Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 175 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kalahasya gṛhaṃ rudragṛhaṃ gatam |
dvayorvai gṛhayoraikye kimaniṣṭaṃ na jāyate || 1 ||
[Analyze grammar]

nārado vyomamārgeṇa prāpya vai dhāma śāṃkaram |
kṣaṇaṃ tatra mahodyāne kailāse'vātaradbhuvi || 2 ||
[Analyze grammar]

viśaśrāma hariṃ dhyāyan satī tadantare bahiḥ |
tasminnevodyānavarye'viharat svasakhīyutā || 3 ||
[Analyze grammar]

tayā dṛṣṭāni vyomnyeva svargātpṛthvīṃ patanti vai |
vimānāni bhaginīnāṃ dāsadāsīyutāni ca || 4 ||
[Analyze grammar]

patibhiḥ kṛtaśṛṃgāraprabhṛtīnāṃ mahānti hi |
svasakhīṃ vijayāṃ prāhā''lokya satī tu rohiṇīm || 5 ||
[Analyze grammar]

re sakhīpravare paśya rohiṇī bhaginī mama |
candrayuktā vimānasthā kva yāti pṛccha satvaram || 6 ||
[Analyze grammar]

śīghraṃ tu vijayā''pṛcchya jñātvā yajñotsavādikam |
dakṣagṛhe vartate'tastatra yātīti cāha tām || 7 ||
[Analyze grammar]

tāvadanyavimānāni prayānti vyomamārgataḥ |
tānyapyālokya bahudhā satī cetasyacintayat || 8 ||
[Analyze grammar]

dakṣaḥ pitā mama mātā hyasiknī vīriṇī tathā |
āhvānaṃ me na kurvanti vismṛtāḥ kiṃ satīṃ sutām || 9 ||
[Analyze grammar]

pṛccheyaṃ kāraṇaṃ tatra śaṃkaraṃ sarvamādarāt |
vicāryetthaṃ yayau tūrṇaṃ satī tu śaṃkarānvitam || 10 ||
[Analyze grammar]

satkṛtā śaṃkareṇā'tha satyuvāca prabhuṃ tadā |
piturmama mahān yajño bhavatīti mayā śrutam || 11 ||
[Analyze grammar]

tatrotsavo mahānasti samavetā maharṣayaḥ |
tatra kathaya gamanaṃ kasmāttava na rocate || 12 ||
[Analyze grammar]

āvābhyāṃ tatra gantavyaṃ bahūnāṃ darśanaṃ bhavet |
śaṃbhuḥ prāha sati dakṣo mama drohī viśeṣataḥ || 13 ||
[Analyze grammar]

pitustavā'dhvare prāptā mānino jñānavarjitāḥ |
tatra yajane me sthānaṃ nāsti yāvaḥ kathaṃ sati || 14 ||
[Analyze grammar]

anāhūtāstu ye yānti paragṛhaṃ tu te janāḥ |
prāpnuvantyavamānaṃ yanmaraṇādatiricyate || 15 ||
[Analyze grammar]

parālayaṃ gato'pīndro laghurbhavati vai yataḥ |
tasmāt tvayā mayā cāpi na gantavyaṃ hi tadgṛham || 16 ||
[Analyze grammar]

śatruśaraiḥ praviddho'pi na tathā vyathate janaḥ |
yathā svajanarūkṣoktairmarmabhedibhirardyate || 17 ||
[Analyze grammar]

mamopari tapastaptaṃ tasmānmayā vivāhitā |
na cet taptaṃ mādṛśastu kathaṃ pāśe'tra saṃpatet || 18 ||
[Analyze grammar]

vidyaiśvaryādibhirjāte garve khalāḥ satāṃ guṇān |
gaṇayantyeva nahite nā''driyante mahājanān || 19 ||
[Analyze grammar]

śrutvaitatsahasā devī prāha svaprāṇarakṣakam |
kathaṃ dakṣeṇa nā''hūtau jñātumicchāmi tattvataḥ || 20 ||
[Analyze grammar]

anujñāṃ dehi me nātha gantuṃ dakṣamakhe'dya vai |
śaṃbhuḥ prāha satīṃ sādhvi gantuṃ te prabalā ruciḥ || 21 ||
[Analyze grammar]

yadyastyāruhya vṛṣabhaṃ sajjaṃ bhūṣitameva ca |
mahārājñyupacārāṇi kṛtvā nītvā gaṇānbahūn || 22 ||
[Analyze grammar]

subhūṣitā gaccha yajñaṃ chatracāmaralakṣitā |
ityetadantare tatra nārado'pyāgato haram || 23 ||
[Analyze grammar]

dṛṣṭvā śivau praṇamyātha śaṃbhunā satkṛtā''daraḥ |
tatpradattāsane ramye hyupāviśanmahāmuniḥ || 24 ||
[Analyze grammar]

śaṃbhuḥ prāha kathaṃ dattaṃ darśanaṃ bhavatā mune |
asti kiṃcidvicitraṃ cedbrūhi śīghraṃ ca mā ciram || 25 ||
[Analyze grammar]

ityājñāṃ prāpya devarṣiḥ vṛttaṃ tatprāha śaṃkaram |
adya nīlagireścā'haṃ haridvārasamīpataḥ || 26 ||
[Analyze grammar]

apūryamiva saṃvīkṣya pariprāptastavāntikam |
trailokye yacca puṃjātaṃ sakalatrasutādikam || 27 ||
[Analyze grammar]

sālaṃkāraṃ samānaṃ ca sānandamukhapaṃkajam |
dṛṣṭaṃ dakṣādhvare kintu bhavaddvandvaṃ na lokitam || 28 ||
[Analyze grammar]

prāyo viṣādajanakaṃ tatra yuṣmadadarśanam |
dakṣasya marmabhedīni vacanāni śrutāni vai || 29 ||
[Analyze grammar]

tāni vaktuṃ na śakyāni śrutvā tvadgarhaṇāgiraḥ |
mayā tu pihitau karṇau pratyuktāni dadhīcinā || 30 ||
[Analyze grammar]

dakṣaḥ śaptaḥ kratuṃ tyaktvā durvāsaḥ pramukhā dvijāḥ |
śaṃbhunindāṃ samākarṇya kiyantastu viniryayuḥ || 31 ||
[Analyze grammar]

prāvartata mahāyāgo dakṣapakṣātipātibhiḥ |
bhaginyastatra yāste tāḥ svasvāmiparicārikāḥ || 32 ||
[Analyze grammar]

dakṣato gauravaṃ prāptāstadvaktuṃ nāhamutsahe |
tatro'trārthe vidheyaṃ tadvidhīyetāṃ prayāmyaham || 33 ||
[Analyze grammar]

gate tu nārade devī prāṃjaliḥ prāha śaṃkaram |
vijayasvā'ndhakadhvaṃsin dehyanujñāṃ mama prabho || 34 ||
[Analyze grammar]

gatvā paśyāmi duṣṭatvaṃ kathamāvāṃ nirākṛtau |
śaṃbhuḥ prāha priyāṃ yajño gantavyārtho na bhāti me || 35 ||
[Analyze grammar]

kimapūrṇaṃ tavā'styatra mā parīkṣākṛte'pyagāḥ |
kuto māṃ hātumicchestyaṃ gamane śaṃ na dṛśyate || 36 ||
[Analyze grammar]

satī prāha mano me te pādayoḥ sthāsyati dhruvam |
kratuṃ draṣṭuṃ pituryāmi naikṣi yajño mayā kvacit || 37 ||
[Analyze grammar]

śaṃbhuḥ prāhā'dharekṣā cedāharāmi tataḥ kratum |
kratuṃ kriyāṃ tathā yajñapuruṣaṃ lokapālakān || 38 ||
[Analyze grammar]

anyānāśu vidhehi tvamṛṣīnārtvijya karmaṇi |
satī prāha niṣedhīrmā draṣṭavyaḥ pituradhvaraḥ || 39 ||
[Analyze grammar]

śaṃbhuḥ prāha tadā devīṃ nārīhaṭhādhirohitām |
adya devi paścimāyāṃ dikśūlaṃ vāsaro'śubhaḥ || 40 ||
[Analyze grammar]

tithinakṣatrayogāśca viparītā bhavanti vai |
mā gā devi gatā'dya tvaṃ nahi drakṣyasi māṃ punaḥ || 41 ||
[Analyze grammar]

tadā satī babhāṣe yat yadi nāmnā'smyahaṃ satī |
tadā tanvantareṇāpi kariṣye tava dāsatām || 42 ||
[Analyze grammar]

tadā bhavaḥ punaḥ prāha ko vā vārayituṃ kṣamaḥ |
haṭhavyāptamanovṛttiṃ striyaṃ vā puruṣaṃ ca vā || 43 ||
[Analyze grammar]

mā yāhi devi māṃ hitvā gatā tvaṃ na miliṣyasi |
paraṃ na devi gantavyaṃ mahāmānadhanecchubhiḥ || 44 ||
[Analyze grammar]

anāhūtatayā kānte mātāpitṛgṛhānapi |
punarna darśanaṃ devi mama satyaṃ bravīmyaham || 45 ||
[Analyze grammar]

devyuvāca yadi raktā tava pādāmbujadvaye |
tathā tvameva me nātho bhaviṣyasi bhavāntare || 46 ||
[Analyze grammar]

ityuktvā niryayau devī haṭhā'ndhīkṛtamānasā |
na nanāma tadā śaṃbhuṃ na ca cakre pradakṣiṇam || 47 ||
[Analyze grammar]

ata eva hi sā devī gatā na punarāgatā |
devo'pi tāṃ satīṃ yāntīṃ dṛṣṭvā tu vivyathe hṛdi || 48 ||
[Analyze grammar]

gaṇānprāha saha devyā gacchantu sainyaśālinaḥ |
vimānaṃ śāṃkaracihnamāruhya yātu vaiṃ satī || 49 ||
[Analyze grammar]

devī vimānamāruhya yātā yajñasthalāṃ'gaṇam |
suchatracāmarādīni sadvastrābharaṇāni ca || 50 ||
[Analyze grammar]

mahārājñyupacārāṇi dattāni śaṃkareṇa vai |
gaṇāḥ ṣaṣṭisahasrāṇi raudrā jagmuḥ śivājñayā || 51 ||
[Analyze grammar]

hetisajjāḥ sayānāśca kutūhalotsavānvitāḥ |
nabho'ṅgaṇādvimānasthā sā tu vegādavātarat || 52 ||
[Analyze grammar]

āviśadyajñavāṭaṃ ca harṣastasyā vyavardhata |
śivapriyāyāḥ satkāro vāmadevādibhiḥ kṛtaḥ || 53 ||
[Analyze grammar]

kutūhalaṃ gaṇāścakruḥ śivayoryaśa ujjaguḥ |
pupluvuḥ kūrdanaṃ cakrurākāśe gaṇapuṃgavāḥ || 54 ||
[Analyze grammar]

jayā'mbike jaya śaṃbho hyārāvaiḥ pūritaṃ jagat |
dākṣāyaṇī gatā tatra yajñasthale mahāprabhe || 65 ||
[Analyze grammar]

surā'suramunīndrādikutūhalasamanvite |
namaskṛtyā'gnidevaṃ ca samājaṃ maṇḍapasthitam || 56 ||
[Analyze grammar]

jagāma jalapānāya svapiturbhavanaṃ tataḥ |
dadarśa suprabhaṃ cāru nānāścaryasamanvitam || 57 ||
[Analyze grammar]

mātṛsvasṛduhitṛtatsutāsutādisaṃśritam |
āgatāṃ ca satīṃ dṛṣṭvā'siknī ca vīriṇī tathā || 58 ||
[Analyze grammar]

cakruḥ samādaraṃ tasyā bhaginyaśca yathocitam |
daduḥ salilapānādi cāsanaṃ sukhaśāntidam || 59 ||
[Analyze grammar]

viśramya ca kṣaṇaṃ natvā mātaraṃ bhaginīstataḥ |
avaruhyāsanāt śīghramekaivā'gacchadadhvaram || 60 ||
[Analyze grammar]

tatra svapitaraṃ natvā tathā'nyānvṛddhapuṃgavān |
kṛtamaṃgalanepathyāḥ prasūścānyāḥ kirīṭinīḥ || 61 ||
[Analyze grammar]

sabhartṛkāśca bhaginīrnavā'laṃkṛtiśālinīḥ |
jyeṣṭhāḥ kaniṣṭhāḥ sāścaryāḥ sānandāśca kuṭumbinīḥ || 62 ||
[Analyze grammar]

satī cāho samāyātetyāścaryeṇa prapaśyatīḥ |
sarvā natvā vṛddhamātṛsamāśca haravallabhā || 63 ||
[Analyze grammar]

maṇḍapasthasamāje sā gatā dakṣāntikaṃ satī |
pitrā pṛṣṭā ca mātrā ca bhadraṃṃ jātaṃ tavāgame || 64 ||
[Analyze grammar]

ehi tiṣṭha priyaputri jāmātā svidanāmayaḥ |
te'pi svargyaṃ sukhaṃ nityaṃ nirābādhaṃ svidasti vai || 65 ||
[Analyze grammar]

satyuvāca yadi vṛddhau sukhinau cāsmi sukhyaham |
yuvayoścāpi jāmātā śivaḥ sukhī sadā'sti vai || 66 ||
[Analyze grammar]

duḥkhamātraṃ prasaṃge'tra yadadarśanameva yat |
yena yajñaḥ paripūrṇo bhavet so'tra na vidyate || 67 ||
[Analyze grammar]

yadi bhadraṃ janetarme samāgamanato bhavet |
kathaṃ śaṃbhurahaṃ naivā''hūtau cātra mahotsave || 68 ||
[Analyze grammar]

anye jāmātaraḥ putryaḥ samāhūtāḥ prasaṃgataḥ |
satīṃ śaṃbhuṃ parityajya kuto bhadraṃ śubhaṃ tava || 69 ||
[Analyze grammar]

abhadraṃ hyaśubhaṃ cātra paśyāmi ca kṣaṇāntare |
iti saṃbhāṣya mumocā'śrubindūn piturantike || 70 ||
[Analyze grammar]

dakṣaḥ prāha ayi putri mahādhanye'timaṃgale |
tava doṣo manāṅnāsti mā śokaṃ kuru mānasam || 71 ||
[Analyze grammar]

jahyudvegaṃ sukhaṃ tiṣṭha mama doṣo'sti sarvathā |
yanmayā'buddhinā kanyāratnaṃ śarve'pavarjitam || 72 ||
[Analyze grammar]

yadahaṃ tatsamājñāsyamīśo'panīśa āntare |
tadā kathamadāsyaṃ tvāṃ māyādhipataye śubhe || 73 ||
[Analyze grammar]

ahaṃ śivābhidhānena vañcito'śivakarmaṇi |
brahmaṇā bahudhā so'yaṃ praśaṃsito mamā'grataḥ || 74 ||
[Analyze grammar]

śaṃkaro'yamayaṃ śaṃbhuḥ śivaḥ sārthakanāmavān |
dehyasmai ca satīṃ kanyāṃ tadyogyā sarvathā'sti sā || 75 ||
[Analyze grammar]

śrīkaṇṭho'sau maheśo'sau sarvajño vṛṣabhadhvajaḥ |
dhanvī sārthakanāmā'sau dehyasmai te satīṃ sutām || 76 ||
[Analyze grammar]

iti viśvāsamādhāya dāpitā tvaṃ hi vedhasā |
na jñātaḥ sa virūpākṣa ukṣago viṣabhakṣakaḥ || 77 ||
[Analyze grammar]

pitṛkānanasaṃvāsaḥ śūladhṛkca kapāladhṛk |
dvijihvasaṃgasubhago jalādhāraḥ kapardavān || 78 ||
[Analyze grammar]

kalaṃkikṛtamauliśca dhūlīdhūsaracarcitaḥ |
kvacitkaupīnavasano nagno vātūlavat kvacit || 79 ||
[Analyze grammar]

kvacittu carmavasanaḥ kvacidbhikṣāṭanapriyaḥ |
virūpabhūtā'nucaraḥ sthāṇurugrastamoguṇaḥ || 80 ||
[Analyze grammar]

rudro raudraparīvāro mahākālavapurdharaḥ |
nṛkaroṭīparikaro jātigotravivarjitaḥ || 81 ||
[Analyze grammar]

brahmaṇā guṇavānukto jānāno'haṃ pratāritaḥ |
kimbahūktena tanaye samastanayaśālini || 82 ||
[Analyze grammar]

kva pāṃsulapaṭacchanno mahāśaṃkhavibhūṣaṇaḥ |
prabaddhasarpakeyūraḥ pradhūsarajaṭāsaṭaḥ || 83 ||
[Analyze grammar]

ḍamaḍḍamarukavyagrahastāgraḥ khaṇḍacandrabhṛt |
tāṇḍavā''ḍambararuciḥ sarvā'maṃgalaceṣṭitaḥ || 84 ||
[Analyze grammar]

evaṃvidho haraḥ kvā'yamadhvaro maṃgalālayaḥ |
ata eva samāhūtau yuvāṃ na maṃgale'dhvare || 85 ||
[Analyze grammar]

dukūlānyanukūlāni ratnālaṃkaraṇāni ca |
hāraśreṣṭhā vibhūṣāśca prāgeva tvatkṛte mayā || 86 ||
[Analyze grammar]

rakṣitāstānpaśya putri sarvān śreṣṭhān gṛhāṇa ca |
śaṃkarārthamapi putri yadyannetuṃ samīhase || 87 ||
[Analyze grammar]

tatsarvaṃ saha netavyaṃ yajñapūrtyuttaraṃ sati |
yāvadetāstava sakhyaḥ svasāraścoṣitā makhe || 88 ||
[Analyze grammar]

tāvat tato'pyadhikaṃ tvaṃ vasātra tava rocate |
śrutvā'tidūnahṛdayā satī vaktuṃ pracakrame || 89 ||
[Analyze grammar]

bhāgānapaśyad devānāṃ haryādīnāṃ tadadhvare |
śaṃbhubhāgamanālokya kaṣṭaṃ vaktuṃ pracakrame || 90 ||
[Analyze grammar]

nā''karṇitaṃ mayā kiṃcit prabrūvati pitastvayi |
padadvayīṃ samākarṇya tāṃ ca te kathayāmyaham || 91 ||
[Analyze grammar]

māyā'dhipatirevā'yaṃ jānāno'pi pratāritaḥ |
etatsatyaṃ tvayā''khyāyi māyā'dhipatireva saḥ || 92 ||
[Analyze grammar]

parabrahmaparamātmā śivarūpeṇa vartate |
māyānvitaśca māyāyā vyatiriktaḥ śivaḥ sa vai || 93 ||
[Analyze grammar]

tvaṃ ca pratāritaḥ pūrvamadhunā'pi pratāritaḥ |
ajñātvā dattavān kanyāṃ dattvā'sambaddhamucyate || 94 ||
[Analyze grammar]

tādṛśo manyate śaṃbhuḥ kuto māmadadāstadā |
na hetuste matistatra heturmatpuṇyagauravam || 95 ||
[Analyze grammar]

yena pūtamidaṃ viśvaṃ samagraṃ sacarācaram |
yajño yajñavidāṃ śreṣṭho yajñāṃgo yajñadakṣiṇaḥ || 96 ||
[Analyze grammar]

yajñakartā svayaṃ śaṃbhustaṃ vinā tu kathaṃ makhaḥ |
makhaḥ syānmama dehasya paśya dakṣa kṣaṇāntare || 97 ||
[Analyze grammar]

yasya smaraṇamātreṇa sarvaṃ pūtaṃ bhavatyaho |
taṃ tu śaṃbhuṃ vinā sarvaṃ kṛtaṃ cā'kṛtameva tat || 98 ||
[Analyze grammar]

dravyamantrādikaṃ sarvaṃ havyaṃ kavyaṃ ca yanmatam |
śaṃbhunā hi vinā kṛtamapavitraṃ bhaviṣyati || 99 ||
[Analyze grammar]

kiṃ śivaṃ surasāmānyaṃ matvā'kārṣīranādaram |
bhraṣṭā buddhistava jātā vārdhakye iva sarvathā || 100 ||
[Analyze grammar]

viṣṇubrahmādayaḥ sarve yaṃ jānanti pareśvaram |
tva na jānāsi taṃ śaṃbhuṃ mā jānīhi tathottaram || 101 ||
[Analyze grammar]

ete kathaṃ samāyātā viṣṇubrahmādayo'dhvare |
jānanto'pi vinā śaṃbhuṃ lajjante na mukhadṛśaḥ || 102 ||
[Analyze grammar]

he viṣṇo tvaṃ mahādevaṃ tyaktvā yajñe'tra dṛśyase |
na lajjase sadā mitraṃ vismṛtyā'tra pravartase || 103 ||
[Analyze grammar]

re brahmaṃstvaṃ paṃcamukho'bhūrgarviṣṭho haraṃ prati |
kṛtaścaturmukhastena vismṛto'si tadadbhutam || 104 ||
[Analyze grammar]

yadi kruddho mahādevaścatvāryapi vineṣyati |
he sūrya candra cendrāde na svijjānatha śaṃkaram || 105 ||
[Analyze grammar]

vaśiṣṭhādyāśca munayo na vai jānatha śaṃkaram |
vajraṃ prajvālitaṃ yena kāmaḥ prajvālitastathā || 106 ||
[Analyze grammar]

dāruvane liṃgapāte yena prajvālitaṃ jagat |
prāgbhavīyāṃścamatkārān kiṃsvid vismarathā'tra hi || 107 ||
[Analyze grammar]

sa yadi krodhamāpanno yuṣmākaṃ kiṃ bhaviṣyati |
sarve kāṃ mūrkhatāṃ prāptā vinā śaṃbhuṃ pratiṣṭhatha || 108 ||
[Analyze grammar]

iti tvekavidhā vāco'gadanmakhe maheśvarī |
kaupānvitā satī tatra hṛdyena vidūyatā || 109 ||
[Analyze grammar]

maunī bhūto'bhavacchrutvā samājo bhayavihvalaḥ |
śṛṇu lakṣmi tato dakṣaḥ kruddho'bravīt kṣayakaram || 110 ||
[Analyze grammar]

tava kiṃ bahunoktena na te kāryaṃ hi sāmpratam |
gaccha vā tiṣṭha vā putri kasmāccātra samāgatā || 111 ||
[Analyze grammar]

sarvapūjyā'vamānaṃ tvaṃ karoṣyāgatya cā'dhvare |
gaccha maunaṃ vasa vā'tra nā''hūtā'si vilajjike || 112 ||
[Analyze grammar]

amaṃgalastu te bhartā bhūtapretapiśācarāṭ |
akulīno vedabāhyaḥ nā''hūto'tra mayā tadā || 113 ||
[Analyze grammar]

devarṣisaṃsadi vedhaḥpreritena mayā'rpitā |
mandabhāgyena rudrāyā'viditārthāya kiṃ bhavet || 114 ||
[Analyze grammar]

kopaṃ mā vraja rudrāṇi svasthā bhava śucismite |
yadyāgatā'si me yajñe dāyaṃ gṛhṇīṣva cātmanā || 115 ||
[Analyze grammar]

śrutvā'tha sā satī śaṃbhornindāmacintayat hṛdi |
dāyaṃ nītvā'pi kiṃ me syātkathaṃ vai yāmi śaṃkaram || 116 ||
[Analyze grammar]

śaṃkareṇa yadi pṛṣṭā tatra vakṣye kimuttaram |
tasmādatraiva martavyaṃ prāpsye dehāntare haram || 117 ||
[Analyze grammar]

iti nirṇīya pitaraṃ niḥśvasantī hyuvāca ha |
kiṃ jīvitena me tāta śṛṇvantyā patigarhaṇām || 118 ||
[Analyze grammar]

yo nindati mahādevaṃ nindyamānaṃ śṛṇoti vā |
tāvubhau narakaṃ yātau yāvaccandradivākarau || 119 ||
[Analyze grammar]

yadi śakto nindakasya jihvāṃ chindyātprasahya vai |
yadyaśaktaḥ supidhāya karṇau gacchet sthalāntaram || 120 ||
[Analyze grammar]

śaṃbhunā tu niṣiddhā'pi prasahyā'tra samāgatā |
phalaṃ tasyā'tra me prāptaṃ kva gantavyaṃ mayā'dhunā || 121 ||
[Analyze grammar]

asmaracchāṃkaraṃ vākyaṃ paścāttāpamavāpa sā |
sā saṃkruddhya munīndevān dakṣaṃ niḥśaṃkamāha yat || 122 ||
[Analyze grammar]

tāta tvaṃ nindakaḥ śaṃbhoḥ paścāttāpaṃ gamiṣyasi |
mā'yaṃ dhūmro tava yājño vṛṣṭiheturbhavediha || 123 ||
[Analyze grammar]

aśruheturbhavedevā''gatānāṃ yajñabhoginām |
sphuṭaṃ bha vantaḥ śaṃbhostu pratīpā militāḥ khalu || 124 ||
[Analyze grammar]

pratīpānāṃ pratīpaṃ saṃkariṣye yajñamārjanam |
śaṃbhuṃ vinā na yajñaḥ syāt kariṣye'gnipratoṣaṇam || 125 ||
[Analyze grammar]

dakṣaḥ svīyaṃ juhotyagnau svīye'pi gaṇanā mama |
svaṃ svīyaṃ ca juhotyagnau kariṣye havanaṃ mama || 126 ||
[Analyze grammar]

kiṃ bahūktena vacasā dakṣo hare sadā kudhīḥ |
tadudbhavena dehena na me kiṃcitprayojanam || 127 ||
[Analyze grammar]

tajjanma dhik yanmahatāmavajñāpādakaṃ bhavet |
parityājyo viśeṣeṇa janmasamvandha eva vai || 128 ||
[Analyze grammar]

vaimanasye sadā śaṃbhurdākṣāyaṇīti vakti mām |
tasmāddakṣāṃgajaṃ caitatkuṇapaṃ garhitaṃ sadā || 129 ||
[Analyze grammar]

vyutsṛṣṭavyaṃ nūnamatra projjhitavyaṃ tu vahnaye |
yāvajjīvitanāthasya na śrotavyā vigarhaṇā || 130 ||
[Analyze grammar]

satyantimaṃ vacaḥ prāha naśyantu śivanindakāḥ |
ahaṃ tu krodhadīptāgnau mahādevasvarūpiṇi || 131 ||
[Analyze grammar]

juhomi dehasamidhaṃ prāṇarodhavidhānataḥ |
evamuktvā satī prāṇāyāmaṃ cakre śanaistadā || 132 ||
[Analyze grammar]

prāṇarodhaḥ kṛtaḥ satyā sudṛḍhastāvadeva vai |
sarveṣāṃ ca surādīnāṃ prāṇarodho'bhavattadā || 133 ||
[Analyze grammar]

nāgnirjajvāla ca tathā yathā''jyāhutibhiḥ purā |
mantrāḥ kuṇṭhitasāmarthyāstatkṣaṇādeva cā'bhavan || 134 ||
[Analyze grammar]

mahājhanjhānilaḥ prāptaḥ parvatāndolanakṣamaḥ |
makhamaṇḍapabhūstena kṣaṇataḥ sthapuṭīkṛtā || 135 ||
[Analyze grammar]

akāṇḍataḍidāpāto jāto'bhūdbhūprakampanaḥ |
divaścolkāḥ prapatitāḥ piśācā nṛtyamādadhuḥ || 136 ||
[Analyze grammar]

āpatadgradhrairupari gagane maṇḍalāyitam |
tatra purastādaśivaṃ śivāḥ krūramarāriṣuḥ || 137 ||
[Analyze grammar]

meghā rudhiravarṣābhistatrāhuścātyamaṃgalam |
nirghātaniḥsvano bhūmerutthito hṛtprakampanaḥ || 138 ||
[Analyze grammar]

divyāyudhāni ca mitho yuddhyanti smā'tibhīṣaṇam |
havanīyaṃ mahādravyaṃ dūṣitaṃ kroṣṭṛbhiḥ śvabhiḥ || 139 ||
[Analyze grammar]

satyāḥ prāṇanirodhāśca sarvarodhena tattadā |
śmaśānavāṭavajjātaṃ niṣkriyaṃ makhabhūtalam || 140 ||
[Analyze grammar]

yadyatrā'bhūcca vinyastaṃ tattatraiva vyavasthitam |
citranyastamivā''sīśca prāṇarodhabalāttathā || 141 ||
[Analyze grammar]

sujaḍā iva saṃjātāstadā cakradharādayaḥ |
devī prāṇaṃ bahirnītvā śamayāmāsa bhīṣikām || 142 ||
[Analyze grammar]

camatkāro darśito'yaṃ devyā tathāpi dakṣarāṭ |
śaṃkarā''hvānavacanaṃ novāca mānanaṣṭadhīḥ || 143 ||
[Analyze grammar]

maunībhūtā satī smṛtvā śaṃbhuṃ svapatimādarāt |
pṛthvyāṃ punaḥ sā sahasā niṣasāda praśāntadhīḥ || 144 ||
[Analyze grammar]

jalamācamya vidhivat saṃvṛtā vāsasā śuciḥ |
dṛṅnimīlya patiṃ smṛtvā yogarītimupādade || 145 ||
[Analyze grammar]

kṛtvā samāne hyanilau prāṇāpānau tathā punaḥ |
utthāpyodānasamānau nābhicakrātparaṃ gatā || 146 ||
[Analyze grammar]

hṛdisthāpyorasi nītvā nītvā kaṇṭhād bhruvoḥ satī |
madhyamānīya dyurandhraṃ sā jagāma tvarānvitā || 147 ||
[Analyze grammar]

agnimutpādayāmāsa brahmarandhrasthitā satī |
brahmarandhrāgninā deho jājvalyamāna eva vai || 148 ||
[Analyze grammar]

ākāśamutthito vyomnā cāgnikuṇḍe hyavātarat |
bhasmasādabhavat kuṇḍe satī samājagocarā || 149 ||
[Analyze grammar]

tatpaśyatāṃ ca khe bhūmau hāhākāro vyavartata |
hāhābhūcca jagatsarvaṃ bhītā viṣṇusurādayaḥ || 150 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satyā vyomnā svasṛvimānāvalokanam dakṣayajñe gamanāya śaṃbhorājñā kailāse nāradāgamanaṃ yajñāddadhīcinirgamaḥ |
yajñe satī gamanaṃ śaṃkarā''sanā'darśanaṃsatīdakṣavākyāni satīdehatyāgaityādinirūpaṇanāmā paṃcasaptatyadhikaśatatamo'dhyāyaḥ || 175 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 175

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: