Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 179 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca mahālakṣmi vidhuraḥ śaṃkaraḥ kvacit |
himālaye vicacāra śailapatnīṃ dadarśa saḥ || 1 ||
[Analyze grammar]

sādhusvarūpaḥ saumyaśca prasannatāṃ prakāśayan |
śaṃbhuruvāca mātarme bhikṣāṃ dehyekalāya me || 2 ||
[Analyze grammar]

menā pakvānnamādāya yāvaddadāti śaṃbhave |
śaṃbhuḥ prāha tadā menāṃ bhikṣāṃ dehyekalāya me || 2 ||
[Analyze grammar]

iyaṃ pakvānnabhikṣā tu naikasyaiva kṛte bhavet |
tatrānyeṣāṃ vibhāgo'stita bhikṣāṃ dehyekalāya me || 4 ||
[Analyze grammar]

yatra nānyasya bhāgo'sti vṛṇe bhikṣāṃ tu tādṛśīm |
menā prāha tadā sādhuṃ sādho kimicchasi priyam || 5 ||
[Analyze grammar]

yathecchasi tathā dāsye sphuṭaṃ vada dadāmyaham |
menāṃ śaṃbhustadā prāha dadāmītyucyate yadi || 6 ||
[Analyze grammar]

prāpnomītyeva ca prāptā prāpsyāmyavasarā''game |
mātastadā''gamiṣyāmi bhikṣāṃ dehyekalāya me || 7 ||
[Analyze grammar]

menā tvāścaryamālokya patitā pādayostadā |
uvāca dāsye'vaśyaṃ te yadi yogyā kṛte tava || 8 ||
[Analyze grammar]

śaṃbhuḥ prāha tathāstveva mātaḥ paśya tayā vinā |
vicarāmi mahāraṇye priyayā śivayā vinā || 9 ||
[Analyze grammar]

tava gehe satī dakṣaputrī janma grahīṣyati |
sā matkṛte bhavedbhikṣā śaṃkaro'haṃ samāgataḥ || 10 ||
[Analyze grammar]

menā śrutvā tvatyatīva prasannā'bhūd hṛdantare |
bhojitaḥ pūjitaḥ śaṃbhurjagāma ca yathecchayā || 11 ||
[Analyze grammar]

tata ārabhya menā sā sasmāra bhāviputrikām |
śaṃbhuṃ jāmātaraṃ caiva mumoda hṛdayāmbare || 12 ||
[Analyze grammar]

prāgbhavīyabhaktivaśāt śive bhaktirvyavardhata |
śivāṃ dhyātvā śivāmātā bhaviṣyati samudraje || 13 ||
[Analyze grammar]

lakṣmīruvāca |
menakā sā śivāmātā kā''sīttacchrīhare vada |
hariḥ prāha śṛṇu lakṣmi kathayāmi samāsataḥ || 14 ||
[Analyze grammar]

vedhaḥputrasya dakṣasya kanyāḥ ṣaṣṭiḥ prakīrtitāḥ |
tāsāṃ vivāhamakarot sa varaiḥ kaśyapādibhiḥ || 15 ||
[Analyze grammar]

tāsāṃ madhye svadhānāmnī pitṛbhyo dattavān sutām |
tisro'bhavan sutāstasyāḥ subhagāḥ dharmasaṃbhṛtāḥ || 16 ||
[Analyze grammar]

jyeṣṭhā madhyā kaniṣṭhā ca menā dhanyā kalāvatī |
etāḥ pitṛmānasotthāstisraścā'yonijā hi tāḥ || 17 ||
[Analyze grammar]

avyāhatagatikāstā yoginyaḥ kāmarūpagāḥ |
ekasmin samaye tisro bhaginyastīrthavāñcchayā || 18 ||
[Analyze grammar]

śvetadvīpaṃ viṣṇulokaṃ jagmurdarśanahetave |
divyaṃ vimānamāruhya gatāstāḥ kāmagaṃ śubham || 19 ||
[Analyze grammar]

vimānādavatīryaiva cakrurviṣṇoḥ stutiṃ natim |
tasthustadājñayā śvete susamājo mahānabhūt || 20 ||
[Analyze grammar]

samāje tatra pañcahāyanā brahmasutāstadā |
sanakādyāḥ samājagmuḥ stutvā natvā hariṃ tataḥ || 21 ||
[Analyze grammar]

samāje viṣṇuvacanāt tasthuste sanakādayaḥ |
samājaśca tadottasthau munisvāgatamācaran || 22 ||
[Analyze grammar]

devīsatīyoginīnāṃ samājo'pyutthitastadā |
tisro bhaginyaḥ paścātsthā nottasthurmohato yathā || 23 ||
[Analyze grammar]

tāstisro yoginīnāṃ madhyapṛṣṭhe saṃsthitā yataḥ |
pāścātyā naiva paśyanti paurvāste'pi ca tāṃstathā || 24 ||
[Analyze grammar]

naḥ tisra naiva paśyanti samājāgrasthitā yataḥ |
kimutthāya ca kartavyaṃ matvaivaṃ notthitā yataḥ || 25 ||
[Analyze grammar]

saiṣā māyā''lasyarūpā pramādātmakamohinī |
bhūtvā tadvaśagāstā vai na cakruryogyamarhaṇam || 26 ||
[Analyze grammar]

yadyapi jñāninaḥ santo na krodhavaśagā nanu |
kintu bhāviprabalena preritāḥ krodharaśminā || 27 ||
[Analyze grammar]

tāsāṃ tātkālikīṃ dṛṣṭvā śāntopi yogīśaḥ kṛtim |
sanatkumāro muktātmā śāpaṃ daṇḍakaraṃ dadau || 28 ||
[Analyze grammar]

yūyaṃ tisro bhaginyo vai pitṛkanyā api dhruvam |
śiṣṭācāravihīnāḥ sthā'bhyutthānanativarjitāḥ || 29 ||
[Analyze grammar]

kṣudramānavakṛtyāḍhyāḥ dūrā bhavatu vai divaḥ |
narastriyaḥ saṃbhavatu labhadhvaṃ svakṛteḥ phalam || 30 ||
[Analyze grammar]

tisra ākarṇya sādhvyastāḥ patitvā pādayormuneḥ |
prāhurmune dayāsindho prasanno bhava sarvathā || 31 ||
[Analyze grammar]

tvādṛśānāṃ satāṃ bhāvo hṛdaye'smākamasti vai |
pramādānna natirabhyutthānādisatkriyāḥ kṛtāḥ || 32 ||
[Analyze grammar]

phalaṃ labdhaṃ kṛteḥ svasyāḥ kuruṣvānugrahaṃ mune |
tavaiva vacanād brahman labhema svargatiṃ punaḥ || 33 ||
[Analyze grammar]

kṛpāṃ kṛtvā ṛṣistatra provāca prītamānasaḥ |
śāpoddhāraṃ karomyeva mahatkāryaṃ bhaviṣyati || 34 ||
[Analyze grammar]

tvannimittaṃ ca sukhadaṃ yatrā''śleṣo harerbhavet |
jyeṣṭhā menā hareraṃśabhūtasya himabhūbhṛtaḥ || 35 ||
[Analyze grammar]

patnī bhavatu te kanyā pārvatī saṃbhaviṣyati |
yāṃ śaṃbhave pradāyaiva prāpsyasi sukhamuttamam || 36 ||
[Analyze grammar]

ante śivā'śivā''śīrbhirmuktiṃ kailāsamāpsyasi |
madhyā dhanyā siradhvajajanakasya priyāṃ'ganā || 37 ||
[Analyze grammar]

bhavatu te sutā mahālakṣmīḥ sītā bhaviṣyati |
yāṃ rāmāya pradāyaiva prāpsyasi sukhamuttamam || 38 ||
[Analyze grammar]

ante sītārāmasya kṛpayā vaikuṇṭhamāpsyasi |
kalāvatī kaniṣṭhā ca vṛṣabhānuviśo gṛhe || 39 ||
[Analyze grammar]

patnī bhavatu te kanyā rādhikā saṃbhaviṣyati |
yāṃ kṛṣṇāya pradatvā tvaṃ prāpsyasi sukhamuttamam || 40 ||
[Analyze grammar]

ante ca rādhākṛṣṇakṛpayā golokamāpsyasi |
sukarmiṇāṃ gate duḥkhe prabhaved durlabhaṃ sukham || 41 ||
[Analyze grammar]

yūyaṃ pitṛsutāḥ sarvāḥ sadā svargavilāsikāḥ |
etannimittamālambya mokṣagāḥ saṃbhaviṣyatha || 42 ||
[Analyze grammar]

paścātsanatkumārādyāḥ samājātsvālayaṃ gatāḥ |
menādikāstisra īyuḥ svapitṛbhavanaṃ tataḥ || 43 ||
[Analyze grammar]

athaikadā kurukṣetre snātvā hīndrādayaḥ surāḥ |
āṣāḍhe māsi mārgarkṣe candrakṣayatithirhi sā || 44 ||
[Analyze grammar]

dadurindrādayastasyāṃ piṇḍān pitṛbhya ādarāt |
tilānmadhu supakvānnaṃ miṣṭaṃ haviṣyamityapi || 45 ||
[Analyze grammar]

tataḥ prītāstu pitaro devānāha sutṛptitaḥ |
vṛṇuta kiṃ vitarāmo devāḥ prāhustadā pitṝn || 46 ||
[Analyze grammar]

sarve śṛṇuta no vākyaṃ pitaraḥ prītamānasāḥ |
kartavyaṃ tattathaivā''śu devakāryepsavo yadi || 47 ||
[Analyze grammar]

yūyaṃ smaratha kanyānāṃ śvetadvīpe vṛtaṃ ca yat |
sanatkumāraśāpaṃ taṃ smaratā'thocitaṃ matam || 48 ||
[Analyze grammar]

menā nāma sutā yā vo jyeṣṭhā maṃgalakāriṇī |
tāṃ vivāhya ca suprītyā himākhyena tu bhūbhṛtā || 49 ||
[Analyze grammar]

sarve bhavantu sukhino lābhavantaḥ pade pade |
yuṣmākamamarāṇāṃ ca duḥkhahānirbhaviṣyati || 50 ||
[Analyze grammar]

surāṇāṃ vacanaṃ śrutvā smṛtvā śāpaṃ purā bhavam |
omiti procuḥ pitaro dadurmenāṃ himādraye || 51 ||
[Analyze grammar]

himādriḥ parvato divyo mahātejāḥ samṛddhimān |
dvirūpo vartate loke jaṃgamasthirabhedataḥ || 52 ||
[Analyze grammar]

pūrvāparau toyanidhī suvigāhya sthitaḥ sthiraḥ |
tuṣāravidhiratyugro devarṣisiddhasaṃśritaḥ || 53 ||
[Analyze grammar]

tapaḥ siddhipradaṃ śīghraṃ pāvanaśca mahātmanām |
sa eva divyarūpo hi ramyaḥ sarvāṃgasundaraḥ || 54 ||
[Analyze grammar]

viṣṇvaṃśaśca mahābhaktaḥ śailarājaḥ sumūrtimān |
sa eva svakulasthityai dharmavardhanahetave || 55 ||
[Analyze grammar]

svavivāhaṃ kartumanā pitṛdevahitecchukaḥ |
menāpāṇiṃ ca jagrāha vivāhavidhinā tadā || 56 ||
[Analyze grammar]

samutsavo mahānāsīt tadvivāhe sumaṃgale |
haryādayo'pi te devā ṛṣayo munayo'drayaḥ || 57 ||
[Analyze grammar]

ājagmustatra vaivāhe praśaśaṃsurhimācalam |
utsavaṃ kārayāmāsurdadurdānāni bhūriśaḥ || 58 ||
[Analyze grammar]

mahāmodānvitā devāḥ pitṝndivyānpraśasya ca |
saṃjagmuḥ svasvadhāmāni prāpya satkārapūjanam || 59 ||
[Analyze grammar]

menāṃ tu yuvatīṃ prāpya himavān gṛhadharmataḥ |
prītimānabhavattatra reme kāmād yathecchayā || 60 ||
[Analyze grammar]

atha dakṣasutā kāle satī tu himaparvate |
yadā''sīcchaṃbhunā sārdhaṃ tadaiva tāṃ tu menakā || 61 ||
[Analyze grammar]

mama gehe kṛtāvāsā matsutā vai satī matā |
iti sutāsamāṃ jñātvā siṣeve mātṛvarcasā || 62 ||
[Analyze grammar]

evaṃ nityaṃ dhyāyamānā sevate menakā satīm |
satī ca dakṣayajñe svatanuṃ tyaktvā'smaratprasūm || 62 ||
[Analyze grammar]

tasyāmahaṃ sutā syāmityavadhārya satī hṛdā |
samayaṃ prāpya prītyā sā menakāputrikā'bhavat || 64 ||
[Analyze grammar]

pārvatī sā tapaḥ kṛtvā patiṃ prāpa śivaṃ punaḥ |
menāyāṃ kanyakāstisro jātā rūpaguṇānvitāḥ || 65 ||
[Analyze grammar]

rāgiṇī kuṭilā kālī tisraḥ kanyā yathākramam |
raktāṃgī raktanetrā ca raktāmbaravibhūṣitā || 66 ||
[Analyze grammar]

rāgiṇī nāma saṃjātā jyeṣṭhā menāsutā priye |
śubhāṃgī padmapatrākṣī nīlakuṃcitamūrdhajā || 67 ||
[Analyze grammar]

śvetamālyāmbaradharā kuṭilā nāma madhyamā |
nīlāṃjanacayaprakhyā nīlendīvaralocanā || 68 ||
[Analyze grammar]

rūpeṇā'nupamā kālī jaghanyā menakāsutā |
sunābha iti ca khyātaścaturthatanayo'bhavat || 69 ||
[Analyze grammar]

jātāstāḥ kanyakāstisraḥ ṣaḍabdāt purataḥ priye |
kartuṃ tapaḥ prayātāśca devāstā dadṛśuḥ śubhāḥ || 70 ||
[Analyze grammar]

tato divākaraiḥ sarvairvasubhiśca tapasvinī |
rāgavatī nāma kanyā divaṃ nītā suraistadā || 71 ||
[Analyze grammar]

brahmaṇā sā kṛtā sandhyārāgavatī suvigrahā |
mahiṣāsuranāśāya sandhyāsamayarūpiṇī || 72 ||
[Analyze grammar]

pratīcchukī kṛttikābhāge sadā tiṣṭhate divam |
kuṭilā brahmalokaṃ tu nītā devaiḥ śaśiprabhā || 73 ||
[Analyze grammar]

brahmā prāha mahiṣasya vināśārthamiyaṃ sutā |
śārvaṃ dhārayituṃ tejo na vai śaktā hi dṛśyate || 74 ||
[Analyze grammar]

ataśceyaṃ brahmaloke satye kṛtālayā sadā |
āpomayī plāvayantī nadī tiṣṭhatu madgṛhe || 75 ||
[Analyze grammar]

iti gate kanyake dve jñātvā menā tapasvinīm |
tṛtīyāṃ putrikāṃ menāṃ tapaso'vārayadyataḥ || 76 ||
[Analyze grammar]

u mā tapaḥ kuru putrītyevamumā'bhidhā'bhavat |
ityetatkathitaṃ svalpaṃ kiṃ bhūyaḥ śrotumicchasi || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne menāyai śaṃbhunā satījanmārthasūcanam menā dhanyā kalāvatī tisraḥ pitṛkanyāḥ śvetadvīpaṃ jagmuḥ |
tatra sanatkumāraśāpaḥ kramaśo himagireḥ sīradhvajajanakasya vṛṣabhānuvaiśyasya ca patnyo jātāḥ kramaśastatputryaḥ śivā sītā rādheti menāyāṃ sandhyārāgiṇī kuṭilābrahmanadī kālī ceti putrītrayaṃ sunābhaputraścetinirūpaṇanāmaikonā'śītyadhikaśatatamo'dhyāyaḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 179

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: