Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 204 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃbhuḥ prāha ca devarṣiṃ nāradaṃ śṛṇu cāhnikam |
brāhme muhūrte cotthāya guruṃ bhāle vicintayet || 1 ||
[Analyze grammar]

brahmarandhre hariṃ dhyāyeddhṛdaye kṛṣṇamarcayet |
prasannavadanaṃ śāntaṃ projjvalaṃ ca manoharam || 2 ||
[Analyze grammar]

guruṇā dīyate devo mantraḥ pūjā vidhirjapaḥ |
guruṇā pūyate śiṣyastasmāddevātparo guruḥ || 3 ||
[Analyze grammar]

gururbrahmā gururviṣṇurgururdevo maheśvaraḥ |
guruḥ prakṛtirīśādyā guruścandro'nalo raviḥ || 4 ||
[Analyze grammar]

gururvāyuśca varuṇo gururmātā pitā suhṛt |
gurureva paraṃbrahma nāsti pūjyo guroḥ paraḥ || 5 ||
[Analyze grammar]

abhīṣṭadeve ruṣṭe ca samartho rakṣaṇe guruḥ |
na samarthā gurau ruṣṭe rakṣaṇe sarvadevatāḥ || 6 ||
[Analyze grammar]

yasya tuṣṭo guruḥ sākṣājjayastasya pade pade |
yasya ruṣṭo gurustasya vināśaḥ sarvaśo mataḥ || 7 ||
[Analyze grammar]

asaṃpūjya guruṃ devaṃ kevalaṃ yaśca pūjayet |
duritaṃ gurvasevotthaṃ na nāśayati devatā || 8 ||
[Analyze grammar]

devā'pūjanajaṃ pāpaṃ guruḥ śakto vyapohitum |
tasmādabhīṣṭadevācca guruḥ pūjyatamo mataḥ || 9 ||
[Analyze grammar]

guruṃ hariṃ ca kṛṣṇaṃ ca dhyātvā smṛtvā sato janān |
malamūtratyajanāya gacchet tadyogyabhūmikām || 10 ||
[Analyze grammar]

jaladevālayavṛkṣavartmagoṣṭhaśubhasthalam |
gṛhavahnicatuṣkārdrasasyavalmīkakandaram || 11 ||
[Analyze grammar]

udyānadarbhaphaladruśmaśānakrīḍanasthalam |
evamādyasthalaṃ hitvā tyājyaṃ malādikaṃ sadā || 12 ||
[Analyze grammar]

ekāṃ liṃge mṛdaṃ dadyād vāmahaste catuṣṭayam |
ubhayorhastayodvai tu mūtraśaucaṃ prakīrtitam || 13 ||
[Analyze grammar]

maithunānantaraṃ śaucaṃ dviguṇitaṃ samācaret |
ekā liṃge gude tisrastathā vāmakare daśa || 14 ||
[Analyze grammar]

ubhayoḥ sapta dātavyā pādayostrirviśuddhyati |
purīṣaśaucaṃ sarveṣāṃ sāmānya caitadeva hi || 15 ||
[Analyze grammar]

gandhalepakṣayakaraṃ vastunā payasā mṛdā |
kṛtaṃ śaucaṃ hi śaucaṃ tadanyathā'śaucameva vai || 16 ||
[Analyze grammar]

aśuddhāṃ jantusampannāṃ marditāṃ varjayenmṛdam |
kṛtvā śaucaṃ tato vārbhiḥ svasya prakṣālayenmukham || 17 ||
[Analyze grammar]

dantakāṣṭhena dantāṃśca vāriṇā ca pramārjayet |
sakṣīraṃ sakaṇṭakaṃ ca kāṣṭhaṃ dantapraśodhakam || 18 ||
[Analyze grammar]

aṣṭāṃgulottara grāhyaṃ jihvollekhyā'rdhacīrayā |
jalasnānaṃ prakurvīta smṛtvā devaṃ guru harim || 19 ||
[Analyze grammar]

raviṃ viṣṇuṃ haraṃ lakṣmīṃ satīṃ brahmādikānsurān |
nadyāṃ nade taḍāge vā tīrthe vāpyāṃ samudrake || 20 ||
[Analyze grammar]

kṛtvā saṃkalpamevā''dyaṃ mṛdaṃ gātre vilepayet |
aśvakrānte rathakrānte viṣṇukrānte vasundhare || 21 ||
[Analyze grammar]

mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam |
uddhṛtā'si varāheṇa kṛṣṇena śatabāhunā || 2 ||
[Analyze grammar]

āruhya mama gātrāṇi sarvaṃ pāpa pramocaya |
puṇyaṃ dehi mahābhāge snānā'nujñāṃ kuruṣva mām || 23 ||
[Analyze grammar]

gaṃge ca yamune caiva godāvari sarasvati |
sindho narmade kāveri jale'smin sannidhiṃ kuru || 24 ||
[Analyze grammar]

nalinī nandinī sītā mālinī pārvatī prabhā |
viṣṇupādābjasaṃbhūtā gaṃgā māṇakī gaṇḍakī || 25 ||
[Analyze grammar]

padmāvatī bhogavatī svarṇarekhā ca kauśikī |
dakṣā pṛthvī ca śubhagā viśvakāyā śivā'mṛtā || 26 ||
[Analyze grammar]

vidyādharī suprasannā tathā lokaprasādhinī |
kṣemā ca kaṃbharā śāntā śāntidā gomatī satī || 27 ||
[Analyze grammar]

sāvitrī tulasī durgā mahālakṣmīḥ sarasvatī |
kṛṣṇāprāṇādhikā rādhā lopāmudrā ratirditiḥ || 28 ||
[Analyze grammar]

ahalyā cā'ditiḥ saṃjñā svadhā svāhā'pyarundhatī |
śatarūpā devahūtirityādyāḥ saṃsmaretsudhīḥ || 29 ||
[Analyze grammar]

snātvā jalena saṃdhṛtvā yogye dhautre ca vāsasī |
jalena candanenāpi kuryāttu tilakaṃ budhaḥ || 30 ||
[Analyze grammar]

bāhvormūle lalāṭe ca kaṇṭhadeśe ca vakṣasi |
tanmadhye candrakaṃ kuryāt kauṃkumaṃ vartulaṃ śubham || 31 ||
[Analyze grammar]

ācamya cāsane sthitvā tataḥ sandhyāṃ samācaret |
tataḥ pūjāṃ tu devānāṃ kuryācchoḍaśasādhanaiḥ || 32 ||
[Analyze grammar]

śālagrāme maṇau mantre pratimāyāṃ jale sthale |
gopṛṣṭhe ca gurau vipre praśasta tvarcanaṃ hareḥ || 33 ||
[Analyze grammar]

āsanaṃ vasanaṃ pādyamarghyamācamanīyakam |
puṣpaṃ ca candanaṃ dhūpaṃ dīpaṃ naivedyamuttamam || 34 ||
[Analyze grammar]

sugandhatailaṃ bhūṣāśca tāmbūlaṃ ca jalaṃ phalam |
arārtrikādikaṃ deyaṃ ṣoḍaśātmaprapūjanam || 35 ||
[Analyze grammar]

snānaṃ paṃcāmṛtaiścāthā'bhiṣekasnānamapyatha |
vastrāṇi candanādīni puṣpāṇi bhūṣaṇāni ca || 36 ||
[Analyze grammar]

āsanaṃ ca pradīpaśca dhūpo nevedyamityapi |
jalapānaṃ ca tāmbūlaṃ cārārtrikaṃ pradakṣiṇam || 37 ||
[Analyze grammar]

sastotranamanaṃ puṣpāṃjaliścaite'pi ṣoḍaśa |
upacārā hareḥ pūjākārye'rpyā bhāvataḥ sadā || 38 ||
[Analyze grammar]

ādau kṛtvā bhūtaśuddhiṃ prāṇāyāmaṃ tataḥ param |
aṃgapratyaṃgayornyāsaṃ mantranyāsaṃ tataḥ param || 39 ||
[Analyze grammar]

varṇanyāsaṃ tataḥ kṛtvā cārghyapātraṃ vinirdiśet |
trikoṇamaṇḍalaṃ kṛtvā tatra kūrmaṃ prapūjayet || 40 ||
[Analyze grammar]

jalenā''pūrya śaṃkhaṃ ca kūrme saṃsthāpayettathā |
jale tīrthāvāhanaṃ ca kṛtvā vastūni mārjayet || 41 ||
[Analyze grammar]

ghaṇṭāṃ ca pūjayecchaṃkhaṃ pūjayetkalaśaṃ tathā |
śālagrāmaṃ pūjayecca tatau vai pūjayeddharim || 42 ||
[Analyze grammar]

ṣoḍaśopakaraṇaiḥ saṃpūjya devān visarjayet |
devayajñaṃ tathā śrāddhaṃ kuryādvittānusārataḥ || 42 ||
[Analyze grammar]

atithipūjane bhūtayajñaṃ kuryāśca śaktitaḥ |
vṛddhānvandeta sūryādīnnamaskuryācca sarvadā || 44 ||
[Analyze grammar]

poṣyāṃśca bhojayitvā vai gṛhī bhuñjyāttu nityaśaḥ |
haviṣyānnaṃ brāhmaṇānāṃ praśastaṃ gṛhiṇāṃ sadā || 45 ||
[Analyze grammar]

nārāyaṇocchiṣṭamiṣṭamabhakṣyamaniveditam |
nityaṃ naivedyabhojī yaḥ śrīviṣṇoḥ sa hi vaiṣṇavaḥ || 46 ||
[Analyze grammar]

annaṃ jalaṃ phalaṃ puṣpaṃ patraṃ śrīharaye'rpitam |
bhakṣyaṃ peyaṃ tadanyattvapeyaṃ cā'bhakṣyamityatha || 47 ||
[Analyze grammar]

jātiduṣṭaṃ rūpaduṣṭamākṛtiduṣṭameva yat |
guṇaduṣṭaṃ pariṇāmaduṣṭaṃ na bhakṣyameva tat || 48 ||
[Analyze grammar]

vrateṣvannaṃ na vai bhakṣyaṃ na bhakṣyaṃ prāk prapūjanāt |
ahiṃsāsatyamasteye brahmacaryā'parigrahau || 49 ||
[Analyze grammar]

yamā hyete rakṣaṇīyāḥ sukhadā mokṣadā api |
śaucaṃ tuṣṭistapaḥ pāṭhaḥ kṛṣṇapūjā ca mokṣadāḥ || 50 ||
[Analyze grammar]

nindanaṃ naiva kartavyaṃ kvacitkasyāpi kenacit |
parapīḍākaraṃ satyaṃ na vācyaṃ duḥkhadaṃ hi tat || 51 ||
[Analyze grammar]

preraṇālakṣaṇo hyartho dharmo nānartha eva yaḥ |
kṛtaghnatā na kartavyā śāṭhyaṃ kāryaṃ na kutracit || 52 ||
[Analyze grammar]

vyavahāryaṃ yathānyāyaṃ copārjyaṃ dravyamityatha |
dhanadhānyajīvikāścodyamaḥ kāryo yathābalam || 53 ||
[Analyze grammar]

mithyā'bhiśaṃsanīyaṃ na parasvaṃ nāharet kvacit |
divase codyamaḥ kāryaḥ sāyaṃ sandhyājapādikam || 54 ||
[Analyze grammar]

harermandiragamanaṃ stavanaṃ kīrtanādikam |
kṛtvā cāyavyayamantraṃ suptavyaṃ gṛhamedhibhiḥ || 55 ||
[Analyze grammar]

pramadāḥ sarvathā rakṣyāḥ santoṣṭavyāśca vastubhiḥ |
na codvegavatā bhāvyaṃ kleśaḥ kāryo na vai kvacit || 56 ||
[Analyze grammar]

ātmānātmavicārādi kartavyaṃ vai mumukṣubhiḥ |
paramātmā parabrahma sarvadehiṣvavasthitaḥ || 57 ||
[Analyze grammar]

sākṣī ca phaladātā ca vartate dehikarmaṇām |
pañcaprāṇāḥ svayaṃ viṣṇustarpitavyaḥ subhojanaiḥ || 468 ||
[Analyze grammar]

mano brahmā tarpitavyaścānandarañjanādibhiḥ |
indro rudraścendriyāṇāṃ tarpitavyaḥ sadarthakaiḥ || 59 ||
[Analyze grammar]

jñānarūpā tarpitavyā māyā tu śravaṇādibhiḥ |
ātmā sākṣī svayaṃbrahma tṛptavyaṃ yāvadarpaṇaiḥ || 60 ||
[Analyze grammar]

parabrahma harikṛṣṇaścetaneṣu sadā sthitaḥ |
tadadhīnāścetanā vai ātmāno bhinnakarmaṭhāḥ || 61 ||
[Analyze grammar]

karmaphalānvitā jīvā jaḍeṣu vṛttijīvinaḥ |
jaḍāḥ parārthāḥ pareṇa yujyante bhogyatā''ptaye || 62 ||
[Analyze grammar]

cetanāśca sadarthairvai yujyante bhogalabdhaye |
triguṇātmā jaḍā māyā mahattattvaṃ tato hyabhūt || 33 ||
[Analyze grammar]

ahaṃkārastato jātastasmādindriyadevatāḥ |
sūkṣmabhūtāni sūkṣmebhyaḥ sthūlabhūtāni niryayuḥ || 64 ||
[Analyze grammar]

teṣāṃ kalevaraṃ labdhaṃ cetanena svakarmabhiḥ |
jñānena karmaṇā nāśo vairāgyeṇā'vibandhanam || 65 ||
[Analyze grammar]

dharmeṇā'gragateḥ puṇya bhaktyā yānaṃ harergṛhe |
kartāpi naiva mantavyaḥ karoti bhagavān nanu || 66 ||
[Analyze grammar]

ātmā dehī na ca kartā kartā dhartā hariḥ svayam |
baddhā muktā svabhāvena prakṛtirna tu cetanaḥ || 67 ||
[Analyze grammar]

śarīraṃ bhūtasaṃghātairjāyate nātmano janiḥ |
śarīraṃ śīryate bhāvairna tvātmano viśīrṇatā || 68 ||
[Analyze grammar]

sajātīyaṃ sajātīyadehena bhujyate sadā |
śarīraṃ tu śarīreṇa bhujyate bhogavaddhi tat || 69 ||
[Analyze grammar]

sthūlaṃ bhogāśrayaṃ sūkṣmaṃ vividhaṃ rūpamāsthitam |
idaṃ labdhaṃ cānubhūtaṃ sukhyahaṃ ceti cāntare || 70 ||
[Analyze grammar]

ahaṃkārakṛte buddhitattve bhavati nātmani |
anyatra bhavati svasmin jānātyeṣo bhramo nanu || 71 ||
[Analyze grammar]

bhrama ityapi saṃsārastajjanyavāsanānvitaḥ |
bhramā'bhāve gṛhā'bhāvaḥ saṃsārā'bhāva eva vai || 72 ||
[Analyze grammar]

bhramasattve gṛhasattvaṃ gṛhiṇībhāvanā tathā |
kva gṛhaṃ kva gṛhiṇī ca vāsanā sarvamucyate || 73 ||
[Analyze grammar]

tadbhāve kva gṛhaṃ ca gṛhiṇī kva sutādayaḥ |
śarīraṃ cāpi nāstyeva kā kathā tatsuyoginām || 74 ||
[Analyze grammar]

tasmādātmā parabrahmabhakto'sti kiraṇaṃ hareḥ |
māyāguṇaiḥ rahito'sti na kālena sa lipyate || 75 ||
[Analyze grammar]

karmaṇā'pi na lepo'sti svabhāvo nāsti tatra ca |
nirguṇasya cita ānandamūrterbandhanaṃ nu kim || 76 ||
[Analyze grammar]

prabhuḥ karoti sarvaṃ vai mantavyaṃ tvevameva hi |
vapate karṣuko bījaṃ jalaṃ siñcati karṣukaḥ || 77 ||
[Analyze grammar]

rakṣati karṣukaḥ khādyaṃ dadātyapi ca karṣukaḥ |
lunāti dhānyaṃ kṛṣikṛdbhakṣayatyapi karṣukaḥ || 78 ||
[Analyze grammar]

karoti sarvaṃ kṛṣikṛt sasyaṃ naiva karoti saḥ |
mahāṃstu karṣukaḥ kṛṣṇo bījamutpādayatyayam || 79 ||
[Analyze grammar]

bījaṃ tvavati garbhe saḥ dadāti janma mādhavaḥ |
bālye yauvane vārdhakye sa vai rakṣati keśavaḥ || 80 ||
[Analyze grammar]

annaṃ jalaṃ ca vastraṃ ca dadāti kṛṣṇa eva vai |
mṛtyuṃ prerayati kṛṣṇo layaṃ nayati mādhavaḥ || 81 ||
[Analyze grammar]

karoti sarvaṃ sākṣī śrīkṛṣṇo nāhaṃ karomi vai |
evaṃ sarvaṃ samarpyaṃ vai kṛṣṇe nirbandhanāya tat || 82 ||
[Analyze grammar]

upāsanā sadā kṛṣṇe hyārādhanā'pi mādhave |
bhaktiḥ sevā ca yā kācit sarvaṃ vai kamalāpatau || 83 ||
[Analyze grammar]

samarpyaṃ sarvathā tadvai mokṣaṇaṃ cātra jīvataḥ |
sarvatra vyāpakaścāntaryāmī śrīpatirīśvaraḥ || 84 ||
[Analyze grammar]

sarvadivyaguṇairyukto goloke cākṣare pare |
vaikuṇṭhe śvetabhūmau ca badaryāṃ cā'mṛte'mbare || 85 ||
[Analyze grammar]

kṛṣṇo harirnarāvāso nārāyaṇaḥ śriyaḥ patiḥ |
rādhāpatiḥ prabhāsvāmī māṇikyādhipatiḥ sa hi || 86 ||
[Analyze grammar]

lakṣmīpatiḥ kambharāsatpatiḥ śrīharireva saḥ |
sītāpatiḥ satīsvāmī pārvatīpatireva saḥ || 87 ||
[Analyze grammar]

sarvapatiḥ svayaṃ kṛṣṇaḥ śrīkṛṣṇaḥ sākṛtiḥ sadā |
paro vyūho vibhavaścā'ntaryāmi mūrtireva saḥ || 88 ||
[Analyze grammar]

svarūpaśceti ṣaḍrūpo vartate bhagavān hariḥ |
nirākāraśca sākāro bhūmā sumūrtiko'pi san || 89 ||
[Analyze grammar]

adṛśyo'pi sudṛśyo'sti tādṛccakṣuryutaiḥ sa hi |
yogināṃ dhyānaviṣayo bhaktānāṃ premabandhanaḥ || 90 ||
[Analyze grammar]

nārīṇāṃ bhartṛviṣayo dīnānāṃ dīnatātmakaḥ |
dṛśyā'dṛśyo'pi divyena cakṣuṣā dṛśya eva saḥ || 91 ||
[Analyze grammar]

dhyāyante yogino nityaṃ taṃ vai kṛṣṇaṃ parātparam |
paramānandarūpaṃ ca sarvakāraṇakāraṇam || 92 ||
[Analyze grammar]

yathā mṛdā kulālo hi ghaṭaṃ nirmāti tattathā |
parabrahma prakṛtyā ca sṛṣṭiṃ nirmāti sarvathā || 93 ||
[Analyze grammar]

nityaṃ tatparamaṃ brahma nityā vai prakṛtirmatā |
tadbrahmaśaktiḥ prakṛtiḥ śarīraṃ bījarūpiṇī || 94 ||
[Analyze grammar]

prakṛtiśaktimadbrahma tejoyuktaṃ sadāsti vai |
yasya tejaśca tatrāsti sa vai paramapūruṣaḥ || 95 ||
[Analyze grammar]

kāraṇena vinā kāryaṃ kuto vā vartate katham |
tasya tejo mahatkāryaṃ na syādvai puruṣaṃ vinā || 96 ||
[Analyze grammar]

vaiṣṇavāḥ sarvathā tasya saumyaṃ rūpaṃ manoharam |
divyaṃ muktādisaṃsevyaṃ dhyāyante paramātmanaḥ || 97 ||
[Analyze grammar]

navīnanīradaśyāmaṃ kiśoravayasaṃ prabhum |
śaranmadhyāhnamārtaṇḍaprabhodbhāsisulocanam || 98 ||
[Analyze grammar]

śaratpārvaṇapūrṇendukoṭyadhikaprabhānanam |
koṭikandarpalāvaṇyalīlā''nanditamanmatham || 99 ||
[Analyze grammar]

puṣṭaṃ sarvāṃgasaundaryamādhuryapūritā''bharam |
sasmitaṃ mūralīhastaṃ pītāmbaradharaṃ harim || 100 ||
[Analyze grammar]

candanokṣitasarvāṃgaṃ kaustubhena virājitam |
ājānu mālatīmālāvanamālāvirājitam || 101 ||
[Analyze grammar]

tribhaṃgabhaṃgyā tiṣṭhantaṃ maṇiratnādibhūṣitam |
mayūrapicchacūḍaṃ ca hīrakamukuṭojjvalam || 102 ||
[Analyze grammar]

ratnakeyūravalayaratnamañjīrarājitam |
ratnakuṇḍalayugmena gaṇḍasthalasuśobhitam || 103 ||
[Analyze grammar]

muktābhadaśanaṃ pakvabimbauṣṭhaṃ śukanāsikam |
sthirayauvanayuktābhiḥ sasmitābhiśca sādaram || 104 ||
[Analyze grammar]

vīkṣitaṃ gopikābhiśca ramārādhājayādibhiḥ |
bhaktapriyaṃ bhaktanāthaṃ bhaktānugrahakārakam || 105 ||
[Analyze grammar]

rāseśvaraṃ surasikaṃ mahāmuktaiḥ susevitam |
akṣaraṃ paramaṃ brahma bhagavantaṃ sanātanam || 106 ||
[Analyze grammar]

evaṃrūpaṃ hariṃ lakṣmi cātra dhyāyanti vaiṣṇavāḥ |
sa eva bhagavānādigoloke dvibhujaḥ prabhuḥ || 107 ||
[Analyze grammar]

gopaveṣaiśca gopālaiḥ pārṣadaiḥ parisevitaḥ |
paripūrṇatamaḥ śrīmān śrīkṛṣṇo rādhikāpatiḥ || 108 ||
[Analyze grammar]

sarvāntarātmā sarvatra pratyakṣo bhaktabhāvataḥ |
kṛṣiśca sarvavacano nakāraścātmavācakaḥ || 109 ||
[Analyze grammar]

sarvātmā ca parabrahma svayaṃ kṛṣṇaḥ prakīrtitaḥ |
kṛṣiśca sarvavacano nakāraścā''divācakaḥ || 110 ||
[Analyze grammar]

sarvādipuruṣo vyāpī svayaṃ kṛṣṇaḥ prakīrtitaḥ |
kṛṣirbhūvācakaḥ śabdo ṇaśca nirvṛttivācakaḥ || 111 ||
[Analyze grammar]

ānandabhūḥ parabrahma kṛṣṇa ityasti sarvathā |
kṛṣistu vāsanānāśo naśca svālaya prāpaṇam || 112 ||
[Analyze grammar]

śuddhasya muktidastasmāt svayaṃ kṛṣṇaḥ prakīrtitaḥ |
kṛṣiśca karṣaṇaṃ naśca nayanaṃ divyamakṣare || 113 ||
[Analyze grammar]

nītvā dhāmni svayaṃ sākṣād bhavati kṛṣṇa eva saḥ |
sa evāṃśena bhagavān vaikuṇṭhe tu caturbhujaḥ || 114 ||
[Analyze grammar]

caturbhujaiḥ pārṣadaiḥ saṃsevitaḥ kamalāpatiḥ |
sa eva phalayā viṣṇuḥ pātā ramāpatiḥ svayam || 115 ||
[Analyze grammar]

sa eva śvetaloke'bdhikanyāsvāmī caturbhujaḥ |
sa eva kṣīravārdhisthaśeṣaśāyī hariḥ svayam || 116 ||
[Analyze grammar]

sa eva kāraṇaṃ sarvarūpāṇāmakṣare sthitaḥ |
parabrahma śrīharirvai paramātmā parameśvaraḥ || 117 ||
[Analyze grammar]

etatsarvaṃ kathitaṃ te cintanīyaḥ sa hi tvayā |
ityuktvā viramantaṃ nāradaḥ śaṃbhuṃ pratuṣṭuve || 118 ||
[Analyze grammar]

jñānamāsādya mantrādi sarvamāsādya nārada |
praṇamya śaṃkaraṃ divyaṃ yayau nārāyaṇāśramam || 119 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nāradāya śaṃkareṇā''hnikaṃ nārāyaṇapūjanaṃ tattvajñānaṃ bhakṣyā'bhakṣyaṃ parabrahmādi ca kathitamitinirūpaṇanāmā |
caturadhikadviśatatamo'dhyāyaḥ || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 204

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: