Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 178 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pareśo vā maheśo vā janārdanaḥ |
lokarītiśca prakṛtirbādhate tānapi kvacit || 1 ||
[Analyze grammar]

mānā'vamāne devasya bādhete brahmaṇo yadi |
tarhi tatra ca dakṣādeḥ kā kathā kṣudradehinaḥ || 2 ||
[Analyze grammar]

satīdehe pradagdhe ca śaṃkaro mohamāptavān |
kalatraśoko balavān svātmārāmaṃ parātparam || 3 ||
[Analyze grammar]

bādhate jñāninaṃ cāpi yogīndrāṇāṃ gurorgurum |
satīdehasya yadbhasma cāsthipuṣpāṇi yāni ca || 4 ||
[Analyze grammar]

gṛhītvā śaṃkarastāni vilalāpā'śrunetrakaḥ |
uttiṣṭhottiṣṭha subhage sati prāṇeśvari priye || 5 ||
[Analyze grammar]

śaṃkaro'haṃ tava svāmī paśya māṃ nikaṭāgatam |
sarvātmānamatidīnaṃ śavatulyaṃ tvayā vinā || 6 ||
[Analyze grammar]

yaśca śaktiṃ na jānāti jñānahīnaśca nindati |
taṃ tyaktumucitaṃ vijñe kathaṃ māṃ tyajasi priye || 7 ||
[Analyze grammar]

sasmitaṃ sakaṭākṣaṃ ca vadāgatya sudhopamam |
madhurābhāsadṛṣṭyā ca māṃ dagdhaṃ siktamācara || 8 ||
[Analyze grammar]

prāṇādhike samuttiṣṭha rudantaṃ māṃ na paśyasi |
parityajya ca naḥ prāṇān gantuṃ nārhasi sundari || 9 ||
[Analyze grammar]

pativrate samuttiṣṭha kathaṃ māṃ nā'dya sevase |
ityuktvā ca satībhasma dehe śaṃbhuradhārayat || 10 ||
[Analyze grammar]

gaṃgātaṭe rurodoccaiḥ sati sādhvītyudīrya ca |
trinetranetranīraiśca saṃbabhūva saraḥ tanuḥ || 11 ||
[Analyze grammar]

tadvai netrasaro nāma tīrthaṃ jātaṃ tapaḥsthalam |
satyasthimālikāṃ kṛtvā dadhāra kaṇṭhabhūṣaṇam || 12 ||
[Analyze grammar]

nityaṃ tadbhasma bhaktyā ca cakāra gātralepanam |
sati prāṇeśvarītyuktvā punarmūrchāmavāpa saḥ || 13 ||
[Analyze grammar]

tadā devāḥ sapārṣado nārāyaṇaścaturbhujaḥ |
brahmā śeṣaśca dharmaśca surāḥ sarve maharṣayaḥ || 14 ||
[Analyze grammar]

mūrchitaṃ ca samutthāya rudantaṃ śaṃkaraṃ tadā |
ucitaṃ bodhayāmāsurviṣṇuḥ prāha taduttaram || 15 ||
[Analyze grammar]

śaṃbho māyāguṇāḥ sarve hetavaḥ sukhaduḥkhayoḥ |
viṣṇumāyā balavatī guṇayuktaṃ prabādhate || 16 ||
[Analyze grammar]

duḥkhaṃ śoko bhayaṃ śaṃbho guṇātīte bhavennahi |
manvate sukhaduḥkhāni svapnānīva vipaścitaḥ || 17 ||
[Analyze grammar]

jñānaṃ labha mahādeva svastho bhava maheśvara |
cetanāṃ kuru bhadraṃ te satīṃ prāpsyasi niścitam || 18 ||
[Analyze grammar]

sudinaṃ durdinaṃ śaśvad bhavatyeva bhave bhave |
tābhyāṃ harṣaśca śokaśca jāyate prākṛte jane || 19 ||
[Analyze grammar]

śubhena cā'śubhena karmaṇā sudinadurdine |
tatra karma śubhaṃ kāryaṃ sadā sattvasvabhāvajam || 20 ||
[Analyze grammar]

sattvaṃ saṃsargasādhyaṃ ca saṃgaḥ puṇyabalādbhavet |
puṇyaheturmano bodhyaṃ māna'sehaṃ hariḥ sthitaḥ || 21 ||
[Analyze grammar]

mayā ca hariṇā sarvaṃ kāryate śocanaṃ tyaja |
atha caikaṃ parabrahma dvividhaṃ bhavatīcchayā || 22 ||
[Analyze grammar]

nityaṃ ca prākṛtaṃ caiva śarīraṃ dvividhaṃ hi tat |
nityaṃ vināśarahitaṃ naśvaraṃ prākṛtaṃ sadā || 23 ||
[Analyze grammar]

ahaṃ tvaṃ cāpi bhagavānnāvayornityavigrahaḥ |
āvayoraṃśabhūtā ye prākṛtā naṣṭavigrahāḥ || 24 ||
[Analyze grammar]

rudrādayastadaṃśāśca madaṃśā viṣṇurūpiṇaḥ |
mamāpyevaṃ dvidhā rūpaṃ dvibhujaṃ ca caturbhujam || 25 ||
[Analyze grammar]

caturbhujo'haṃ vaikuṇṭhe padmayā pārṣadaiḥ saha |
goloke dvibhujo'haṃ ca gopībhiḥ saha rādhayā || 26 ||
[Analyze grammar]

evaṃ sa bhagavānāste nityaḥ saḥ puruṣottamaḥ |
nityā ca prakṛtistasya hyuttamā pauruṣī matā || 27 ||
[Analyze grammar]

mahāmāyā mahālakṣmīrmaheśvarī ca saiva ha |
sadā tau dvau ca saṃśliṣṭau sarveṣāṃ pitarau śiva || 28 ||
[Analyze grammar]

satīmicchasi cecchaṃbho prakṛteḥstavanaṃ kuru |
śokaṃ tyaja svīyamāyāṃ bhaja smara jagatprasūm || 29 ||
[Analyze grammar]

śokanāśo jāyatāṃ te śivaṃ syācca mamā''śiṣā |
dūraṃ viplavahetuśca yātustrīvirahajvaraḥ || 30 ||
[Analyze grammar]

ityuktvā śroharirmaunamāsasādātha śaṃkaraḥ |
snātvā natvā ca śrīkṛṣṇaṃ baddhapuṭāṃjalistataḥ || 31 ||
[Analyze grammar]

stavanaṃ kartumārebhe brahmaśakteḥ sabhaktikaḥ |
brāhmi brahmasvarūpe tvaṃ māṃ prasīda sanātani || 32 ||
[Analyze grammar]

paramātmasvarūpe ca paramānandarūpiṇi |
oṃ prakṛtyai namo bhadre māṃ prasīda bhavārṇave || 33 ||
[Analyze grammar]

sarvamaṃgalarūpe ca prasīda sarvamaṃgale |
vijaye śivade devi māṃ prasīda jayaprade || 34 ||
[Analyze grammar]

vedavedāṃgarūpe ca vedamātaḥ prasīda me |
śokaghne jñānarūpe ca prasīda bhaktavatsale || 35 ||
[Analyze grammar]

sarvasampatprade māye prasīda jagadambike |
lakṣmīrnārāyaṇakroḍe sraṣṭurvakṣasi bhāratī || 36 ||
[Analyze grammar]

mama kroḍe mahāmāyā vipṇumāye prasīda me |
kālarūpe kāryarūpe prasīda dīnavatsale || 37 ||
[Analyze grammar]

kṛṣṇasya rādhike bhadre prasīda kṛṣṇapūjite |
samastakāminīrūpe kalāṃśena prasīda me || 38 ||
[Analyze grammar]

sarvasampatsvarūpe tvaṃ prasīda sampadāṃ prade |
yaśasvibhiḥ pūjite tvaṃ prasīda yaśasāṃ nidhe || 39 ||
[Analyze grammar]

carācarasvarūpe ca prasīda mama mā ciram |
mama yogaprade devi prasīda siddhayogini || 40 ||
[Analyze grammar]

sarvasiddhisvarūpe ca prasīda siddhidāyini |
adhunā rakṣa māmīśe pradagdhaṃ virahāgninā || 41 ||
[Analyze grammar]

svātmadarśanapuṇyena krīṇīhi parameśvari |
ityuktvā virataḥ śaṃbhurdadarśa gaganasthitām || 42 ||
[Analyze grammar]

taptakāṃcanavarṇābhāṃ ratnābharaṇabhūṣitām |
īṣaddhāsyaprasannāsyāṃ śatabhujāṃ ca tāṃ satīm || 43 ||
[Analyze grammar]

dṛṣṭvā tāṃ virahāsaktaḥ punastuṣṭāva satvaram |
duḥkhaṃ nivedayāmāsa prarudan virahodbhavam || 44 ||
[Analyze grammar]

darśayāmāsā'sthimālāṃ svāṃgasthaṃ bhasma bhūṣaṇam |
kṛtvā bahuparīhāraṃ toṣayāmāsa sundarīm || 45 ||
[Analyze grammar]

babhūva parituṣṭā sā śaṃbhumuvāca bhāvataḥ |
sthiro bhava mahādeva prāṇādhika mama prabho || 46 ||
[Analyze grammar]

bhavānātmā ca yogīśaḥ svāmī janmani janmani |
ahaṃ śailendrakāminyāṃ labdhvā janma maheśvara || 47 ||
[Analyze grammar]

tava patnī bhaviṣyāmi muñca tvaṃ virahajvaram |
ityuktvā śivamāśvāsya cāntardhānaṃ cakāra sā || 48 ||
[Analyze grammar]

svanivāsānsurā jagmuḥ kailāsaṃ ca yayau haraḥ |
nanarta sagaṇastūrṇaṃ santyajya virahajvaram || 49 ||
[Analyze grammar]

etatpaṭhecchṛṇuyācca na viyogajvaro bhavet |
na bhavetkāminībhedastasya janmani janmani || 50 ||
[Analyze grammar]

ityevaṃ śaṃkaraṃ tūktvā menāyāṃ janmakāmukī |
jagāma himavaddeśe'dṛśyarūpā cacāra sā || 51 ||
[Analyze grammar]

kurvāṇā ca tapo divyaṃ śivasya vyacarat sakhī |
śivaṃ śivaṃ bhajamānā samayaṃ taṃ pratīkṣate || 52 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satīdāhottaraṃ bhasmāsthīni samādāya śaṃkarasya gaṃgātaṭe śokaḥ satīstotraṃ satīdarśanaṃ pārvatī |
janmavacanaṃ cetyādinirūpaṇanāmā'ṣṭasaptatyadhikaśatatamodhyāyaḥ || 178 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 178

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: