Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 194 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato durgāṃ śailā'ntaḥpuracārikāḥ |
bahirjagmuḥ pūjayitumādāya kuladevatām || 1 ||
[Analyze grammar]

śaṃbhornivāsasaudhasya rājamārgeṇa pārvatī |
vinirjagāma sā padbhyāṃ cāriṇī spaṣṭadarśanā || 2 ||
[Analyze grammar]

tatra tāṃ dadṛśurdevā nimeṣarahitāstadā |
kāntiścāndrī śāradīva projjvalā svarṇabhūṣaṇā || 3 ||
[Analyze grammar]

tāmraraktā suvarṇābhā sthalapadmasvarūpaṇī |
kamalakusumamṛdvī tejaḥparidhimaṇḍitā || 4 ||
[Analyze grammar]

koṭikoṭiratigarvaśobhālāvaṇyasaṃbhṛtā |
dṛśyate ca caturdaśā'varavarṣā hi kanyakā || 5 ||
[Analyze grammar]

brahmatejaḥsusaṃrājatpratyekāṃgottamottamā |
ramālakṣmīmahālakṣmīndrāṇītejo'dhikaprabhā || 6 ||
[Analyze grammar]

dṛśyate sarvanārīṇāṃ devīnāmuttamaśriyā |
īṣaddhāsyaprasannāsyā sakaṭākṣā manoharā || 7 ||
[Analyze grammar]

sucārukabarībhārā bhālapatrakasatprabhā |
sindūrakuṃkumakastūrikābindusumaṇḍitā || 8 ||
[Analyze grammar]

maṇisadratnahīrakasphaṭikasvarṇamālikā |
ratnakeyūravalayavaṃgiḍīkaṃkaṇānvitā || 9 ||
[Analyze grammar]

sadratnakuṇḍalaphullakarṇapūrakaṭānvitā |
sucandraṭapakīrājaccārugaṇḍasthalojjvalā || 10 ||
[Analyze grammar]

svalpamaṇikalikāvaddantarājivirājitā |
madhubimbādharauṣṭhā sadratnayāvakasaṃyutā || 11 ||
[Analyze grammar]

kāśmīrarasasaktālaktakāḍhyakarapattalā |
ratnadarpaṇahastā cormikādhṛgaṃgulīvarā || 12 ||
[Analyze grammar]

raśanāmitratāprāptaśroṇīdeśāticaṃcalā |
candanā'gurukastūrīkuṃkumā''vāsacarcitā || 13 ||
[Analyze grammar]

kvaṇatkiṃkiṇikārājajjhāṃjharāḍhyaprakoṣṭhakā |
svarṇamañjirasaṃśobhajjaṃghā'dhogulphakaṇḍikā || 14 ||
[Analyze grammar]

svarṇamālānvitā raṃgakrīḍāpadmavibhūṣitā |
sarvasamājanetrābjaviṣayā gatimantharā || 15 ||
[Analyze grammar]

vikasatsvalpastanayugīṣatprodbhinnayauvanā |
svarṇatārāvalirājadvastralajjāvaguṇṭhitā || 16 ||
[Analyze grammar]

śuśubhe svasakhīkanyāpramadāvargamadhyagā |
dhyāne'dhomukhadṛṣṭyāḍhyā hṛdi cordhvaṃ harābhigā || 17 ||
[Analyze grammar]

caraṇābhyāṃ tu mārgasthā manohṛdbhyāṃ harāntikā |
sthūladehena bhūmisthā sūkṣmadehena śaṃbhugā || 18 ||
[Analyze grammar]

yadā śaṃbhorvāsasaudhapārśvamārgata āgatā |
śuśubhe sundarī ramyā sarvadṛṣṭyaikapātrikā || 19 ||
[Analyze grammar]

surāḥ praṇemuḥ śirasā yāntīṃ devīṃ sumenakām |
trinetro netrakoṇena dṛṣṭvā virahavedanām || 20 ||
[Analyze grammar]

jahau sarvaṃ visasmāra harṣād gaurīgalocanaḥ |
atha kālī bahiḥ puryā gatvā prārcya kulāmbikām || 21 ||
[Analyze grammar]

prapūjyā''vṛtya janakā''layaṃ viveśa sāṃganā |
tataḥ śailavaraḥ puṇyā prītyā yajñopavītakam || 22 ||
[Analyze grammar]

kārayāmāsa sotsāhaṃ vedamantraiḥ śivasya ca |
atha devāḥ samunayaḥ praviśyā'ntargṛhaṃ gireḥ || 23 ||
[Analyze grammar]

śrutyācāra bhavācāraṃ vidhāya ca yathārthataḥ |
dadurvastravibhūṣāśca śivādhāraṇahetave || 24 ||
[Analyze grammar]

prathamaṃ snapayitvā tāṃ bhūṣayitvā'tha kanyakāḥ |
nīrājayitvā śṛṃgāraṃ kārayāmāsuruttamam || 25 ||
[Analyze grammar]

divyasvarṇamayī mṛdvī ghargharī saṃdhṛtā tathā |
svarṇaratnānvitā divyā kaṃcukī śāṭikā śubhā || 26 ||
[Analyze grammar]

vidhṛtā ca tathā devī śobhate sūryasūjjvalā |
sandhṛtaḥ subhago hāro divyaratnasamanvitaḥ || 27 ||
[Analyze grammar]

valayāni mahārhāṇi pauraṭāni dhṛtāni ca |
anyānyānakhakeśāntaṃ bhūṣaṇāni dhṛtāni ca || 28 ||
[Analyze grammar]

yathāpekṣaṃ yathāyogyaṃ vastrabhūṣaṇasaddravaiḥ |
evaṃ śivāmalaṃcakruḥ śivapreṣitabhūṣaṇaiḥ || 29 ||
[Analyze grammar]

dānaṃ babhūva vividhaṃ sādhuviprebhya ādarāt |
gītavādyavinodāśca babhūvuścotsavottamāḥ || 30 ||
[Analyze grammar]

atha gargaḥ sudaivajño himavantamabhāṣata |
śaṃbhuṃ pāṇigrahārthaṃ tvamānaya svīyamaṇḍapam || 31 ||
[Analyze grammar]

śailastadā mahāśailān patnīvratamukhān dvijān |
preṣayāmāsa suprītyā śivasyā''nayanāya ca || 32 ||
[Analyze grammar]

savāditramahāghoṣaiḥ ramyamaṃgalapāṇibhiḥ |
śailairvipraiśca sahitān brahmaghoṣakarān dvijān || 33 ||
[Analyze grammar]

dṛṣṭvā samāgatān sarve śaṃbhupakṣīyasevakāḥ |
sajjāścā''san śivaścāpi sasnau sugandhavāriṇā || 34 ||
[Analyze grammar]

tāvadāgatya śailasya mantriṇaḥ śaṃkaraṃ tathā |
viṣṇvādīn janavāhāṃśca kṛṣṇaṃ ca vanitāstathā || 35 ||
[Analyze grammar]

prārthayāṃcakrurādaravinītabhāvanābhṛtāḥ |
kanyādānocitaḥ kālo vartate gamyatāmiti || 36 ||
[Analyze grammar]

śivo māṃgalikairdravyaiḥ snātaḥ śṛṃgāritastathā |
vastrabhūṣāmukuṭādivaraveṣādiśobhitaḥ || 37 ||
[Analyze grammar]

āropito vṛṣaskandhe taiḥ sarvai parivāritaḥ |
nītaḥ śailagṛhaṃ viprairjayaśabdaiśca vardhitaḥ || 38 ||
[Analyze grammar]

puro vādyānyavādyantā'gragāścāsan dvijā'drayaḥ |
tataḥ kṛṣṇabrahmaviṣṇudevakoṭyo yayuḥ śanaiḥ || 39 ||
[Analyze grammar]

śaṃbhurbabhau suchatreṇa saṃdhṛtena tu mūrdhani |
cāmarairvyajanairvījyamānaśca sadvitānakaḥ || 40 ||
[Analyze grammar]

vikīryamāṇaḥ kusumairyayau śanaiḥśanaiḥ śivaḥ |
tadā śaṃkhāśca bheryaśca paṭahānakagomukhāḥ || 41 ||
[Analyze grammar]

punaḥpunaravādyanta vāditrāṇi varotsave |
tadā tu gāyakāścāgre jaguḥ sanmaṃgalāni vai || 42 ||
[Analyze grammar]

nartakyo nanṛtuḥ sarvā nānātālasamanvitāḥ |
evaṃ samājamadhyasthaḥ prāpa śailāṃgaṇaṃ haraḥ || 43 ||
[Analyze grammar]

vṛṣāduttārayāmāsurmaheśaṃ parvatādayaḥ |
saṃpūjitastataḥ śaṃbhuḥ praviṣṭo yajñamaṇḍapam || 44 ||
[Analyze grammar]

ninyurgṛhāntaraṃ śaṃbhuṃ praṇemuḥ pupujustathā |
himālayaśca vidhivannīrājanamathā'karot || 45 ||
[Analyze grammar]

surādīnsaṃpraṇamyā'tha sammānamakaronmudā |
prāṃgaṇe sthāpayāmāsa ratnasiṃhāsaneṣu tān || 46 ||
[Analyze grammar]

menā nīrājanaṃ cakre sarvanārīsamanvitā |
gargeṇa madhuparkādi yatkṛtyaṃ tatkṛtaṃ tadā || 47 ||
[Analyze grammar]

sumaṃgalaṃ ca yatkarma prastāvasadṛśaṃ kṛtam |
antarvedyāṃ mahādevo himaśailena veśitaḥ || 48 ||
[Analyze grammar]

hutabhuksahitāṃ vedīmāruroha ca śaṃkaraḥ |
atha śṛṃgāritā strībhiḥ sarvābharaṇabhūṣitām || 49 ||
[Analyze grammar]

bhrātā sunābhaḥ śaṃbhoścā'bhyāśaṃ kālīṃ nināya tām |
vedikāyāṃ pārvatī ca niṣasāda nanāma tam || 50 ||
[Analyze grammar]

tatropaviṣṭo gargaśca pratīkṣan ghaṭikāṃ tadā |
yāvaccheṣā ghaṭī tāvatkṛtavānpraṇavasvaram || 51 ||
[Analyze grammar]

puṇyāhaṃ pravadan gargaḥ samādadhre'kṣatāñjalim |
pārvatyupari vavṛṣe vavṛṣe ca śivopari || 52 ||
[Analyze grammar]

tayā saṃpūjito rudro dadhyakṣatakuśāṃbubhiḥ |
samānarca śivāṃ śaṃbhurlaukikācārasaṃrataḥ || 53 ||
[Analyze grammar]

evaṃ parasparaṃ tau tu pārvatīparameśvarau |
arcayantau śuśubhāte nirīkṣantau parasparam || 54 ||
[Analyze grammar]

nīrājitau ca lakṣmyādistrībhirdevyādibhistadā |
atha sthālyāṃ mahatyāṃ ca muktāsvarṇormikādibhiḥ || 55 ||
[Analyze grammar]

raṃgātmajalamagnaiśca remāte vijayāya tau |
atha gulālapuṃjaiśca kṣaṇaṃ cikriḍatuśca tau || 56 ||
[Analyze grammar]

atha gargeṇa cājñapto himavān menayā saha |
haimaṃ kalaśamādāya sajalaṃ sākṣatādikam || 57 ||
[Analyze grammar]

purohitoktavidhinā vastracandanabhūṣaṇaiḥ |
pādyārghyādibhiśca varaṃ varayāmāsa bhāvataḥ || 58 ||
[Analyze grammar]

tithyādikīrtanaṃ cakruḥ kālajñā dvijasattamā |
patnīvratastadā vipraḥ sasvastisalilaṃ tadā || 59 ||
[Analyze grammar]

prokṣitavān varavadhvoḥ śirasoḥ sākṣataṃ mudā |
himācalastadā prāha śaṃbhuṃ gotraṃ kulaṃ vada || 60 ||
[Analyze grammar]

pravaraṃ nāma vedaṃ ca śākhāṃ śrāvaya sarvathā |
niruttaramukhaḥ śaṃbhurmaunamāśritya saṃsthitaḥ || 61 ||
[Analyze grammar]

tadā tu nāradaḥ prāha gotraṃ nādo'sya vidyate |
kulaṃ brahmakulaṃ bodhyaṃ vedaḥ satyasaṃkalpatā || 62 ||
[Analyze grammar]

pravarāstu trayo'syā''dyāḥ harirnārāyaṇo virāṭa |
śākhā sadāśivā bodhyā pitā kṛṣṇo yato janiḥ || 63 ||
[Analyze grammar]

mātā kṛṣṇamahecchā ca nānyajjānāmi kiṃcana |
atha himālayaḥ śrutvā prasanno'bhūcchivopari || 64 ||
[Analyze grammar]

yogināṃ kulagotrapravarairvā kiṃ prayojanam |
evaṃ vadansvakanyādānaṃ cākarodvidhānataḥ || 65 ||
[Analyze grammar]

matputrī bhagavan kālīṃ pārvatīṃ girivaṃśajām |
pitṛṇāmapi dauhitrīṃ pratīcchemāṃ mayā'rpitām || 66 ||
[Analyze grammar]

imāṃ kanyāṃ tubhyamahaṃ dadāmi parameśvara |
bhāryārthaṃ parigṛhṇīṣva prasīda sakaleśvara || 67 ||
[Analyze grammar]

itthaṃ śivākaraṃ śailaḥ śivahaste dadau tadā |
tasmai rudrāya mahate mantreṇā'nena dattavān || 68 ||
[Analyze grammar]

ityevamuktvā śailendro hastaṃ hastena yojayan |
prādāt pratīccha bhagavannidamuccairudīrayana || 69 ||
[Analyze grammar]

veḍhamantreṇa giriśo girijākarapaṃkajam |
jagrāha svakareṇā''śu prasannaḥ parameśvaraḥ || 70 ||
[Analyze grammar]

kṣitiṃ saṃspṛśya kāmasya ko'dāditi manuṃ bruvan |
jagrāha śaṃkaraḥ prītyā darśayan laukikīṃ gatim || 71 ||
[Analyze grammar]

na me mātā pitā nāsti na jñātirna ca bāndhavāḥ |
na kulaṃ parvatavāsī pratīcchāmi sutāṃ tava || 72 ||
[Analyze grammar]

ityuktvā'pīḍyacchailaputryāḥ karaṃ kareṇa saḥ |
saṃspṛṣṭau tau pulakitau sasvedasuprakoṣṭhakau || 73 ||
[Analyze grammar]

cīradūrasthau drākjātau militau śāśvatāya ca |
jayaśabdā namaḥśabdāstadā''san bhūḥsvarādiṣu || 74 ||
[Analyze grammar]

gandharvāḥ sujaguḥ prītyā nanṛtuścāpsarogaṇāḥ |
mumudire varavadhūpakṣagāśca mahotsavāḥ || 75 ||
[Analyze grammar]

dvayośca vastrayoḥ prāntagranthiṃ vipro babandha ha |
sindūraṃ pradadau śaṃbhustadā vadhvāḥ śirasyatha || 76 ||
[Analyze grammar]

tataḥ śailaḥ śivāyā'dāt kanyādānasya sāṃgatām |
bāndhavāśca śivāṃ natvā dadurdravyaṃ śivāya ca || 77 ||
[Analyze grammar]

himālayo'pi santuṣṭaḥ pārvatīśivaprītaye |
nānāvidhāni dravyāṇi ratnāni kautukāni ca || 78 ||
[Analyze grammar]

cāruratnavikārāṇi pātrāṇi śayanāni ca |
gavāṃ lakṣaṃ hayānāṃ cā'yutaṃ dāsīsulakṣakam || 79 ||
[Analyze grammar]

nāgānāṃ ca rathānāṃ ca śatalakṣaṃ dadau tadā |
svarṇaṃ raupyaṃ maṇīṃścāpi ratnamauktikahīrakān || 80 ||
[Analyze grammar]

asaṃkhyātān dadau tābhyāṃ prahṛṣṭo girirāṭ tadā |
śirobhiṣekaṃ pārvatyāścakruste munayo'khilāḥ || 81 ||
[Analyze grammar]

śivābhidhānamuccārya paryukṣaṇavidhiṃ vyadhuḥ |
atha śivāśivau tatra madhuparkaṃ samaśnutaḥ || 82 ||
[Analyze grammar]

brāhmaṇaiḥ sthāpite vahnau homaṃ cakraturādarāt |
datvā lājānkalabhasya śuklān sasarpiṣā tathā || 83 ||
[Analyze grammar]

ṛgyajuḥ sāmamantraiścā''hutiṃ dadaturagnaye |
lājāṃjaliṃ dadau kālībhrātā mainākanāmataḥ || 84 ||
[Analyze grammar]

atha kālī śivaścobhau cakraturvidhivanmudā |
vahnipradakṣiṇaṃ tatra lokācāraṃ vidhāya ca || 85 ||
[Analyze grammar]

varamālāsamāyuktau lagnagranthisuyojitau |
girijayā girīśena hutāśastripradakṣiṇam || 86 ||
[Analyze grammar]

kṛto lājāśca haviṣā samaṃ kṣiptā hutāśane |
niṣedaturvadhūvarau tāvattatra ca mālinī || 87 ||
[Analyze grammar]

jagrāha śaṃkarāṃghriṃ vai dāyasya prāptaye tadā |
kiṃ yācase te pradāsye muñcasveti haro'bravīt || 88 ||
[Analyze grammar]

mālinī prāha matsakhyā dehi śaṃkara śāśvatam |
saubhāgyaṃ nijagotrīyaṃ tatau mokṣamavāpsyasi || 89 ||
[Analyze grammar]

athovāca mahādevo datto mālini muñca mām |
yo'sau kṛṣṇo'khilanātho gaṇeśākhyaḥ sutastava || 90 ||
[Analyze grammar]

sakhyā bhaviṣyati caitatsaubhāgyaṃ cārpitaṃ mayā |
tadantare tu pārvatyāḥ udgṛhya mukhavastrakam || 91 ||
[Analyze grammar]

brahmaṇā dṛṣṭamāsyaṃ tat śaśitejo'dhikaprabham |
taddṛṣṭvā mohamagamacchukraṃ cyutimavāpa ca || 92 ||
[Analyze grammar]

tacchukraṃ vālukāyāṃ ca khilīcakre sasādhvasaḥ |
marditācca muhustasmātkaṇakā vai sahasraśaḥ || 93 ||
[Analyze grammar]

parojjvalāḥ samutpannāḥ śaṃkaraḥ prāha vedhasam |
ime maharṣayo jātā na dvijān hantumarhasi || 94 ||
[Analyze grammar]

jātāste ṛṣayastatra vālakhilyābhidhā drutam |
ājñaptāśca ciraṃ sthātuṃ gandhamādanaparvate || 95 ||
[Analyze grammar]

gatāstatra tapastaptvā bhaviṣyantyarkasevakāḥ |
ityete vālakhilyāścodbhūtāścātra punaḥ priye || 96 ||
[Analyze grammar]

dṛṣṭvaitān devatāḥ sarve cakitā hyabhavaṃstadā |
tayoḥ śiro'bhiṣeko'tha babhūvā''daratastataḥ || 97 ||
[Analyze grammar]

dhruvasya darśanaṃ viprāḥ kārayāmāsurādarāt |
hṛdayālaṃbhanaṃ karma babhūva tadanantaram || 98 ||
[Analyze grammar]

svastipāṭhaścābhavacca mahotsavapuraḥsaraḥ |
śivāśirasi sindūraṃ dadau śaṃbhurdvijājñayā || 99 ||
[Analyze grammar]

tato viprājñayā tau dvāvekāsanasamāsthitau |
narairnārībhirāśīrbhirvardhitau muditau tadā || 100 ||
[Analyze grammar]

maṇḍapāttau samutthāya vahnivedīṃ praṇamya ca |
nivāsasthānamāgatya saṃsravaprāśanaṃ tataḥ || 101 ||
[Analyze grammar]

cakraturviśaśramaturyajñaśca pūrṇatāṃ gataḥ |
nivṛttaṃ vidhivat sarvaṃ karma vaivāhikaṃ tataḥ || 102 ||
[Analyze grammar]

brahmaṇe pūrṇapātraṃ ca dadau lokakṛtaḥ śivaḥ |
godānaṃ vidhivacchaṃbhurācāryāya dadau tataḥ || 103 ||
[Analyze grammar]

mahādānāni sarvāṇi maṃgalādīni yāni ca |
ācāryāya dviguṇaṃ tat dadau śrīśaṃkaraḥ svayam || 104 ||
[Analyze grammar]

viprebhyaśca śataṃ svarṇamudrādyaṃ tu dadau pṛthak |
ratnakoṭiṃ bahubhyaśca pṛthakdravyāṇi sandadau || 105 ||
[Analyze grammar]

nṛtyaṃ gānaṃ vādyavādā jayaśabdaḥ sukīrtayaḥ |
samabhavan śailarājagṛhe modapravardhakāḥ || 106 ||
[Analyze grammar]

viṣṇuprabhṛtayastato bhojanārthaṃ himādriṇā |
samāhūtāḥ koṭikoṭyarbudābjavarapakṣagāḥ || 107 ||
[Analyze grammar]

saṃbhojitā bahubhojyaistarpitāḥ kṣīravāribhiḥ |
na kaścittadgṛhe prāṇī kṣudhitaḥ śiṣyate'dhunā || 108 ||
[Analyze grammar]

athaivaṃ śailanagare striyaśca muditā tataḥ |
varaṃ vadhū samānīya yayuḥ kuhavarālayam || 109 ||
[Analyze grammar]

laukikācāramājahrustā mahādarasaṃbhṛtāḥ |
tatastāstau samānīya vāsālayamagustataḥ || 110 ||
[Analyze grammar]

cakrurdivyaṃ bhavācāraṃ pūjācāraṃ vyadhuśca tāḥ |
hastirathaṃ samādāya pramadāḥ kṛṣṇadhāmajam || 111 ||
[Analyze grammar]

saṃsthāpya dampatī tatra jagurgītāni bhāvataḥ |
nagare vāhayāmāsa mahārājapathe'bhitaḥ || 112 ||
[Analyze grammar]

nāgarāśca narā nāryo deśikāśca janāḥ striyaḥ |
cakrurdampatyarhaṇāṃ te sthānino vai sthale sthale || 113 ||
[Analyze grammar]

tadā gulālaṃ bahudhā sindūraṃ cāpi kṛtsnaśaḥ |
kṣipato dampatī bhūmiṃ raktāṃ cakre hi nāgarīm || 114 ||
[Analyze grammar]

śīghraṃ svīyāṃ prasṛtiṃ ca tau prapūrya parasparam |
prakṣipya bahu remāte janānando hyabhūnmahān || 115 ||
[Analyze grammar]

evaṃ samagranagaraṃ bhrāmayitvā rathena tau |
savādyagītanidadairjagmurvarālayaṃ tadā || 116 ||
[Analyze grammar]

evaṃ śailendranagarīvanitā modanirbharāḥ |
nirvartya maṃgalaṃ karma prāpayan dampatī gṛham || 117 ||
[Analyze grammar]

kṛtvā jayadhvaniṃ cakrurgranthinirmocanādikam |
vāsagṛhaṃ sampraviśya praśaśaṃsuśca tau striyaḥ || 118 ||
[Analyze grammar]

sarasvatī tathā lakṣmīḥ sāvitrī jāhnavī śacī |
lopāmudrā'rundhatī cā'ditistulasī rohiṇī || 119 ||
[Analyze grammar]

śatarūpā ratiḥ saṃjñā svāhā'halyā vasundharā |
tau dampatī ca saṃdraṣṭumetā devyaḥ samāyayuḥ || 120 ||
[Analyze grammar]

munikanyāḥ pitṛkanyā devakanyā nṛkanyakāḥ |
adevakanyā nāgānāṃ kanyā yāścānyakanyakāḥ || 121 ||
[Analyze grammar]

narmamadhurahāsyaṃ tāścakruḥ śaṃbhostadā mudā |
tvayā phalaṃ navaṃ miṣṭaṃ prāptaṃ bhakṣaya mā ciram || 122 ||
[Analyze grammar]

madhuraṃ śītalaṃ peyaṃ piba tṛptiṃ pradehi tām |
sthānaṃ vakṣasi datvā saṃbhaja devaṃ manobhavam || 123 ||
[Analyze grammar]

bhakṣyaṃ vinā kṣudhā naiva śāmyatīmāṃ prabhojaya |
svarṇahastatale vidyutkeśān kṛtvā'bhimārjaya || 124 ||
[Analyze grammar]

pūrṇimācandrabimbaṃ tat sūryabimbena yojaya |
nāgavallīdalaṃ bhuktvā tāmālīṃ saphalāṃ kuru || 125 ||
[Analyze grammar]

ātmanaśca kṛte hyātmā priyaḥ samarthaya śrutim |
ānandākhye pare tattve samādhiṃ kuru yogataḥ || 126 ||
[Analyze grammar]

avagrahamayīṃ bhūmiṃ vṛṣṭyā tarpaya guptabhuk |
giriśroṇīpradeśastho meghaḥ śṛṃge spṛśatvime || 127 ||
[Analyze grammar]

saṃjīvanī bhavatāptā yunaktu bhasmitaṃ bhavam |
śailaputrī tvayā labdhā mṛtyuputrī ca mā'stu te || 128 ||
[Analyze grammar]

mā'ti svapihi nidrālo gṛhalakṣmīṃ nibhālaya |
mā'tipravartayeḥ svārthe parārtho mokṣaṇe bhava || 129 ||
[Analyze grammar]

kṣudhāṃ daśaguṇāṃ śāntvā tato mokṣamavāpnuyāt |
tadā svavasaraṃ prāpya ratiḥ prāha kapardinam || 130 ||
[Analyze grammar]

yena vinā'smyahaṃ sādhvī taṃ vinā kiṃ bhavet tava |
vivāhitā'dya vartate te vyarthā jānāsi kiṃ na tat || 131 ||
[Analyze grammar]

tadatra ratyāḥ pārvatyāḥ sārthakyaṃ kuru śaṃkara |
śrutvaitanmarmavettā sa dayāluḥ śaṃkarastadā || 132 ||
[Analyze grammar]

ratyā tu rakṣitāṃ kāmabhasmapoṭalikāṃ prati |
dadarśa yāvattāvattu bhasmato nirgataḥ smaraḥ || 133 ||
[Analyze grammar]

mūrtimānsarvadā kāmo babhūvā'mūrtako'pi ca |
ājñāpitaḥ sarvasṛṣṭau sthātuṃ devādibhistataḥ || 134 ||
[Analyze grammar]

tadrūpaveṣacihnātmā yathāpūrvadhanuśśaraḥ |
avyāpnot sarvataḥ sṛṣṭau na kadāpi mariṣyati || 135 ||
[Analyze grammar]

devyo narma samāpyaiva gālaṃ kṛṣṭvā''gatā bahiḥ |
śaṃbhurnaije vāsagehe tvaṃke saṃsthāpya pārvatīm || 136 ||
[Analyze grammar]

miṣṭānnaṃ bhojayāmāsa taṃ ca sāpi mudānvitā |
menādryāmantrya sastrīśo janāvāsaṃ yayau tadā || 137 ||
[Analyze grammar]

vādyāni vādayāmāsurjanāḥ sarvavidhāni ca |
atha śailo varapakṣān narān nārīśca sarvaśaḥ || 138 ||
[Analyze grammar]

bhojayāmāsa dugdhānnapakvānnādīni bhūriśaḥ |
tataḥ svapakṣānsarvān bhojayāmāsa ca kṛtsnaśaḥ || 139 ||
[Analyze grammar]

athā'śayiṣṭa śarvaḥ saḥ pārvatyā parisevitaḥ |
vyatītā rajanī sarvā prātaḥkālo babhūva ha || 140 ||
[Analyze grammar]

nānāprakāravādyāni vādayāṃcakrire janāḥ |
atha śaṃbhuḥ svapakṣaiśca kailāsaṃ gantumutsukaḥ || 141 ||
[Analyze grammar]

menāṃ śailaṃ samāpṛcchya tvarāvānabhavattadā |
śailaḥ sabāndhavaścakre prārthanāṃ samayocitām || 142 ||
[Analyze grammar]

kiyaddināni santiṣṭha madgehe saphalaiḥ saha |
śaṃbho kṛṣṇa mahāviṣṇo viṣṇo brahman sureśvara || 143 ||
[Analyze grammar]

sūrya candra surā devyo pitaro munayo'pare |
ṛṣayo lokapālāśca dikpālā bhuvaneśvarāḥ || 144 ||
[Analyze grammar]

darśanena ca yuṣmākaṃ kṛtārtho hyabhavaṃ khalu |
dhanyo'haṃ madgṛhaṃ puṇyaṃ kuṭumbaṃ śreṣṭhatāṃgatam || 145 ||
[Analyze grammar]

sarve me pāvanaṃ jātaṃ śaśvad yaśo'bhivṛddhaye |
ityuktvā''darasatkārapūrvaṃ praṇamya sāṃjaliḥ || 146 ||
[Analyze grammar]

haraṃ nimantrayāmāsa saha viṣṇusurādibhiḥ |
hareṇā''jñāpitā devā natvā himālayaṃ tadā || 147 ||
[Analyze grammar]

munayaḥ ṛṣayaścāpi pratyūcuḥ samayaṃvidaḥ |
bhūbhṛt viṣṇusamā kīrtistriṣu lokeṣu te'dhunā || 148 ||
[Analyze grammar]

nahi puṇyatamaścānyastvatsamo vai bhaviṣyati |
yasya dvāri bhagavanta īśvarā devakoṭyaḥ || 149 ||
[Analyze grammar]

anāhūtā api śaṃbhorvivāhe svayamāgatāḥ |
janavāsāḥ kṛtā ramyā vyavahāro'pi satkṛtaḥ || 150 ||
[Analyze grammar]

sanmānaṃ vastusāmagryupasthitirbhojanāni ca |
peyāni dāsadāsyaśca sevāyāṃ niyatāśca yāḥ || 151 ||
[Analyze grammar]

sarvamapūrvamavarṇyamanavaśeṣamādṛtam |
paripūrṇaṃ kṛtaṃ śaila tvayā tava ca bāndhavaiḥ || 152 ||
[Analyze grammar]

itthaṃ śailasya pakṣasya praśaṃsā'bhavaduttamā |
snānasandhyājapahomasvādhyāyatarpaṇottaram || 153 ||
[Analyze grammar]

bhojanārthaṃ haraṃ prītyā''nayāmāsa vadhūyutam |
prakṣālya caraṇau śaṃbhostathā bhagavatāmapi || 154 ||
[Analyze grammar]

sarveṣāṃ janavāhānāṃ kṛtvā cāpi samādaram |
āsayāmāsa dīrgheṣu maṇḍapeṣu supaṃktiśaḥ || 155 ||
[Analyze grammar]

surasairvividhānnaiśca miṣṭaiḥ svādutamairbahu |
bhakṣyabhojyairlehyacoṣyaistiktakaiśca pravāhibhiḥ || 156 ||
[Analyze grammar]

śaṃkaraṃ tarpayāmāsa savadhūṃ ca janāṃstathā |
laukikācārarītyā ca puranāryaśca bhuñjataḥ || 157 ||
[Analyze grammar]

varapakṣajanavāhān śrāvayāmāsurāphaṭān |
mṛduvāṇyā hasantyaśca gālīvāco vyadhurbahu || 158 ||
[Analyze grammar]

te bhuktvā''camya vidhivad girimāmantrya śāṃkarāḥ |
ūṣuḥ sukhato divase dvitīye tṛtīyake || 159 ||
[Analyze grammar]

caturthe divase prāpte caturthīkarma śuddhitaḥ |
babhūva vidhivad yena vinā khaṇḍita utsavaḥ || 160 ||
[Analyze grammar]

pañcame divase devā nagaṃ yātrārthamūcire |
tadākarṇya giriḥ prāha kṛpāṃ kurvantu māṃ surāḥ || 161 ||
[Analyze grammar]

kiyaddināni tiṣṭhantu sarvaṃ yuṣmākameva me |
ityuktvā vāsayāmāsa bahvahānyeva cādarāt || 162 ||
[Analyze grammar]

pratyahaṃ bhojanaṃ divyaṃ nūtanaṃ nūtanaṃ sadā |
pānāni nūtanānyeva sevāḥ pūrṇatayā tathā || 163 ||
[Analyze grammar]

pratyahaṃ nṛtyagītāni vādyāni sotsavāni ca |
bahudānāni gānāni pratyahaṃ kārayatyayam || 164 ||
[Analyze grammar]

pratyahaṃ mallayuddhaṃ ca pratyahaṃ naṭanartanam |
pratyahaṃ nāṭakaṃ divya yajñakāryaṃ ca nityadā || 165 ||
[Analyze grammar]

pratyahaṃ cāraṇīgāthā vyākhyānāni ca nityaśaḥ |
nārīṇāṃ cāpi ramyāśca vilāsāḥ pratyahaṃ tathā || 166 ||
[Analyze grammar]

abhavanmahīmānānā sukhārthaṃ girikāritāḥ |
na nyūnaṃ cā'bhavat kiṃcit kācidbādhā na cā'bhavat || 167 ||
[Analyze grammar]

itthaṃ vyatīyurdivasā bahavo vasatāṃ tataḥ |
svayaṃ nirṇayato yātrāmarthayāmāsa śaṃkaraḥ || 168 ||
[Analyze grammar]

śailo 'pi suprasannaḥ sannājñāṃ dadau pravāsane |
sajjāḥ sarve'bhavan menā śivaṃ prāha sukālikam || 169 ||
[Analyze grammar]

mama putrīṃ kṛpāṃ kṛtvā sarvathā pālayiṣyasi |
tava vadhvā lakṣadoṣānāśutoṣaḥ kṣamiṣyase || 170 ||
[Analyze grammar]

dhanaṃ cedṃ cetanaṃ te mā vyatyeyaṃ jaḍārthavat |
tanuvat sā sadā rakṣyā na daṇḍyā vigatārthavat || 171 ||
[Analyze grammar]

tvadarthaṃ mānasā vācā karmaṇā tapasā bahu |
kaṣṭa prāptaṃ phala prāptastvaṃ prāptāṃ pāhi kiṃkarīm || 172 ||
[Analyze grammar]

yadī māṃ sā smaret yadvā draṣṭumicchedihā''naya |
mamāpi susukhaṃ syācca yuvayordarśanāttadā || 173 ||
[Analyze grammar]

samācāraśca vṛttānto dūtairdeyo yathāmuhuḥ |
sukhinau bhavataṃ svasthau smariṣyāmi sadā yuvām || 174 ||
[Analyze grammar]

śṛṇu putri hitaṃ te'tra vadhūbhāve'rthadaṃ vacaḥ |
pativratā sadā loke jayaṃ prāpya prapūjyate || 175 ||
[Analyze grammar]

pātivratyasamo dharmo nāsti sarvārthadaḥ striyāḥ |
sevate sarvabhāvena sarvathā sarvadā patim || 176 ||
[Analyze grammar]

seha bhuktvā'khilānbhogānante patyā śubhāṃ gatim |
pāvanī sarvalokānāṃ pūjyā dhanyā viśeṣataḥ || 177 ||
[Analyze grammar]

bhuṃjyād bhukte priye patyau tiṣṭhet patyau ca tiṣṭhati |
svapyāt svapiti patyau ca budhyed vai prathamaṃ sadā || 178 ||
[Analyze grammar]

sarvathā taddhitaṃ kuryādakaitavasuvartanā |
analaṃkṛtamātmānaṃ svāmine darśayenna vai || 179 ||
[Analyze grammar]

kāryārthaṃ proṣite patyau bhavecchṛṃgāravarjitā |
ākruṣṭāpi na cākrośet prasīdettāḍitāpi ca || 180 ||
[Analyze grammar]

tāḍayāmīti cedbrūyāt svāminniti kṛpāṃ kuru |
āhūtā gṛhakāryāṇi tyaktvā gacchettadantikam || 181 ||
[Analyze grammar]

ciraṃ tiṣṭhenna ca dvāre tiṣṭhennaiva paragṛhe |
gṛhatattvaṃ tu nānyasmai kasmaicittvapi darśayet || 182 ||
[Analyze grammar]

pūjopakaraṇaṃ sevāmanuktā'pi prasādhayet |
pratīkṣamāṇā sevāyā avasaraṃ ca vartayet || 183 ||
[Analyze grammar]

patyurnāma na gṛhṇīyāt gṛhacchidraṃ na darśayet |
tīrthayātrāṃ ca patyājñāṃ vinā gacchenna sarvathā || 184 ||
[Analyze grammar]

patiṃ vinā samājādau na ca yāyātkadācana |
patipādodakaṃ tīrthaṃ sarvatīrthottamaṃ matam || 185 ||
[Analyze grammar]

bhuṃjyāt patiprasādānnaṃ matvā mahāprasādanam |
avibhajya ca nāśnīyād devapitratithiṣvapi || 186 ||
[Analyze grammar]

paricārakavargeṣu goṣu bhikṣukuleṣu ca |
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅamukhī || 187 ||
[Analyze grammar]

patyājñayā vrataṃ kuryādanyathā niṣphalaṃ bhavet |
sukhapūrvaṃ sukhāsīnaṃ ramamāṇaṃ yadṛcchayā || 188 ||
[Analyze grammar]

āntareṣvapi kāryeṣu patiṃ notthāpayet kvacit |
supte patyau na vai nidrābhaṃgaṃ kuryāt kadācana || 189 ||
[Analyze grammar]

klībaṃ vā duravasthaṃ vā vyādhitaṃ vṛddhamityapi |
nirdhanaṃ duḥkhitaṃ vāpi patimekaṃ na laṃghayet || 190 ||
[Analyze grammar]

strīdharmiṇī trirātraṃ svamukhaṃ naiva pradarśayet |
svavākyaṃ śrāvayennāpi yāvat snānānna śuddhyati || 191 ||
[Analyze grammar]

snātvā svapativadanamīkṣetānyasya naiva hi |
patyau dūre tu taṃ smṛtvā sūryadarśanamācaret || 192 ||
[Analyze grammar]

saubhāgyopakaraṇāni haridrāṃ kuṃkumaṃ tathā |
sindūraṃ kajjalaṃ cā'laktakaṃ tailaṃ sugandhimat || 193 ||
[Analyze grammar]

kūpāsikaṃ ca tāmbūlaṃ tathā maṃgalasūtrakam |
tantikāṃ natthikāṃ kaṇṭhīṃ karṇaphullīmirīṇikān || 194 ||
[Analyze grammar]

kaṭakaṃ vaṃgiḍī caivormikāṃ ca raśanāṃ tathā |
śṛṃkhalāṃ jhāṃjharīṃ keśasaṃskārakabarīṃ tathā || 195 ||
[Analyze grammar]

datyūhaṃ dūrayennaiva bhartrāyuṣyecchukī vadhūḥ |
na gharmanāśayitryā vā'ṭantyā maitrīṃ samācaret || 196 ||
[Analyze grammar]

patinindāṃ na śṛṇuyāt snāyānnagnā nahi kvacit |
vinā vyavāyasamayaṃ nairlajjyaṃ nā''caret kvacit || 197 ||
[Analyze grammar]

nolūkhale na vardhanyāṃ prastare mūśale na ca |
na peṣaṇyāṃ na mārjanyāṃ dehalyāmāsanaṃ kriyāt || 198 ||
[Analyze grammar]

premavatyā tatra bhāvyaṃ yatra bhartūrucirbhavet |
hṛṣṭe hṛṣṭe viṣaṇṇe ca viṣaṇṇā ca priye priyā || 199 ||
[Analyze grammar]

patyurhitā caikarūpā sampatsu ca vipatsu ca |
sadhairyā vikṛtiṃ neyāt prasannāsyā sadā bhavet || 200 ||
[Analyze grammar]

tailagūḍādyasattve'pi patiṃ duḥkhe na yojayet |
patyurbhojanakāle svodvegaṃ naiva prakāśayet || 201 ||
[Analyze grammar]

vidherviṣṇorharādvāpi patirnārāyaṇo'dhikaḥ |
uktā pratyuttaraṃ dadyād vinayena na roṣataḥ || 202 ||
[Analyze grammar]

uccāsanaṃ na seveta na codvegakaraṃ vadet |
apavādaṃ na vai brūyānna kuryātkalahaṃ kvacit || 203 ||
[Analyze grammar]

gurūṇāṃ sannidhau hāsyaṃ na kuryānnoccamāvadet |
bāhyādāyāntamālokyotthātavyaṃ sasmitaṃ tathā || 204 ||
[Analyze grammar]

jalānnatāmbūlavastrāsanapādāṃgamardanaiḥ |
śramakhedaharairvākyaiḥ prīṇanīyaḥ patiḥ sadā || 205 ||
[Analyze grammar]

dadāti pitā svalpaṃ ca bhrātā svalpaṃ sutastathā |
analpasya pradātāraṃ svāminaṃ saṃprasannayet || 206 ||
[Analyze grammar]

bhartā devo gururbhartā ubhalokapradaḥ patiḥ |
dharmastīrthaṃ vrataṃ bhartā patnyāḥ sarvaṃ patirmataḥ || 207 ||
[Analyze grammar]

patiṃ vinā śavatulyā hyaśuciḥ pramadā matā |
mātā pitā patirdhanyā yadgehe'sti pativratā || 208 ||
[Analyze grammar]

piturmātuśca patyuśca divaṃ vaṃśyāstrayastrayaḥ |
yānti pativratāpuṇyādanyathā pātayanti tān || 209 ||
[Analyze grammar]

pativratāpādarajaḥ pāvanaṃ sādhupādavat |
pūyante pādarajasā sūryacandrānilānalāḥ || 210 ||
[Analyze grammar]

jalānyapi ca pūyante sā gaṃgāto'dhikā matā |
pativratāvalokāttu sādhudarśanajaṃ phalam || 211 ||
[Analyze grammar]

patyustiraskarī nārī śṛgālī saramā bhavet |
bhartustyāgakarī nārī ulukī vṛkṣagā bhavet || 212 ||
[Analyze grammar]

bhavedbhartustāḍayitrī vyāghrī ca vṛṣadaṃśikā |
netraroṣaṃ darśayitrī kekarākṣī tu sā bhavet || 213 ||
[Analyze grammar]

patiṃ vinā miṣṭabhoktrī valgurvā śukarī bhavet |
patiṃ tūṃkṛtyabrūvā sā mūkā saṃjāyate janeḥ || 214 ||
[Analyze grammar]

sapatnīṃ cerṣyati yā sā durbhagā rogiṇī bhavet |
kāmato'bhartṛpaśyā sā bhavet kāṇā kurūpiṇī || 215 ||
[Analyze grammar]

gārhasthyasya sukhasyātha dharmasya mūlameva sā |
devapitratithījyādikarmamūlaṃ pativratā || 216 ||
[Analyze grammar]

santi gṛhe gṛhe nāryo rūpalāvaṇyagarvitāḥ |
grasante puruṣān duḥkhe kṣiptvā rākṣasya eva tāḥ || 217 ||
[Analyze grammar]

pativratā ca sāvitrī lopāmudrā hyarundhatī |
śāṇḍilyā śatarūpā'nasūyā lakṣmīḥ svadhā satī || 218 ||
[Analyze grammar]

saṃjñā ca sumatiḥ śraddhā menā svāhā pativratā |
pātivratyavṛṣeṇaiva tā gatāḥ sarvapūjyatām || 219 ||
[Analyze grammar]

śreṣṭhā madhyā kaniṣṭhā'tikaniṣṭhāstāścaturvidhāḥ |
tryavasthāsu bhartṛparā śreṣṭhā nānyaparā kvacit || 220 ||
[Analyze grammar]

svapne dehena cānyaṃ na spṛśati madhyamā ca sā |
jāgratyanyaṃ śarīreṇa na spṛśati kaniṣṭhikā || 221 ||
[Analyze grammar]

yaṃ kamapi spṛśatyanyaṃ vyabhicāraṃ karoti na |
patyurbhayāllokabhayāt sā'tikanṣṭhikā matā || 222 ||
[Analyze grammar]

paraprasaṃgakartrī yā sā proktā vyabhicāriṇī |
jagadambā maheśī tvaṃ śivaḥ sākṣātpatistava || 223 ||
[Analyze grammar]

tava smaraṇato nāryo bhaviṣyanti pativratāḥ |
kiṃ tvagre kathanena kathitaṃ lokacārataḥ || 224 ||
[Analyze grammar]

ityevaṃ ca samādiśya priye putri pragacchasi |
āgantavyaṃ yogyakāle itikṛtvā''śliṣat sutām || 225 ||
[Analyze grammar]

kiṃcidācārarakṣārthaṃ sā ruroda manāk tataḥ |
śivāpi jananīsnehād ruroda gadgadā satī || 226 ||
[Analyze grammar]

tadā sarvaṃ kuṭumbaṃ ca ruroda premavihvalam |
ubhayoḥ pakṣayoścāpi snehabaddhahṛdādibhiḥ || 227 ||
[Analyze grammar]

narā nāryaḥ surā devyaḥ paryaścāpsarasastathā |
sāśrunetrāḥ samabhavan prayāṇasamaye janāḥ || 228 ||
[Analyze grammar]

athā''nayāmāsa śailaḥ śibikāṃ pārvatīkṛte |
śivāmārohayāmāsustatra viprāṃganāśca tām || 229 ||
[Analyze grammar]

āśiṣaṃ pradaduḥ sarve pitā mātā dvijādayaḥ |
mahārājñyupacārāṃśca dadū ratnādi yautakam || 230 ||
[Analyze grammar]

śivā natvā gurūnsarvān janakaṃ jananīṃ tathā |
dvijānpurohitaṃ natvā yāmītyuktvā yayau tataḥ || 231 ||
[Analyze grammar]

himācalādayaḥ śaṃbhuṃ gatvā'bhirebhire ca te |
sumaṇḍapajanāḥ sarve janavāhajanāstathā || 232 ||
[Analyze grammar]

parasparaṃ samāśliṣya natvā'bhirebhire muhuḥ |
jayetyuccārayantaste jagmuḥ svāṃ svāṃ purīṃ prati || 233 ||
[Analyze grammar]

nāryaśca dampatī yātrāṃ kārayitvā gṛhaṃ yayuḥ |
śivapakṣāstathā cānye yātrāṃ pracakrire tataḥ || 234 ||
[Analyze grammar]

yātrāpayituṃ śailastān sīmāntaṃ saha tairyayau |
praśaṃsanto vivāhaṃ ca sarve svasvagṛhaṃ yayuḥ || 235 ||
[Analyze grammar]

himālayamahīmānāścāmantryā'ttvā gṛhaṃ yayuḥ |
śivaḥ sarvasahitaḥ svapurīṃ prāpto janāṃstadā || 236 ||
[Analyze grammar]

bhojayāmāsa ca kṛṣṇanārāyaṇapurogamān |
tathā'nyānnikhilān prītyā svavivāhasamāgatān || 237 ||
[Analyze grammar]

yogyāṃ pūjāṃ pradatvā prasādayāmāsa śaṃkaraḥ |
te'pyāmantrya ca prayayuḥ svasthalokān surādayaḥ || 238 ||
[Analyze grammar]

brahmabrāhmyośca divyo'yaṃ vivāhaḥ kathitaḥ priye |
paṭhanācchravaṇāccāyaṃ pāpaghnaḥ sveṣṭapūrakaḥ || 239 ||
[Analyze grammar]

āyuṣyo dhanado muktiprado bhuktiprado'pi ca |
vidhnavyādhipraśamanaḥ sarvathā maṃgalāyanaḥ || 240 ||
[Analyze grammar]

suyaśasyaḥ svargyo'patyavaṃśadaḥ kāmadaḥ paraḥ |
śivotsaveṣu sarvatra paṭhanīyo viśeṣataḥ || 241 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi caritaṃ lagnamaṃgalam |
vaivāhikaṃ ca sarveṣāṃ gṛhasthānāṃ hitāya vai || 242 ||
[Analyze grammar]

kanyānāṃ ca kumārāṇāṃ pakṣayoścobhayorapi |
śikṣā'rhaṃ sarvathā śokanāśanaṃ sukhadaṃ mahat || 243 ||
[Analyze grammar]

vivāhe ca tava lakṣmi evamevā'bhavatpurā |
vada cette samutsāhaḥ kimanyacchrotumicchasi || 244 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kuladevīpūjanaṃ pārvatyā yajñopavītaṃ śivapreṣitā''bharaṇādīni maṇḍapādāvāgamanaṃ madhuparkādi nāmagotrādi |
pāṇigrahaṇavidhiḥ dānaṃ vahnipradakṣiṇaṃ brahṇaṇo'nye vālakhilyā utpannāḥ vedikācārolokācāraḥ vyaṃgyādi ratiprārthanayā kāmasajīvanatā bhojyasatkārādi pativratādharmāḥ dampatī |
prabhṛtīnāṃ kailāsābhigamanaṃ cetyādinirūpaṇanāmā caturnavatyadhikaśatatamo'dhyāyaḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 194

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: