Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 203 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
brahmā ca prerayāmāsa sṛṣṭiṃ kartuṃ ca nāradam |
sarveṣāmapi vandyānāṃ janakaḥ paramo guruḥ || 1 ||
[Analyze grammar]

vidyāgururmantragururdvau śreṣṭhau pitrapekṣayā |
tavā'haṃ janmadātā ca vidyādātā ca mantradaḥ || 2 ||
[Analyze grammar]

mamā''jñayā ca matprītyā kurupatnīparigraham |
gurorājñākaraḥ śiṣyaḥ putraḥ santārayet pitṝn || 3 ||
[Analyze grammar]

kṣemaṃ ca labhate nityaṃ śāśvataṃ laukikaṃ tathā |
saḥ paṇḍitaḥ sa ca jñānī kṣemī ca puṇyavānsa ca || 4 ||
[Analyze grammar]

medhāvī vinayī bhāgyaśālī svargādhikāravān |
gurorvacaskaro yaḥ syāt kṣemaṃ tasya pade pade || 5 ||
[Analyze grammar]

sarvāśramāśrayadātā gṛhyāśramo hi puṇyavān |
putrapautrakalatrāḍhyaṃ bhavanaṃ tapasaḥ phalam || 6 ||
[Analyze grammar]

pitaraḥ parvakāle ca pūjākāle tu devatāḥ |
bhikṣākāle ca munayaḥ samāyānti gṛhigṛham || 7 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāryamarjayanti gṛhāśramāḥ |
bhuktvā sarvaṃ sukhaṃ tvatra yānti svargaṃ mahatsukham || 8 ||
[Analyze grammar]

gṛhastho dhanavān kīrtidharmānandādimān sukhī |
jīvanmukto mṛte'mutra mukta eva na saṃśayaḥ || 9 ||
[Analyze grammar]

mṛtasyāpi yaśodeho vartata sa ca jīvati |
jīvato'pi yaśodeho nāsti mṛtaḥ sa vai sadā || 10 ||
[Analyze grammar]

vidyā labhyā tathā kīrtirlabhyā bhaktiśca mādhave |
dārā labhyāḥ śubhā lakṣmīḥ svargaṃ labhyaṃ sutādibhiḥ || 11 ||
[Analyze grammar]

puṇyaṃ labhyaṃ tathā''rogyaṃ labhyaṃ vai śāśvataṃ sukham |
aihikaṃ ca tathā pāralaukikaṃ labhyamuttamam || 12 ||
[Analyze grammar]

kāryaṃ bhogyaṃ gṛhirītyā'saṃgena yativat sadā |
sadā vai bandhanaṃ nāstītyāha nārāyaṇo hi mām || 13 ||
[Analyze grammar]

śrutvaitannāradaḥ prāha satīṣṭatve pravartate |
na me'stīṣṭasādhanatvamaniṣṭā'nanubandhitā || 14 ||
[Analyze grammar]

kathaṃ pravarte nāryāṃ vai kāraṇā'bhāvabandhakāt |
pūrvajanmasu caitasya viṣayasya virodhane || 15 ||
[Analyze grammar]

tvacchāpādabhavaṃ mṛtvā gandharvaḥ śūdrakastathā |
kālena śāpānmukto'haṃ virodho na sukhāya vai || 16 ||
[Analyze grammar]

sa guruśca pitā bandhuḥ sutaḥ svāmī sa rakṣakaḥ |
yaḥ śrīnārāyaṇabhaktiṃ bodhayetkāraye dṛḍhām || 17 ||
[Analyze grammar]

asanmārgā''sthitabālanivṛttirucitā pituḥ |
sanmārgarodhake dāramārge pravartayet katham || 18 ||
[Analyze grammar]

patnīgrāho mahāgrāho duḥkhāyaiva hi kevalam |
tapaḥsvargajīvanmuktimahāmuktinirodhakṛt || 19 ||
[Analyze grammar]

nāryastredhā vibhidyante sādhvī svārthā virodhinī |
dharmaṃ matvā nāthasevāṃ karoti sukhadā sadā || 20 ||
[Analyze grammar]

svadharmaniratā sādhvī sukhaduḥkhasamā hi sā |
atha svasyā arthasiddhyai kurute kāntasevanam || 21 ||
[Analyze grammar]

bhogārthaṃ kāntasevāṃ ca nānyathā svārthinī hi sā |
vastrālaṃkārasaṃbhogasnigdhāhāradhanādikam || 22 ||
[Analyze grammar]

yāvacca dīyate patyā tāvatsvārthā tu sevikā |
atha kāpaṭyabhāvena patiṃ vā'nyaṃ ca sevate || 23 ||
[Analyze grammar]

svasya vātha parasyātha yasyā nāsti samādaraḥ |
sarve kāmapradā yogyā narāḥ prakalpitā yayā || 24 ||
[Analyze grammar]

sā tu viruddhadharmasthā virodhinī tṛtīyakā |
hṛdayaṃ kṣuradhārābhaṃ śaratpadmotsavaṃ mukham || 25 ||
[Analyze grammar]

sudhāmadhuraṃ vacanaṃ sarvaṃ svārtha striyā matam |
viṣatulyā prakope syād viśvāse nāśakāriṇī || 26 ||
[Analyze grammar]

abhiprāye'tigūḍhā syāt karma stenamayaṃ sadā |
avinayastathā svārthaḥ sāhasaṃ chalamanṛtam || 27 ||
[Analyze grammar]

māyā kāpaṭyamaśuciścaite'ṣṭo tatsvabhāvajāḥ |
puṃsaścāṣṭaguṇaḥ śaśvatkāmadevo'tikālahṛt || 28 ||
[Analyze grammar]

āhāro dviguṇo nityaṃ naiṣṭhuryaṃ ca caturguṇam |
krodhaścātha haṭhaścāpi ṣaḍguṇāstatra santi hi || 29 ||
[Analyze grammar]

sneho daśaguṇaḥ svārthaḥ ṣoḍaśādhiguṇo'sti vai |
evaṃ doṣagrahe nārīdehe kā''sthā pitāmaha || 30 ||
[Analyze grammar]

malamūtrādikhanyākhye kā krīḍā'śuddhavarṣmaṇi |
bhoge tejaḥkṣayaḥ sakhye kīrternāśo dhanakṣayaḥ || 31 ||
[Analyze grammar]

vapuḥkṣayo'tisaṃbhoge kalahe mānasaṃkṣayaḥ |
viśvāse sarvanāśaśca bandhane mokṣarodhanam || 32 ||
[Analyze grammar]

hānireva tayā klṛptā ko lābhaḥ pramadāgrahe |
yāvaddhanaṃ yuvāvasthā tāvatsvīyā'nyathā tu na || 33 ||
[Analyze grammar]

vṛddhaṃ niḥsvaṃ tathā rugṇaṃ patiṃ sā prekṣate'priyam |
śvavat lokācārabhayād dadātyāhāramalpakam || 34 ||
[Analyze grammar]

sarvaṃ jānāsi sarvajña vidāyaṃ dehi sāmpratam |
kṛṣṇabhaktiṃ prārthayāmi yayāce tapa uttamam || 35 ||
[Analyze grammar]

natvā stutvā ca yācitvā kṣamāṃ kṛtvā pradakṣiṇam |
gacchantaṃ tanayaṃ dṛṣṭvā kṣaṇaṃ brahmā śuśoca ha || 36 ||
[Analyze grammar]

yadi tvaṃ tapase yāsi kiṃ me saṃsārakarmaṇi |
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ || 37 ||
[Analyze grammar]

turyaḥ sanatkumāraścetaraḥ sanatsujātakaḥ |
yatirhaṃsiścāruṇiśca voḍhuḥ paṃcaśikhastathā || 38 ||
[Analyze grammar]

putrāste tapase yātāḥ kiṃ me saṃsārakarmaṇi |
anye'vivekino'sādhyāḥ kiṃ me saṃsārakarmaṇi || 39 ||
[Analyze grammar]

nodanālakṣaṇamarthaṃ dharmaṃ vāñcchanti paṇḍitāḥ |
vipro dhṛtvā yajñasūtraṃ vedānadhītya śaktitaḥ || 40 ||
[Analyze grammar]

parisamāpya tatpaścāt dadāti gurudakṣiṇām |
tataḥ sādhvīṃ sukulajāṃ suvinītāṃ samudvahet || 41 ||
[Analyze grammar]

na nārī bandhanaṃ proktaṃ bandhanaṃ vāsanā matā |
avāsano janaḥ sādhvīyukto'pi muktimṛcchati || 42 ||
[Analyze grammar]

strīṇāṃ doṣāśca ye proktā na te satpatisaṃbhave |
patiḥ kupathagāmī syāt tadā kiṃ strīvidūṣaṇam || 43 ||
[Analyze grammar]

sati svāmini patnyāśca doṣā bhavanti sadguṇāḥ |
guṇāguṇau patyadhīnau yathā svāmī tathā satī || 44 ||
[Analyze grammar]

na doṣo'sti ca kanyānāṃ yathābījaṃ tathāphalam |
kṣetraṃ tu sarvathā śuddhaṃ yathā khādyaṃ tathā'ṅkuram || 45 ||
[Analyze grammar]

striyastu sukhalābhāya narāṇāṃ vai vinirmitāḥ |
sahante sarvamākrośaṃ vaśībhavanti sarvadā || 46 ||
[Analyze grammar]

duḥkhaṃ svayamanugṛhya sukhākurvanti satpatim |
tāpatrayavidagdhasya narasyā''rāmasādhanam || 47 ||
[Analyze grammar]

nārīratnaṃ mayā sṛṣṭaṃ na doṣaṃ dātumarhasi |
pitrā parāya dattā sā kanyā sarvaṃ vihāya vai || 48 ||
[Analyze grammar]

yāti gauriva nirduḥkhā raṃkāṃ mā ninda nārada |
parādhīnā sadā tvanyāśrayā dāsīva kiṃkarī || 49 ||
[Analyze grammar]

mānaṃ vihāya sevāyāṃ sthitāṃ mā ninda nārada |
ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ || 50 ||
[Analyze grammar]

tad vatsa sukhadāḥ sarvā yoṣitaḥ kamalāṃśajāḥ |
nirguṇaṃ svāminaṃ sādhvī sevate ca praśaṃsati || 51 ||
[Analyze grammar]

sādhuḥ sadvaṃśajāṃ kanyāṃ gṛhṇīyāddharmanetravān |
tasyāṃ putrānsamutpādya vārdhakye tapase vrajet || 52 ||
[Analyze grammar]

matto'dhītastvayā vedo mahyaṃ ca gurudakṣiṇām |
putra dehīdameveha kuru patnīparigraham || 53 ||
[Analyze grammar]

vatsa tvaṃ kulajāṃ kanyāṃ pūrvapatnīṃ ca mālatīm |
manuvaṃśīyasṛṃjayaputrīṃ tapaḥparāyaṇām || 54 ||
[Analyze grammar]

gṛhṇīṣva tāṃ tava patnīṃ vivāhaṃ kuru putraka |
vaiṣṇavastaṃ gṛhe tiṣṭha kuru bhaktiṃ hareḥ sadā || 55 ||
[Analyze grammar]

ādau brahma tato nārī tato vanagatistataḥ |
antarbāhye hariryasya tasya kiṃ tapasā suta || 56 ||
[Analyze grammar]

nāntarbāhye hariryasya tasya kiṃ tapasā suta |
nārīṃ prāpya hariṃ rakṣa nāryāṃ hariravasthitaḥ || 57 ||
[Analyze grammar]

putrā harikṛtā bodhyā narakatrāṇakā yataḥ |
tapasā'pi hariḥ sevyaḥ sevā hi paramaṃ tapaḥ || 58 ||
[Analyze grammar]

tapasā sevayā caiva muktirlabhyeti tatphalam |
vatsa madvacanenaiva gṛhe sthitvā hariṃ bhaja || 59 ||
[Analyze grammar]

pitṛprasādaḥ prāptavyo'pākartavyamṛṇaṃ pituḥ |
dārāgrahaṇasādhyaṃ tat kuru vai dārasaṃgraham || 60 ||
[Analyze grammar]

dārāsukhaṃ kāmasukhaṃ copasparśasukhaṃ mahat |
tataḥ sukhatamaṃ putradarśanaṃ tad gṛhī bhava || 61 ||
[Analyze grammar]

putraprayojanā kāntā sarvebhyaḥ preyasī hi sā |
śatakāntāpriyaḥ putro nāsti putrāt paraḥ priyaḥ || 62 ||
[Analyze grammar]

sarvebhyo jayamanvicchetputrācchiṣyātparābhavam |
putra ātmā suto bandhurnyasyet tatrā''tmasaddhajam || 63 ||
[Analyze grammar]

śrutvaitannāradaḥ prāha pitarjānannapi svayam |
jalabudbudatulye'tra pravartayasi māṃ katham || 64 ||
[Analyze grammar]

vihāya haridāsyaṃ me mā bhūt nṛjanma niṣphalam |
kasya patnī sutaḥ kasya patiḥ kasyāśca bāndhavāḥ || 65 ||
[Analyze grammar]

sarvaṃ karmakṛtaṃ jālaṃ bandhanaṃ cetanātmakam |
yo vai mocayati tasmāt sa pitā sa guruḥ sakhā || 66 ||
[Analyze grammar]

bandhanaṃ tu dadātyeṣu vinirbandhanacetanam |
mokṣāttu pātayan taṃ sa ripuḥ saṃsārayojakaḥ || 67 ||
[Analyze grammar]

kintu mumukṣuṇā grāhyaṃ piturvākyaṃ caturthakam |
nāṃgīkṛtaṃ trivāraṃ te tatphalaṃ prāptamārtidam || 68 ||
[Analyze grammar]

prathame mānase putre tavā''jñā naiva pālitā |
tena mṛtyurmama jāto mārīco hyabhavaṃstataḥ || 69 ||
[Analyze grammar]

punarmṛteśca gandharvastato mṛtyośca śūdrajaḥ |
tato mṛterayaṃ brāhmo bhavāmyatra caturthakaḥ || 70 ||
[Analyze grammar]

tasmād yogyā'pyayogyā vā tavā''jñā śirasi dhṛtā |
prasanno bhava me brahman yenā'haṃ syāṃ sadā sukhī || 71 ||
[Analyze grammar]

ādau yāsyāmi bhagavannaranārāyaṇāśramam |
nārāyaṇakathāṃ śrutvā kariṣye dārasaṃgraham || 72 ||
[Analyze grammar]

yathā'haṃ dārayoge'pi nirbandhaḥ syāṃ sadā pitaḥ |
tathā''śiṣaḥ pradātavyā na niruddhyeta mokṣaṇam || 73 ||
[Analyze grammar]

dehi me kṛṣṇamantraṃ ca sārthaṃ tadguṇavarṇanam |
brahmā prāha tadā putraṃ sarvajñānā''karaṃ priyam || 74 ||
[Analyze grammar]

patyurmantraṃ piturmantraṃ na gṛhṇīyāt kadācana |
gururmaheśvaraste'sti prāktano gacchataṃ prati || 75 ||
[Analyze grammar]

śrutvā praṇamya pitaraṃ śivalokaṃ yayau muniḥ |
dvitīyamiva vaikuṇṭhaṃ sarvasmṛddhisamanvitam || 76 ||
[Analyze grammar]

koṭyabjā'rbudalakṣaiśca gaṇaiśca pārṣadottamaiḥ |
vikaṭairbhairavaiḥ kṣetraiḥ kalpavṛkṣaiśca śobhitam || 77 ||
[Analyze grammar]

śivaṃ dadarśa madhyasthaṃ gaṇānāṃ divyasaṃsadi |
trinetraṃ pañcavaktraṃ ca gaṃgāḍhyaṃ candraśekharam || 78 ||
[Analyze grammar]

svarṇacaṃcajjaṭājūṭaṃ japantaṃ mālayā harim |
nīlakaṇṭhaṃ sarpasūtraṃ yogisiddhādivanditam || 79 ||
[Analyze grammar]

prasannaṃ śāntidaṃ bhaktapriyaṃ paramavaiṣṇavam |
gatvā namāma tuṣṭāva tritantrīṃ kvaṇayan jagau || 80 ||
[Analyze grammar]

dadau ca śaṃkarastasmai cāsanaṃ yogyamarhaṇam |
papracchā''gamasaddhyeyaṃ cātithyaṃ pracakāra ca || 81 ||
[Analyze grammar]

munirnivedanaṃ cakre mantrārthāgamanādikam |
śrutvā śaṃbhuḥ prasanno'bhūtprāha nāradamomiti || 82 ||
[Analyze grammar]

haristotraṃ ca kavacaṃ mantraṃ śrīharaye namaḥ |
dhyānaṃ jñānaṃ nāradāya dadau samyaṅmaheśvaraḥ || 83 ||
[Analyze grammar]

nāradaḥ prāha deveśaṃ cāhnikaṃ me vad prabho |
śaṃbhurbrāhmaṇadharmāṃśca kathayāmāsa taṃ tataḥ || 84 ||
[Analyze grammar]

saṃkṣepeṇa sadācārān ihā'mutra sukhapradān |
śṛṇu lakṣmi ca te sarvān kathayāmi sanātanān || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇā nāradāya sṛṣṭyarthamupadiṣṭam nāradena jñānadvārā tadaṃgīkṛtam vaiṣṇavagurumantrārthaṃ kailāsagamanaṃ cetyādinirūpaṇanāmā tryadhikadviśatatamo'dhyāyaḥ || 203 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 203

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: