||
[Analyze grammar]

buddho dadarśa pūrṇāṃ tāṃ viśvakarmā vilajjitaḥ |
śrīkṛṣṇena yathoktāṃ ca daśayojanavistṛtām || 113 ||
[Analyze grammar]

brahmādīnāṃ nagarīśca vijityotkarṣarājitam |
dvitīyāṃ dyāṃ ca tejobhī ratnarāśipariṣkṛtam || 114 ||
[Analyze grammar]

etasminnantare lakṣmi dvārāvatīṃ vilokitum |
samājagmuścaturdaśalokeśāḥ prātareva yat || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvārikāmāhātmye śaryātiputrā''nartā''nītagolokakhaṇḍātmakasaurāṣṭre śubhā'śubhavṛkṣavalyādisahita |
dvārikānirmitanirūpaṇanāmā saptadaśādhikadviśatatamo'dhyāyaḥ || 217 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 217

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: