Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 174 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyāṇa uvāca |
śṛṇu lakṣmi sutāsnehāt svayaṃ dakṣaprajāpatiḥ |
sutāsaṃbhāvanārthaṃ vai samāyācchaṃkaragṛham || 1 ||
[Analyze grammar]

samāyāntaṃ mahādevo dakṣaṃ dṛṣṭvā yathocitām |
dakṣāya pradadau pūjāṃ satkāraṃ ca yathocitam || 2 ||
[Analyze grammar]

dakṣastu mānavān śaṃbhurmānahīno munīśvaraḥ |
dvayostu mīlane dakṣa iyeṣādhikasatkṛtam || 3 ||
[Analyze grammar]

śaṃbhunā munitulyaṃ vai sammānaṃ tasya saṃkṛtam |
kintu cotthāyā'bhiyānaṃ tatra nācaritaṃ tadā || 4 ||
[Analyze grammar]

tatra heturmahānāsīcchṛṇu lakṣmi hitāvaham |
tapasā cātha dharmeṇa yogena śreṣṭhatāṃ gataḥ || 5 ||
[Analyze grammar]

svāpekṣayā'pakṛṣṭasyā''game notthānamācaret |
śreṣṭhe samutthite'lpasya sarvapuṇyakṣayo bhavet || 6 ||
[Analyze grammar]

vicāryetthaṃ harastatra dakṣaṃ prati na cotthitaḥ |
kintu dakṣastamobhāvaṃ prāpya cukopa cāntare || 7 ||
[Analyze grammar]

bālo'yaṃ śaṃkara iti matvā novāca kiṃcana |
evameva prakupito gṛhaṃ jagāma maunataḥ || 8 ||
[Analyze grammar]

atha satīṃ gṛhaṃ prāptāṃ dakṣaḥ prāha sudurmanāḥ |
anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ || 9 ||
[Analyze grammar]

sarve hyutthāya sammānaṃ kurvanti mama cādarāt |
śaṃbhurutthāya sammānaṃ na karoti sute mama || 10 ||
[Analyze grammar]

avyāvahārikaḥ śaṃbhurbāliśaḥ pratibhāti me |
astu śokaṃ na vai kurve bāle kā nāma dharṣaṇā || 11 ||
[Analyze grammar]

ityuktvā svīyaputryāḥ saḥ sammānaṃ vidadhe bahu |
satī satkāramādāya kailāse svagṛhaṃ gatā || 12 ||
[Analyze grammar]

proktavatī śaṃbhave tattadā vai śaṃbhunā priyā |
bodhitā spaṣṭarūpeṇa mā naśyed dakṣasukṛtam || 13 ||
[Analyze grammar]

satī jñātvā ca taddhārdaṃ kiṃcinnovāca tatra vai |
piturlābhāya śarveṇa kṛte tatsukhadaṃ matam || 14 ||
[Analyze grammar]

athāpi śaṃbhunā śaptaṃ dakṣo hyāṅgiraso dvijaḥ |
sammānaṃ cecchati matto'dhikaṃ cā'ghaṭitaṃ bahu || 15 ||
[Analyze grammar]

tasmātsa kṣatriyāṃ yoniṃ yātu prācaitasāṃ gṛhe |
prācetasaḥ kṣatriyaḥ sa bhavatu yatra neṣaṇā || 16 ||
[Analyze grammar]

sammānasyā'dhikā matsadṛśādbhavet kadācana |
iti śaṃbhoḥ kṣudraśāpo'bhavad dakṣaprajāpateḥ || 17 ||
[Analyze grammar]

nāradasyāpi śāpo'bhūt punarjanmagrahe yataḥ |
dakṣo dvitīyaṃ janmedaṃ prācetasāṃ gṛhe'labhat || 18 ||
[Analyze grammar]

tathāpi pūrvasaṃskāro vartate dakṣamānase |
prāgbhavīyajanako'haṃ satyā asmīti mānayan || 19 ||
[Analyze grammar]

vartate sarvathā mānī saṃskāro naiva naśyati |
janmāntare ca kaḥ kasya śvaśuro jananī pitā || 20 ||
[Analyze grammar]

śaṃbhunaiva gaṇayate bhave'tra śvaśuraṃ nijam |
lokapālaṃ gaṇayati kṣatriyaṃ bahumāninam || 21 ||
[Analyze grammar]

athāpi satyāḥ śaṃbhośca jātismarastu vartate |
dakṣaḥ pūrvaḥ evā'yaṃ satāpitā punarbhavaḥ || 22 ||
[Analyze grammar]

tathāpi cātra kiṃ me'sti gataṃ pūrvabhave'khilam |
iti matvā na vai śaṃbhurmanute śvaśuraṃ nijam || 23 ||
[Analyze grammar]

athaikadā punastādṛk prasaṃgaḥ samabhūt priye |
śaṃbhuḥ svayaṃ svakailāse nagarāyā'vicārayat || 24 ||
[Analyze grammar]

viśvakarmāṇamāhūya puro ramyaṃ susmṛddhimat |
svīyasurabhiśālāyāṃ kārayāmāsa sundaram || 25 ||
[Analyze grammar]

bhavanaṃ vistṛtaṃ samyak tatra siṃhāsanaṃ varam |
tatra chatraṃ mahādivyaṃ sarvathā'dbhutamuttamam || 26 ||
[Analyze grammar]

tadvāstukaraṇārthaṃ vai cakāra sumahotsavam |
śakrādīnājuhāvā'śu samastān devatāgaṇān || 27 ||
[Analyze grammar]

siddhagandharvanāgādīnupadeṣṭṛṃśca kṛtsnaśaḥ |
devānmunīnāgamāṃśca vidhiṃ śiṣyaiḥ ṛṣīnapi || 28 ||
[Analyze grammar]

devīḥ sarvā apsarobhirnānāvastubhiranvitāḥ |
devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi || 29 ||
[Analyze grammar]

ānayanmaṃgalahastāḥ kanyāḥ ṣoḍaśa ṣoḍaśa |
vīṇāmṛdaṃgapramukhavādyānnānāvidhāṃstathā || 30 ||
[Analyze grammar]

utsavaṃ kārayāmāsa vādayitvā sugāyanaiḥ |
rājyābhiṣekayogyāni dravyāṇi sakalauṣadhaiḥ || 31 ||
[Analyze grammar]

pratyakṣatīrthapāthobhiḥ paṃcakubhāṃśca pūritān |
tathā'nyāḥ saṃvidhā divyā ānayat svagaṇaistadā || 32 ||
[Analyze grammar]

brahmaghoṣaṃ mahārāvaṃ cakrustatra tu bhūsurāḥ |
haro hariṃ sanmuhūrte nūtne sihāsane vare || 33 ||
[Analyze grammar]

upāveśya bahuprītyā bhūṣayāmāsa sarvaśaḥ |
ābaddhya ramyamukuṭaṃ kṛtakautukamaṃgalam || 34 ||
[Analyze grammar]

viṣṇuṃ tuṣṭāva taṃ śaṃbhuḥ svatantraṃ bhaktavatsalam |
anyaṃ sarvaṃ samājaṃ ca namaskṛtya haraḥ sthitaḥ || 35 ||
[Analyze grammar]

dakṣo'tra mānavānāyāt prajāpatibhiranvitaḥ |
śaṃbhunā satkṛtāḥ sarve dakṣo'pi saha satkṛtaḥ || 36 ||
[Analyze grammar]

bhojanācchādanapānamānayānavihārakaiḥ |
satkṛtāḥ sarvathā sarve dakṣaścaicchadviśeṣataḥ || 37 ||
[Analyze grammar]

sammānaṃ tu nijaṃ tatra śvāśuryasyā'bhiyogataḥ |
dakṣaḥ śaṃbhorgṛhamadhye jagāma svasutānanam || 38 ||
[Analyze grammar]

draṣṭuṃ praṣṭuṃ sukhaṃ śāntiṃ tadā śaṃbhustu notthitaḥ |
dakṣastadā''ntare'tīva mānī cukopa vai punaḥ || 39 ||
[Analyze grammar]

satīmāpṛcchya kuśalaṃ sukhaṃ cā'nāmayaṃ tathā |
dakṣo jagāma harmyaṃ svaṃ cānye'pi svagṛhān gatāḥ || 40 ||
[Analyze grammar]

pratyakṣaṃ tadidaṃ cā'bhūdavamānaṃ prajāpateḥ |
anāhūte'paricite hyanāgamanamuttamam || 41 ||
[Analyze grammar]

evaṃ manasi sandhārya tadāpi dakṣa ātmani |
avamānaṃ rarakṣaiva bahirnaivā'prakāśayat || 42 ||
[Analyze grammar]

atha kālāntare naimiṣāraṇye ca tapodhanāḥ |
dīrghasatraṃ prakurvanto bhṛgvādyāstu maharṣayaḥ || 43 ||
[Analyze grammar]

āsannekatritāstatra samājagmurharādayaḥ |
āgatāṃste ca dadṛśurmunayo dīrghasatriṇaḥ || 44 ||
[Analyze grammar]

uttasthuryugapatsarve saharṣāśca samutsukāḥ |
datvā'rghyapādyaṃ satkṛtya munayo vītakalmaṣāḥ || 45 ||
[Analyze grammar]

paśyanti sma haraṃ viṣṇuṃ brahmāṇaṃ pulahādikān |
manavaścāgatāstatra tathā dakṣo'pi cāgataḥ || 46 ||
[Analyze grammar]

yadṛcchayā samāpannaḥ pūjitaśca maharṣibhiḥ |
stutibhiḥ praṇipātaiśca tathā sarvaiḥ surā'suraiḥ || 47 ||
[Analyze grammar]

abhipūjita evāsau niṣasāda sabhāntare |
rudreṇa na kṛtā tasyā'bhyutthānanatisatkriyāḥ || 48 ||
[Analyze grammar]

viśeṣataḥ svasya mānaṃ na jātaṃ rudrasatkṛtam |
cukopa rudraṃ tvaritaṃ tadā dakṣaḥ prajāpatiḥ || 49 ||
[Analyze grammar]

uvāca paruṣaṃ vākyaṃ rudramuddiśya tatra vai |
ete namanti sarve māṃ viprāḥ surā'surādikāḥ || 50 ||
[Analyze grammar]

abhyutthānādinā sarve mānayanti bhṛśaṃ ca mām |
kathaṃ durjanavaccāyaṃ naivottiṣṭhati bhūtapaḥ || 51 ||
[Analyze grammar]

śmaśānavāsī nistrapaḥ pretapiśācasaṃyutaḥ |
anuttamo mattasakhā karoti na natiṃ ca me || 52 ||
[Analyze grammar]

jātyā ca karmabhirhīnaḥ pākhaṇḍī durjanapriyaḥ |
pāpaśīlaścoddhataśca nindako'śucireva ca || 53 ||
[Analyze grammar]

tyājyo'yaṃ sarvadā sadbhirbahiṣkāryaśca sarvathā |
yadā yadā gṛhaṃ tasya gato'haṃ mūrkharāḍayam || 54 ||
[Analyze grammar]

naivottiṣṭhati sāmīpye me'vamānaṃ karoti vai |
tasmādayaṃ yajñabāhyo bhavatvadyadinātsadā || 55 ||
[Analyze grammar]

rudrasyā'nucarāṃ ye ca te'pi vedbahiṣkṛtāḥ |
pākhaṇḍavādasaṃyuktāḥ śiṣṭācāravivarjitāḥ || 56 ||
[Analyze grammar]

kapālinaḥ pānaratāḥ kālānanā bhavantviti |
nandī niśamya tadvākyaṃ dakṣaṃ prati ruṣānvitaḥ || 57 ||
[Analyze grammar]

śaśāpa dakṣaṃ tatpakṣān brāhmaṇāṃścānyavarṇinaḥ |
vedavādaratā yūyaṃ nānyadastītivādinaḥ || 58 ||
[Analyze grammar]

kāmātmānaḥ svargaparāḥ krodhalobhasamanvitāḥ |
vaidikavidhinā viprā bhavantu śūdrayājakāḥ || 59 ||
[Analyze grammar]

daridriṇo bhavantvatra pratigraharatāstathā |
asatpathagatāḥ sarve bhavantu brahmarākṣasāḥ || 60 ||
[Analyze grammar]

śaṃbhuḥ śāntastadā prāha nandinaṃ svasya sevakam |
kopaṃ nā'rhasi vai kartuṃ brāhmaṇānprati sarvadā || 61 ||
[Analyze grammar]

ko'yaṃ kastvaṃ kva cā'haṃ vai kasmācchaptāstvayā dvijāḥ |
prapaṃcaracanāṃ tyaktvā prabuddho bhava sevaka || 62 ||
[Analyze grammar]

śātiṃ ca prāpitāḥ sarve brahmaviṣṇusurādibhiḥ |
dakṣo gato gṛhaṃ svasya svā'vamānaṃ smaran muhuḥ || 63 ||
[Analyze grammar]

tataḥ kāle mahān yajñaḥ samārabdhaśca tena vai |
dakṣeṇa dīkṣitenātivistārastatra carṣayaḥ || 64 ||
[Analyze grammar]

āhūtāśca vaśiṣṭhādyāstapasvinaḥ samāyayuḥ |
kaśyapo'trirvāmadevo hyagastyaśca bhṛgustathā || 65 ||
[Analyze grammar]

parāśaro dadhīcaśca vyāsaśca gautamaḥ sitaḥ |
gargaḥ pailo bharadvājo bhārgavaḥ kakupaḥ kṛtiḥ || 66 ||
[Analyze grammar]

tathā'nye ṛṣayo devā lokapālā diśādhipāḥ |
gandharvāḥ kinnarā vidyādharāścāpsarasāṃ gaṇāḥ || 67 ||
[Analyze grammar]

satyalokānsamānītaḥ sāvitrīsaṃyutastvajaḥ |
vaikuṇṭhācca tato viṣṇurlakṣmīramādisaṃyutaḥ || 68 ||
[Analyze grammar]

indrastatra samānītaścendrāṇyā saha svargataḥ |
tathā candro'pi rohiṇyā vāruṇyā varuṇastathā || 69 ||
[Analyze grammar]

kuberaḥ puṣpakārūḍho māruto mṛgavāhanaḥ |
pāvako bastayānaśca nairṛtaḥ pretavāhanaḥ || 70 ||
[Analyze grammar]

dārāḥ putrāśca śiṣyāśca pārṣadā mantriṇastathā |
parivārāstathā vedāsteṣāṃ teṣāṃ samāgatāḥ || 71 ||
[Analyze grammar]

evamanye samāyātā dakṣayajñe kṛtādarāḥ |
satkṛtāstena dakṣeṇa sarve te bahuvastubhiḥ || 72 ||
[Analyze grammar]

bhavanāni mahārhāṇi suprabhāṇi mahānti ca |
tvaṣṭrā kṛtāni divyāni tebhyo dattāni tena vai || 73 ||
[Analyze grammar]

teṣu sarveṣu dhiṣṇyeṣu yathāyogyaṃ ca te sthitāḥ |
sammānitā arājaṃste sakalā viṣṇunā mayā || 74 ||
[Analyze grammar]

athā'siknī satīmātā pūrvadakṣavivāhitā |
dakṣaṃ jātaṃ punarjñātvā tatrā''gatyā'vasat sadā || 75 ||
[Analyze grammar]

sā cā'siknī tatra śaṃbhuṃ yadarthamatapatsatī |
na dadarśa samāyātaṃ tadā prāha prajāpatim || 76 ||
[Analyze grammar]

dakṣaṃ natvā'vadatprahvīkṛtā'ntaḥkaraṇā natā |
kathaṃ satī tathā śaṃbhurdṛśyete nātra tūtsave || 77 ||
[Analyze grammar]

dakṣaḥ prāha tadā'siknīṃ tayornāsti prayojanam |
satī tu sarvadā snigdhā pitrormānābhilāṣiṇī || 78 ||
[Analyze grammar]

śaṭhaḥ śarvo na vai snigdho me'vamānaprakārakaḥ |
atīva garvito jātaḥ satīṃ me prāpya kanyakām || 79 ||
[Analyze grammar]

kasyacinnā'pyasau prāyo na kaścidasya vā priyaḥ |
kiṃvaṃśyastveṣa kiṃgotraḥ kiṃdeśīyaḥ kimātmakaḥ || 80 ||
[Analyze grammar]

kiṃvṛttiḥ kiṃsamācāro viṣādī vṛṣavāhanaḥ |
na prāyaśastapasvyeṣa kva tapaḥ kvā'stradhāraṇam || 81 ||
[Analyze grammar]

na gṛhastheṣu gaṇyo'sau śmaśāne tiṣṭhate sadā |
nā'yaṃ tu brahmacārī syād yataḥ satyā vivāhitaḥ || 82 ||
[Analyze grammar]

vānaprāsthyaṃ na caivāsminnaiśvaryamadamohite |
na jāne brāhmaṇo nāsti vedaścainaṃ na vetti yat || 83 ||
[Analyze grammar]

na jāne kṣatriyo nāsti prāyaḥ śastrāstrasaṃgrahāt |
kṣatāttrāṇaṃ nāsti cāsminsarveṣāṃ pralayapriye || 84 ||
[Analyze grammar]

nirdhano'raṇyaratimāna vaiśyo'pi naiva bhāti me |
kathaṃ śūdre samāveśo nāgayajñopavītinaḥ || 85 ||
[Analyze grammar]

evaṃ varṇāśramātītaḥ ko bhavenaiva budhyate |
sarvaḥ prakṛtyā jñāyeta sthāṇuḥ prakṛtivarjitaḥ || 86 ||
[Analyze grammar]

prāyaśaḥ puruṣo nā'sau yato'rdhapramadāmayaḥ |
nāpi vai kevalānārī yato'sau śmaśrulānanaḥ || 87 ||
[Analyze grammar]

nāpi napuṃsako vāsti liṃgaṃ tvasya prapūjyate |
na cāpi bālarūpoyaṃ bahuvarṣodbhavo yataḥ || 88 ||
[Analyze grammar]

manvate taṃ marīcyādyā vṛddhaṃ nā'yaṃ yuvā yataḥ |
vṛddho'pi kathamāstheyo jarāmṛtyuvivarjitaḥ || 89 ||
[Analyze grammar]

saṃhārayati sarvānvai tathāpyeṣa na pātakī |
puṇyaleśaḥ kathaṃ cātra brahmamastakanāśake || 90 ||
[Analyze grammar]

muṇḍahāradhare kvā'sya śucitvaṃ vai digambare |
nā'yaṃ ca dhanavānnaivā'patyavānna kuṭumbavān || 91 ||
[Analyze grammar]

nā'sya mātā nā'sya gotraṃ na vaṃśo nāpi dehavān |
śmaśāne vartate nityaṃ śvādo naivopalakṣyate || 92 ||
[Analyze grammar]

kiṃ bahūktena me devi jñāyate nā'sya ceṣṭitam |
aho dhārṣṭyaṃ māṃ pratyeva jaṭilasyā'vamānakṛt || 93 ||
[Analyze grammar]

yadāsanānnotthito'yaṃ dṛṣṭvā māṃ śvaśuraṃ gurum |
etādṛśā bhavantyeva mātāpitṛvivarjitāḥ || 94 ||
[Analyze grammar]

nirguṇā akulīnāśca karmabhraṣṭā niraṃkuśāḥ |
yatheṣṭācaraṇāḥ svābhimānino yantṛvarjitāḥ || 95 ||
[Analyze grammar]

akiṃcanā api stabdhā bhavantīśvaramāninaḥ |
jāmātā jambukatulyaḥ śvaśure mṛgapāyate || 96 ||
[Analyze grammar]

asikni tava jāmātā mama mastakanāśakaḥ |
yato'vamantā me jātastasmānnā''kārito mayā || 97 ||
[Analyze grammar]

tasyāhaṃ garvasarvasvaṃ hariṣyāmi na saṃśayaḥ |
yathā'vamānitaścā'hamavamaṃsye tathaiva tam || 98 ||
[Analyze grammar]

tasmāttvayā na smartavyo mā yajñe phalabhāgbhavet |
iti dakṣeṇā'gryapatnī bodhitā maunamāsthitā || 99 ||
[Analyze grammar]

viniḥśvāsaṃ tadā muktvā dīrghaṃ sutāṃ vinā'śapat |
notsave svasutāputrajāmātrādyāsyadarśanam || 100 ||
[Analyze grammar]

prajvalatūtsavastādṛk kusavaḥ sa tu kathyate |
yatrā'susamaputryādidarśanaṃ nopalabhyate || 101 ||
[Analyze grammar]

ityasiknyā manodagdho yajñāraṃbhastu bhasmitaḥ |
rājyamātuḥ śāpadagdho'vaśyaṃ dagdho bhaviṣyati || 102 ||
[Analyze grammar]

dakṣaścāgatya māṃ viṣṇuṃ yajñapūruṣamityapi |
mahākratūpadraṣṭāraṃ cakre'rpitasvamastakaḥ || 103 ||
[Analyze grammar]

prāha devānṛṣīn viprānprajāpāṃśca manūṃstathā |
ahaṃ yiyakṣuryūyaṃ me yajñasāhāyyakāriṇaḥ || 104 ||
[Analyze grammar]

bhavata yajñasaṃbhārānānayata tvarānvitāḥ |
śṛṇu lakṣmi vartamāne tīrthe kanakhale makhe || 105 ||
[Analyze grammar]

tasyartvijo'bhavansarve ṛṣayo brahmavādinaḥ |
bhṛgvādyāśca trikālajñā vedamūrtaya eva te || 106 ||
[Analyze grammar]

adhiṣṭhātātvahaṃ viṣṇuḥ saha sarvamarudgaṇaiḥ |
brahmā tatrā'bhavadbrahmā trayīvidhinidarśakaḥ || 107 ||
[Analyze grammar]

tathaiva sarve dikpālā dvārapālāśca rakṣakāḥ |
sāyudhāḥ saparīvārāḥ kutūhalakarāḥ sadā || 108 ||
[Analyze grammar]

upatasthe svayaṃ yajño mūrtimāṃstasya cā'dhvare |
vedadharāḥ svayaṃ mahāmunayaścā'bhavanmakhe || 109 ||
[Analyze grammar]

agniḥ svayaṃ nijaṃ rūpaṃ cakre sahasradhā tadā |
haviṣāṃ grahaṇāyā''śu tatra yajñamahotsave || 110 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi juhvati sma ca ṛtvijaḥ |
udgātāraścatuḥṣaṣṭisahasrāṇi surarṣayaḥ || 111 ||
[Analyze grammar]

adhvaryavo'tha hotārastāvanto nāradādayaḥ |
saptarṣayaḥ sāmagārthāḥ kurvanti sma pṛthakpṛthak || 112 ||
[Analyze grammar]

siddhagandharvavidyādhrā''dityayajñagaṇānbahūn |
samastānnāgasarpāṃśca vavre dakṣo mahādhvare || 113 ||
[Analyze grammar]

dvijarṣisurarājarṣivasunidhigaṇā nṛpāḥ |
mitrasacivasainyāḍhyā vṛtā makhopavettrakāḥ || 114 ||
[Analyze grammar]

dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ |
bhāryayā sahito reje kṛtasvastyayano bhṛśam || 115 ||
[Analyze grammar]

tatra yajñe vṛtaṃ sarvaṃ na vṛto hara ekalaḥ |
kapālīti viniścitya tasya yajñārhatā nahi || 116 ||
[Analyze grammar]

avamanteti kṛtvaiva yajñe bhāgo'pi māstviti |
kapālibhāryeti satī pūrvajā svasutā'pi ca || 117 ||
[Analyze grammar]

nā''hūtā yajñaviṣaye dakṣeṇā'guṇadarśinā |
evaṃ pravartamāne vai dakṣayajñe mahotsave || 118 ||
[Analyze grammar]

svakāryalagnāstatrā''san sarve te'dhvarasammatāḥ |
etasminnutsave tatra na dṛṣṭvā śaṃkaraṃ satīm || 119 ||
[Analyze grammar]

prodvignamānasaḥ śaivo dadhīco vākyamabravīt |
dakṣaprajāpate dakṣa sākṣād dhātṛsvarūpadhṛk || 120 ||
[Analyze grammar]

na tvayi dṛśyate tejaḥ sāmarthyaṃ vā kratukṛte |
yādṛśaḥ kraturārabdho na vai pārayituṃ kṣamaḥ || 121 ||
[Analyze grammar]

kratustu naiva kartavyo nāsti kratusamo ripuḥ |
kartavyaśca tadā yajño yadi sampattirīdṛśī || 122 ||
[Analyze grammar]

sākṣādagniḥ svayaṃ mūrtimān kuṇḍe'tra virājate |
indrādayastathā devāḥ sākṣātsanti samāgatāḥ || 123 ||
[Analyze grammar]

mantrāḥ sarve'pi sākṣācca vartante yajñakarmasu |
yajñaśca bhagavān sākṣānmūrtaścātra virājate || 124 ||
[Analyze grammar]

bṛhaspatiḥ svayaṃ cā'trā''cāryasthāne suśobhate |
brahmā sākṣādbrahmasthāne karmakāṇḍī bhṛguḥ svayam || 125 ||
[Analyze grammar]

ayaṃ pūṣā bhagaścāyaṃ sākṣāddevīsarasvatī |
śāradā ca tathā sākṣāt lakṣmīrnārāyaṇaḥ svayam || 126 ||
[Analyze grammar]

dikpālā lokapālāśca sākṣādrakṣākṛtaḥ svayam |
jāmātā tveṣa te dharmaḥ patnībhiḥ samupasthitaḥ || 127 ||
[Analyze grammar]

tvaṃ ca patnyā samaṃ dīkṣāṃ prāpto'si yajane svayam |
saptaviṃśatipatnibhiḥ saha tai kāryakṛcchaśī || 128 ||
[Analyze grammar]

mārīcaḥ kaśyapaścāyaṃ rājasūyasya kārakaḥ |
tava yajñe samāyāto dattatrailokyadakṣiṇaḥ || 129 ||
[Analyze grammar]

tasya patnyastava sutāstrayodaśa samāgatāḥ |
anyā api suputryaste jāmātāraśca sagatāḥ || 130 ||
[Analyze grammar]

kāmadhenava ājyādihavīṃṣi te'rpayanti vai |
kalpavṛkṣāḥ svayaṃ cātra samitkuśānvahanti ca || 131 ||
[Analyze grammar]

kāṣṭhapātrāṇi yānāni maṇḍapādīni yāni ca |
apekṣyante tāni vṛkṣairarpyante svayamāgataiḥ || 132 ||
[Analyze grammar]

abhyāgatartvijāṃ bhūṣā viśvakarmā karoti ca |
vāsāṃsi vasavaścāṣṭau dadatyatra makhe tava || 133 ||
[Analyze grammar]

svayaṃ lakṣmīḥ suvāsinīralaṃkaroti te makhe |
sarvaṃ sukhakaraṃ dakṣa tava yajñe'tra dṛśyate || 134 ||
[Analyze grammar]

jīvahīno yathā dehaḥ kvāpi naiva tu śobhate |
bhūṣito'pi tathā yajñaḥ śaṃbhuṃ vinā na śobhate || 135 ||
[Analyze grammar]

etad duḥkhakaraṃ cātra śmaśānamiva bhūmikā |
śaṃbhuṃ binā tava yajñaścitābhūriva lakṣyate || 136 ||
[Analyze grammar]

sarve devarṣipramukhā madvākyaṃ śṛṇutātra vai |
kasmānna vidyate śaṃbhurasmin yajñamahotsave || 137 ||
[Analyze grammar]

yadadhīnāni sarvāṇi maṃgalāni bhavanti ca |
so'sau prāṇaḥ kratoścātra dṛśyate na kathaṃ haraḥ || 138 ||
[Analyze grammar]

amaṃgalānyapi yena maṃgalānyadhivartinā |
bhavanti sa kathaṃ nātra cāyātaḥ śaṃkaraḥ śivaḥ || 139 ||
[Analyze grammar]

tasmāddakṣeṇa kartavyamāhvānaṃ parameśituḥ |
athavā brahmaṇā vā ca viṣṇunā ṛṣibhiḥ saha || 140 ||
[Analyze grammar]

dvijaiḥ siṃhairlokapālairindrādibhiḥ sahā'dhunā |
sarvairbhavadbhirgantavyaṃ girau yatrāsti śaṃkaraḥ || 141 ||
[Analyze grammar]

dākṣāyaṇyāsamaṃ śaṃbhumānayadhvaṃ śubhaṃ bhavet |
śaṃkarā''nayane yajño'vabhṛthapūrtiko bhavet || 142 ||
[Analyze grammar]

bhaviṣyatyanyathā vighnaṃ satyaṃ bhāvi bravīmyaham |
mayā niveditavyaṃ yat tadatraiva niveditam || 143 ||
[Analyze grammar]

śrutvaitadvai dadhīcyuktaṃ bhṛśaṃ jajvāla yajñakṛt |
dakṣaḥ roṣaparītātmā provāca kalahānvitam || 144 ||
[Analyze grammar]

brāhmaṇo'si dadhīce tvaṃ yaccha maunaṃ bahirvraja |
yajñadīkṣāsthitaste'haṃ vaiśasaṃ kartumakṣamaḥ || 145 ||
[Analyze grammar]

pṛṣṭaḥ kena samāhūto yadatrā''gatya katthase |
mūlaṃ viṣṇurdevatānāṃ yatra dharmāḥ sanātanāḥ || 146 ||
[Analyze grammar]

sarvamaṃgalamāṃgalyaḥ samānīto mayā'tra saḥ |
yatra vedāstathā yajñāḥ karmāṇi vividhāni ca || 147 ||
[Analyze grammar]

svayaṃ vai yajñapuruṣaḥ kimūnaṃ yajñakarmaṇi |
sarvakarmapratiṣṭho'yaṃ viṣṇurme vartate makhe || 148 ||
[Analyze grammar]

yatra trilokanātho'yaṃ śatakratuḥ samāgataḥ |
trayastriṃśatprakoṭīnāmamarāṇāṃ patirmakhe || 149 ||
[Analyze grammar]

satyalokātsamāyāto brahmā sāvitrikāyutaḥ |
vedopaniṣadaiḥ sarvairāgamairbrāhmaṇaiḥ saha || 150 ||
[Analyze grammar]

dharmarāṭ saha patnībhiḥ putrapautraiḥ samāgataḥ |
tathā yūyaṃ ca ṛṣayo dharmā'dharmavido'pare || 151 ||
[Analyze grammar]

kubero dhanadātā ca patnībhiḥ saha pāvakaḥ |
bṛhaspatiḥ svayaṃ yajñācāryatvena vyavasthitaḥ || 152 ||
[Analyze grammar]

ete yajñocitāḥ śāntāḥ pāvanā pramaharṣayaḥ |
mama yajñe karmakarāstaṃ śmaśānaṃ bravīṣyaho || 153 ||
[Analyze grammar]

śmaśānaṃ tu sadā yatrabhūtapretapiśācakāḥ |
gaṇā vasanti tatraiva śaṃkarasya gṛhe bhavet || 154 ||
[Analyze grammar]

yatra karmakarāḥ sarve mūrdhanyāśca samāgatāḥ |
kimatrā'smākamūnaṃ yadrudreṇāpi prayojanam || 155 ||
[Analyze grammar]

yatrārtvijyaṃ bhajante'mī vaśiṣṭhādyā maharṣaya |
taṃ tvaṃ copamimīṣe'tra citābhūmyā śubhāśrayam || 156 ||
[Analyze grammar]

kanyā dattā mayā tasmai brahmaṇā noditena vai |
haro'kulīno vipro na mātāpitṛvivarjitaḥ || 157 ||
[Analyze grammar]

bhūtapretapiśāceśo mānī stabdho'śuciḥ sadā |
karmaṇyasminna yogyo'sau yasmānnānītavānaham || 158 ||
[Analyze grammar]

tasmānnedṛkpunarvācyaṃ yajñavighnakaraṃ tvayā |
yajñā vinā hariṃ kāryā māstu sa yajñabhāgabhuk || 159 ||
[Analyze grammar]

niśamyeti dadhīcirvai punaḥ prāha nayānvitam |
sarvamaṃgalamāṃgalyo harirbhavati sarvathā || 160 ||
[Analyze grammar]

tathāpi śaṃkaro vede viṣṇurnārāyaṇo mataḥ |
durvāsāḥ śaṃkarasyāṃśastaddhaste vai śatakratuḥ || 161 ||
[Analyze grammar]

patitaḥ prāpa niḥśrīkabhāvaṃ kṣaṇena yatpunaḥ |
bhargaṃ cārādhya jaladhau prāpatsvāmamarāvatīm || 162 ||
[Analyze grammar]

dharmo'tra kraturakṣārthaṃ sthito'sti vartatāṃ sadā |
kintu śvetena muninā śivabhaktena dharmarāṭ || 163 ||
[Analyze grammar]

jito mṛtyusametaḥ saḥ kiṃ balaṃ vedmi sarvathā |
dhanadastryambakasakhaḥ sthāsyati na vinā śivam || 164 ||
[Analyze grammar]

agnistasya lalāṭasthaṃ netraṃ bhavati sarvadā |
yadā tu candramāstārāmadharṣīt tryambakastadā || 165 ||
[Analyze grammar]

gurvārādhita evā'bhūt devācāryasya rakṣakaḥ |
ete sarve'pi jānanti śivaṃ yadā śivaṃ sukham || 166 ||
[Analyze grammar]

yadāgāmyaśivaṃ bhāvi tadā rudro'styayaṃ śivaḥ |
yadi me brāhmaṇasyaikaṃ dhāryate vacanaṃ hṛdi || 167 ||
[Analyze grammar]

śaṃbhumāhūya yajño'yaṃ pravartatāṃ mahāmakhaḥ |
vinā tena kratuścāyaṃ kṛto'pi na kṛto bhavet || 168 ||
[Analyze grammar]

sati śaṃbhau phaliṣyanti yuṣmākaṃ vai manorathāḥ |
arthahīnā yathā vāṇī dharmahīnā yathā tanuḥ || 169 ||
[Analyze grammar]

patihīnā yathā nārī putrahīnā yathā gṛhāḥ |
gaṃgāhīnā yathā deśāḥ śrutihīnā yathā dvijāḥ || 170 ||
[Analyze grammar]

dānahīnā yathā sampat tilahīnaṃ ca tarpaṇam |
mantrahīnaṃ yathā rājyaṃ sukhaṃ patnīṃ vinā yathā || 171 ||
[Analyze grammar]

darbhahīnā yathā sandhyā homo havirvinā yathā |
niṣphalāni samuktāni yajño haraṃ vinā tathā || 172 ||
[Analyze grammar]

evaṃ dadhīcinā''khyātaṃ dakṣo jagrāha naiva tat |
provāca ca bhṛśaṃ kruddhaḥ kā cintā tava me kratoḥ || 173 ||
[Analyze grammar]

kratukarmāṇi siddhyanti yathārthakaraṇādiha |
ayathārthakṛte naiva siddhyet karmāpi ceśituḥ || 174 ||
[Analyze grammar]

dadhīciśca tadā prāha yathārthakaraṇādapi |
īśvaraprātikūlyācca siddhimapi vinaśyati || 175 ||
[Analyze grammar]

amaṃgalo maṃgalo vā kratuṃ yadā''gamiṣyati |
tadā kratuḥ kṛtakṛtyo bhaviṣyatyanyathā kṣayaḥ || 176 ||
[Analyze grammar]

evaṃ brūvati cukrudhe dadhīcau dakṣa airayat |
brāhmaṇāpasadaṃ niṣkāsayituṃ kiṃkarān svakān || 177 ||
[Analyze grammar]

dadhīcirvīkṣya vai prāha dakṣaṃ garvā'timohitam |
kiṃ māṃ dūrayase mūḍha dūraṃ bhavatu vai bhavān || 178 ||
[Analyze grammar]

ebhiḥ samaṃ maṃgalebhyo hīno bhavatu sarvadā |
asthale krodhajo vahnistava mūrdhni patiṣyati || 179 ||
[Analyze grammar]

ityuktvā niryayau yajñasthalāddadhīcirarthavit |
niryayuścyavano'gastyo durvāsā ṛcīkastathā || 180 ||
[Analyze grammar]

uddālaka upamanyuruttaṃko gargagautamau |
māṇḍavyo vāmadevaśca gālavaścetare tathā || 181 ||
[Analyze grammar]

anye'pi ca trikālajñāḥ śaivā yajñādviniryayuḥ |
tadā dakṣaḥ śivadrohī hasan sarvān samabravīt || 182 ||
[Analyze grammar]

gatā vai kaṇṭakāḥ sarve jātaṃ me sammataṃ bahū |
ete khalā vedabāhyāstyājyā vai yajñakarmaṇi || 183 ||
[Analyze grammar]

vaidikāśca surā viprā brahmaviṣṇupurogamāḥ |
yajñaṃ me saphalaṃ pūrṇaṃ sarve kurvantu mā ciram || 184 ||
[Analyze grammar]

gateṣu śivapakṣeṣu prāvartata mahāmakhaḥ |
ye sthitā brāhmaṇāstatra tebhyo dviguṇadakṣiṇām || 185 ||
[Analyze grammar]

bhūyasīrdakṣiṇāḥ prādādanyebhyaścādhikaṃ dhanam |
sarve jāmātarastena toṣitā bhūriśo dhanaiḥ || 186 ||
[Analyze grammar]

kanyāścālaṃkṛtāḥ sarvā mahāvibhavadāpanaiḥ |
ṛṣipatnyo'pi bahuśo devapatnyo'pyanekaśaḥ || 187 ||
[Analyze grammar]

tathā purāṃ'ganā deśāṃ'ganāścāpi prapūjitāḥ |
evameva pravartite yajñe dakṣastu nityaśaḥ || 188 ||
[Analyze grammar]

bhojayati tarpayati cārpayati dhanādikam |
agnirmandāgnitāṃ tena prāptavān pratyahaṃ śanaiḥ || 189 ||
[Analyze grammar]

svāhākāraiḥ svadhākārairvaṣaṭkāraiḥ surādayaḥ |
tṛptā nityaṃ prajāyante sadannabhojanādibhiḥ || 190 ||
[Analyze grammar]

racitā girayastatra pakvānnānāṃ sthale sthale |
ghṛtakulyā madhukulyā dugdhakulyāḥ sahasraśaḥ || 191 ||
[Analyze grammar]

guḍānāṃ śarkarāṇāṃ ca phalānāṃ rāśayaḥ kṛtāḥ |
dukūlānāṃ ca ratnānāṃ bhogyānāṃ śikharāṇi ca || 192 ||
[Analyze grammar]

kṛtāni yajñavāṭaśca svarṇarūpyamayaḥ kṛtaḥ |
dhvanirmaṃgalagītānāṃ vyānaśe sarvatomukham || 193 ||
[Analyze grammar]

jahṛṣe cāpsarovṛndairgandharvairmumudetarām |
vidyādharairnanande ca vasudhā vavṛdhe bhṛśam || 194 ||
[Analyze grammar]

pratyahaṃ prāṇinastatra tṛpyanti sveṣṭavastubhiḥ |
evaṃ pravartate yajño nāradastu kratusthalāt || 195 ||
[Analyze grammar]

uttiṣṭhansarvataḥ paśyana siñcansukalahāṃkuram |
sarvamanaḥsu saṃkurvan saṃśayaṃ rudramīlane || 196 ||
[Analyze grammar]

udaḍīyata gagane yayau kailāsaparvatam |
tadā saṃkalpā bhīrūṇāṃ palāyanakṛtau'bhavan || 197 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dakṣasya śaṃbhugṛhe trivāragamanaṃ punaḥpunaravamānam naimiṣāraṇye bhṛgvādīnāṃ parasparaśāpadānaṃ dakṣakṛtaśaṃbhunindā kanakhale dakṣayajñe devādīnāmāgamanaṃ śaṃbhoranāgamane dadhīcasya dakṣāya śāpādikamityādinirūpaṇanāmā catuḥsaptatyadhikaśatatamo'dhyāyaḥ || 174 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 174

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: