Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 173 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi himādrau tu tayorviharatostadā |
kāmasmṛtyā kāmadevaḥ praviṣṭastatra sannidhau || 1 ||
[Analyze grammar]

tasminpraviṣṭe śaṃbhau ca satyāṃ ca kāmanā śubhā |
samabhavattadā śaṃbhorbhāvaṃ vijñāya sarvathā || 2 ||
[Analyze grammar]

vasantaḥ svasya kartavyaṃ samārebhe harāntike |
mandasugandhaśaityāḍhyo vavau ca malayo marut || 3 ||
[Analyze grammar]

vṛkṣāśca puṣpitāḥ sarve latāśca puṣpitāstadā |
virejire palāśāśca kiṃśukaiḥ raktakomalaiḥ || 4 ||
[Analyze grammar]

kamalāni vicitrāṇi saraḥsvapi virejire |
padmapuṣpāḍhyapavano vavau tatra harāntike || 5 ||
[Analyze grammar]

nāgakeśarapuṣpāṇi svarṇavarṇasugandhibhiḥ |
manojñānyabhavaṃstatra śaṃkarasya mahātmanaḥ || 6 ||
[Analyze grammar]

sugandhagandhasaṃpṛktā nāgavallī ca mārutam |
satī śaṃkaranikaṭe prairayanmohakārakam || 7 ||
[Analyze grammar]

kokilāśca tadānīṃ susvaraṃ jagurmanoharam |
āmrāḥ praphullitāḥ patramaṃjarībhirbabhustadā || 8 ||
[Analyze grammar]

jalāni nirmalānyabhirejuśca phullakāśakāḥ |
jyotiścakrāṇi saṃrejurvāsantikaprabhādibhiḥ || 9 ||
[Analyze grammar]

kaumudyā saha raktāśca vibhāvaryo'bhavan priyāḥ |
śādvalāḥ supradeśāścā'bhavan kāmasukhapradāḥ || 10 ||
[Analyze grammar]

nadīṣu ca nikuṃjeṣu kandarīṣu sthalīṣu ca |
reme satyā samaṃ śaṃbhurvireje śaṃbhunā satī || 11 ||
[Analyze grammar]

ramayāmāsa deveśaṃ vividhābhistu kelibhiḥ |
harastu puṣpamālābhiḥ priyāṃ śṛṃgārayatyapi || 12 ||
[Analyze grammar]

kabarīkaraṇairaṃke svāpanaiścūmbanaistathā |
santoṣayati cālāpairhāsyavīkṣaṇamardanaiḥ || 12 ||
[Analyze grammar]

tadvaktraśaśyadharā'mṛtapānamattatāṃ gatā |
nānāvidhāsanasetumādideśa priyai tadā || 14 ||
[Analyze grammar]

satyā vaktrasugandhena saundaryeṇa ca narmaṇā |
premṇā ratyā subaddho'yaṃ śaṃkaraḥ saṃtutoṣa ha || 15 ||
[Analyze grammar]

ityevaṃ himavacchṛṅge ramayitvā satīṃ śivaḥ |
kailāsamagamat svasya nivāse śāntimāvahat || 16 ||
[Analyze grammar]

tāpakālo vyatītaśca yadā meghāgamo'bhavat |
satī prāha tadā śaṃbhuṃ śṛṇu me vacanaṃ priya || 17 ||
[Analyze grammar]

ghanāgamo'yaṃ samayo meghā varṣanti sarvadā |
pravānti vātā hṛdyaṃ kampayantyativeginaḥ || 18 ||
[Analyze grammar]

sthalyaḥ sarvatra saṃklinnāḥ kardamāḍhyā anāśrayā |
vṛkṣā vallyaḥ prabhinnāśca samārdrā jalasaṃbhṛtāḥ || 19 ||
[Analyze grammar]

meghānāṃ garjanā vidyudvilāsāḥ prabhavanti ca |
meghacchannau na dṛśyete sūryācandramasau divi || 20 ||
[Analyze grammar]

vātāhatā mahāvṛkṣāḥ patanti trāsadā bhuvi |
vyāghrāḥ siṃhā mahākrūrā viṣavantaśca dehinaḥ || 21 ||
[Analyze grammar]

bhramanti nirjane'raṇye śītoṣṇā'nilavahnayaḥ |
ete cānye duḥkhadāśca vighnā bhavanti sarvadā || 22 ||
[Analyze grammar]

tasmāt kvacinnivāsārthaṃ gṛhaṃ kāryaṃ tvayā'dhunā |
yatracchāyā sukhaśayyā pānabhojanavaibhavāḥ || 23 ||
[Analyze grammar]

rakṣituṃ ca bhaveyurvai śakyāḥ sāmayikāḥ sadā |
yadi virāmalābhāya saudhaṃ nāsti janasya tu || 24 ||
[Analyze grammar]

tadā ko dāravahane lābho'sti vanavāsinaḥ |
cakravākakapotādyā pakṣiṇo'pi nirāśrayāḥ || 25 ||
[Analyze grammar]

prāpte kāle prakurvanti gṛhāṇi vṛkṣakoṭare |
pipīlikāmūṣakādyāḥ kurvanti bhūgṛhāṇyapi || 26 ||
[Analyze grammar]

tasmādgārhasthyadharmasyāṃgabhūtā'patyarakṣaṇam |
gṛhe vai syānnirābādhaṃ sarvartusukhade dṛḍhe || 27 ||
[Analyze grammar]

anyāsāṃ madbhaginīnāṃ bhavanāni mahānti vai |
divyānyasaṃkhyasmṛddhīni vartante nāsti me gṛham || 28 ||
[Analyze grammar]

prathame gṛhaśūnyatvaṃ duḥkhaṃ saṃsārasāgare |
dvitīyaṃ dhānyahīnatvaṃ tṛtīyaṃ dhanaśūnyatā || 29 ||
[Analyze grammar]

caturthaṃ nirapatyatvaṃ mālinyaṃ paṃcamaṃ matam |
ṣaṣṭhaṃ rogakṛtamaitryaṃ saptamaṃ cā'gavādikam || 30 ||
[Analyze grammar]

aṣṭamaṃ ca gṛhe kleśaḥ siṃhavṛṣabhabhoginām |
etadduḥkhāṣṭakaṃ me'sti kiṃ gārhasthyena yoginaḥ || 31 ||
[Analyze grammar]

yogī syānna bhavedbhogī bhogī syāt kintu yogitā |
tasmādyogaphalaṃ duḥkhāṣṭakanāśe prayujyatām || 32 ||
[Analyze grammar]

paśyā'raṇye ca dāvāgnirbahudhā jāyate'tra vai |
prarohanti ca sasyāni nibīḍāni nivāsane || 33 ||
[Analyze grammar]

śyāmalā rājatā raktā viśadāstṛṇajātayaḥ |
āsanasthalabhūmau vai prarohanti prakardamāḥ || 34 ||
[Analyze grammar]

asamaśrīśca kuṭilā sthalī sevyā'tiduḥkhadāḥ |
nidrāyāṃ ratiyoge vā madhyarātrau bhayaṃkarāḥ || 35 ||
[Analyze grammar]

śabdāḥ śrūyanta ugrāśca kāryadhvaṃse'tiduḥkhadāḥ |
madhyāhne tūlbaṇastāpo varṣādhārāśca duḥkhadāḥ || 36 ||
[Analyze grammar]

paśya me pādayostīkṣṇakaṇṭakānāṃ ca śāśvatī |
kuṭikā saṃgatā tatra kaṇṭakāḥ santi kīdṛśāḥ || 37 ||
[Analyze grammar]

śarīre paśya me meghakarakāṇāṃ ca durnayam |
patitvā chādayantyeva śarīraṃ śaityaduḥkhadam || 38 ||
[Analyze grammar]

etasmin viṣame kāle nīḍaṃ kākāścakorakāḥ |
kurvanti tvāṃ vinā gehān kathaṃ śāntimavāpsyasi || 39 ||
[Analyze grammar]

mahatīvā'dya me bhītirmeghotthā jāyate hṛdi |
tato yatasva saudhārthaṃ mā ciraṃ vacanānmama || 40 ||
[Analyze grammar]

bhāryā rakṣyā vane stheyaṃ ratiḥ svādyā na bhojanam |
etatsarvaṃ vināśāya no sukhāya prajāyate || 41 ||
[Analyze grammar]

kailāse vā himādrau vā gaṃgātīre'thavā kṣitau |
yatra kvāpi vāsayogyaṃ bhavanaṃ kuru śaṃkara || 42 ||
[Analyze grammar]

prāghūṇikāḥ samāgatya śāntā bhaveyurāśrame |
dhanadhānyasmṛddhimati yathāpekṣaṃ tathā kuru || 43 ||
[Analyze grammar]

śrutvā satīvyāhṛtaṃ ca matvā manasi sārthakam |
śaṃbhuḥ prāha tadā devyai rañjayanmānasaṃ muhuḥ || 44 ||
[Analyze grammar]

vada devī yatra meghā gacchantyeva nahi kvacit |
tatra saudhaṃ kārayeyaṃ yadi te rocate śive || 45 ||
[Analyze grammar]

meghā nitambaparyantaṃ saṃcaranti mahīdhare |
merau vā tādṛśe śṛṃge kurve te yadi rocate || 46 ||
[Analyze grammar]

kailāsasya tathā devi nitambe prāyaśo ghanāḥ |
varṣāsvapi pracaranti kurve te tatra rocate || 47 ||
[Analyze grammar]

aruṇācalaśṛṃgai ca nitambe prāyaśo ghanāḥ |
saṃcaranti na gacchanti tata ūrdhvaṃ kadācana || 48 ||
[Analyze grammar]

saurāṣṭre raivate śaile svargaśṛṃge sutaijase |
yatra meghā nitambasthā na gacchantyuparīti vā || 49 ||
[Analyze grammar]

himālaye śivaśṛṃge meghā gacchanti naiva yat |
yatrāsti candrajaṃ śaityaṃ kurve saudhaṃ tu rocate || 50 ||
[Analyze grammar]

ityeteṣu girīndreṣu tvayā dṛṣṭeṣu prāgbhave |
manorucirbhavedyatra tamācakṣva drutaṃ hi me || 51 ||
[Analyze grammar]

yatra haime proccaśṛṃge siddhapatnyo vasanti vai |
tatra te yadi vāñchāsti kurve tatra mahālayam || 52 ||
[Analyze grammar]

svarṇaśṛṃge yatra devyo nivasanti sakautukāḥ |
tatra te yadi vāñcchā syāt kurve saudhaṃ suvarṇajam || 53 ||
[Analyze grammar]

āruṇe maṇikuṭṭe vā lokāloke'tha raivate |
nāgakanyā girikanyāḥ kinnaryaḥ phaṇikanyakāḥ || 54 ||
[Analyze grammar]

gāndharvyaścā'psaraso vidyādhryaḥ pravasanti ca |
yatra tatra ruciste'sti kurve svargopamaṃ gṛham || 61 ||
[Analyze grammar]

sarvāstāḥ satataṃ sevāṃ kariṣyanti tava priye |
anumodaiḥ sahayānaiḥ sahakrīḍādibhiḥ sadā || 56 ||
[Analyze grammar]

rūpaṃ tavedamatulaṃ vadanaṃ cāru vīkṣya tāḥ |
tava dāsyo bhaviṣyanti helayitvā nijaṃ vapuḥ || 57 ||
[Analyze grammar]

yadvā himālaye menā bahurūpaguṇānvitā |
tatra te sā manomodaṃ kariṣyatyatisevayā || 58 ||
[Analyze grammar]

girīṇāṃ kanyakā haime śikṣārthaṃ yānti nityadā |
tatra vai śikharaṃ ramyaṃ śivākhyaṃ yadi rocate || 59 ||
[Analyze grammar]

vicitraiḥ kokilālāpamodaiḥ kujagaṇāvṛtam |
sadā vasantaprabhavaṃ vastumicchasi kiṃ priye || 60 ||
[Analyze grammar]

nānājalasaroyuktaṃ sarojā'saṃkhyatākulam |
kalpavṛkṣā'mṛtavallīkāmadhenusamanvitam || 61 ||
[Analyze grammar]

praśāntaśvāpadagaṇaṃ yatisādhususevitam |
sphāṭikasvargahīrakarājatairupaśobhitam || 62 ||
[Analyze grammar]

mānasatālahaṃsā'śvavyomahastiniṣevitam |
hiraṇmayai ratnajālaiḥ paṃkajairmukulaiḥ sumaiḥ || 63 ||
[Analyze grammar]

nīlotpalādibhiḥ puṣpairmaṃjulaiḥ suniṣevitam |
kuṃkumaiḥ sarvagandhaiśca lasadgandhajalaistathā || 64 ||
[Analyze grammar]

śādvalaistaruṇaistuṅgairvaṃśavṛkṣaiḥ suśobhitam |
nṛtyadbhirvṛddhamayūrairguṃjadbhirbhramarādibhiḥ || 65 ||
[Analyze grammar]

sārasaiḥ kokilābhiśca madhurā''rāvibhiryutam |
gāyanaiḥ satataṃ teṣāṃ śabdāyamānamanvaham || 66 ||
[Analyze grammar]

sahelībhiḥ sadāyuktaṃ kāmoddīpanakārakam |
nūtnanūtnasakhīyukta vastumicchasi kiṃ priye || 67 ||
[Analyze grammar]

yadvā meroḥ suśikhare sārabhūte mahāśubhe |
saṃvihartuṃ sakhīyuktā sā'psarogaṇamaṇḍitā || 68 ||
[Analyze grammar]

samicchasi tatra rantuṃ kurve bhavanamuttamam |
nityaṃ śacī kariṣyati tava sevāṃ sahāyatām || 69 ||
[Analyze grammar]

jaleśasya kuberasyeśānasya ca yamasya ca |
agnernairṛtadevasya mārutasya parasya vā || 70 ||
[Analyze grammar]

purībhiḥ śobhite śṛṃge meroruccasurālaye |
śacīraṃbhāmenakādiraṃbhorugaṇasevite || 71 ||
[Analyze grammar]

tvamicchasi savihartuṃ kurve tatra mahālayam |
athavā mama kailāse parvatendre sadāśraye || 72 ||
[Analyze grammar]

sthānamicchasi kuberanagarīsannidhau śubham |
gaṃgājalakaṇairārdraṃ pūrṇacandrasamojjvalam || 73 ||
[Analyze grammar]

darīṣu sānuṣu droṇyāṃ brahmakanyā'bhiśobhitam |
nānāmṛgakṛtā''vāsaṃ padmākaraśatāvṛtam || 74 ||
[Analyze grammar]

merorapi viśeṣeṇa sadvastuguṇamaṇḍitam |
āvayoḥ sānukūlaṃ ca racaye tādṛśaṃ tadā || 75 ||
[Analyze grammar]

yatrā'styadhikavāsecchā samācakṣva drutaṃ mama |
gṛha svarṇamaṇiratnasampatpūrṇaṃ karomi vai || 76 ||
[Analyze grammar]

satyuvāca tadā śaṃbhuṃ himādrau vasituṃ sadā |
samīhe nacirāt tatra kuru saṃvāsamiṣṭadam || 77 ||
[Analyze grammar]

śrutvā śaṃbhuḥ satīṃ nītvā tuṃgaṃ śṛṃga yayau sadā |
siddhāṃganāgaṇayuktaṃ sarasīvanarājitam || 78 ||
[Analyze grammar]

vicitraiḥ kusumairvyāptaṃ naikadhāratnakarburam |
pakṣibhiryadagamyaṃ vai sphaṭikā'bhramayaṃ ca yat || 79 ||
[Analyze grammar]

vicitrapuṣpatatibhiḥ śādvalairdrabhiranvitam |
praphullataruśākhāgra guṃjadbhramaraghoṣitam || 80 ||
[Analyze grammar]

paṃkeruhaiḥ praphullaiśca nīlotpalacayairyutama |
svargīyasārasahaṃsaśukamenābhisevitam || 81 ||
[Analyze grammar]

turaṃgavadanaiḥ siddhairapsarobhiśca sevitam |
vidyādharībhirdevībhiḥ kinnarībhirvihāritam || 82 ||
[Analyze grammar]

purandhrībhiḥ pārvatībhiḥ kanyābhirabhisaṃgatam |
viṇāvipañcītantrikāmṛdaṃgapaṭahasvanaḥ || 83 ||
[Analyze grammar]

nṛtyadbhirapsarobhiśca kṛtakautukaśobhitam |
devikābhidīrghikābhirgandhibhiḥ susamāvṛtam || 84 ||
[Analyze grammar]

praphullapuṣpavallīnāṃ sukuṃjairupaśobhitam |
himālayapurā'bhyarṇe kuberapurasannidhau || 85 ||
[Analyze grammar]

ramyaṃ viśālaśikharaṃ svargatulyamanoharam |
śivaśṛṃgaṃ haro gatvā dākṣāyaṇyā samaṃ mudā || 86 ||
[Analyze grammar]

ciraṃ reme kṛtasaudhaḥ kṛtakailāsanāmake |
saprākāre mahāśāle kailāsanagare nave || 87 ||
[Analyze grammar]

viśvakarmāṇamāhūya kārayāmāsa satpuram |
kailāsanāmakaṃ yatra bhavanāni cakāsire || 88 ||
[Analyze grammar]

svarṇaratnamaṇinaddhabhittimanti dṛḍhāni ca |
śayyāsthānāni ramyāṇi snānasthānāni santi ca || 89 ||
[Analyze grammar]

śītoṣṇajalakuṇḍāśca vāpyo miṣṭodakāstathā |
mahānasāni ramyāṇi vahniśālāstathā śubhāḥ || 90 ||
[Analyze grammar]

bhakṣyabhojyādisāmagrīrakṣāsthānāni santi ca |
śṛṃgārakāryasusthalyo hāsyavinodamaṇḍapāḥ || 91 ||
[Analyze grammar]

hāvabhāvavilāsārthaṃ guptaharmyāṇi santi ca |
prāghūṇikanivāsārthaṃ gṛhāṇi sumahānti ca || 92 ||
[Analyze grammar]

nidrāvirāmamañcāḍhyaśayyāgṛhāṇi santi ca |
preṃkhādolādisaṃrājadvitardībhūmikottamāḥ || 93 ||
[Analyze grammar]

glahadyūtādiraṅgāni samājaraṃgamaṇḍapāḥ |
catuṣkyaścodakuṃbhyaścā'ṭṭālikāḥ santi sarvaśaḥ || 94 ||
[Analyze grammar]

udyānāśca gṛhodyānā gṛhayānāni vaidyutāḥ |
pradīpāḥ śrāvayantrāṇi dṛśyayantrāṇi santi ca || 95 ||
[Analyze grammar]

vastrāṇi lakṣaśo naikajātīyāni kṛtāni vai |
pātrāṇi svārṇaraupyāṇi vibhūṣā rātnapauraṭāḥ || 96 ||
[Analyze grammar]

veśāstathopaveśāśca kapāṭaguptasaṃgrahāḥ |
vāyuvyajanayantrāṇi kāmasaṃgītaśālikāḥ || 97 ||
[Analyze grammar]

manoraṃjanamārgāśca bahudṛśyā''paṇāstathā |
koṭilakṣā'yutagaṇanivāsāḥ sadgṛhottamāḥ || 98 ||
[Analyze grammar]

vāṭikāśca vihārāśca rājadhānyaḥ śubhāḥ kṛtāḥ |
yatrā'mṛtarasā divyāḥ santi brahmarasāstathā || 99 ||
[Analyze grammar]

kāmottejakapānādyāḥ sadrasāḥ santi yatra vai |
navayauvanapuṣṭyāpādakavallyoṣadhisthalam || 100 ||
[Analyze grammar]

kāmadhenunivāsāśca rasaśālāstathā śubhāḥ |
vṛṣabhasiṃhagaruḍagajāśva vāhanāni ca || 101 ||
[Analyze grammar]

kṛtāni kāritāni vai kanyāśikṣāgṛhāṇi ca |
etādṛśo navastatra kailāso nagarottamaḥ || 102 ||
[Analyze grammar]

kāritaṃ śaṃbhunā viśvakarmadvārā mahottamaḥ |
yasyāgre lokapālānāṃ sodhāḥ kṣudrāstadā'bhavan || 103 ||
[Analyze grammar]

dakṣagṛhācchataguṇasmṛddhiyuktāṃ purīṃ nijām |
vilokya vīkṣya saṃlokya satī jaharṣa sā muhuḥ || 104 ||
[Analyze grammar]

yadyacca kalpyate vastu tattat tatropatiṣṭhate |
na nyūnaṃ vartate kiñcit brahmaviṣṇusurāditaḥ || 105 ||
[Analyze grammar]

rājādhirājasallakṣmyā sevyate satīśaṃkarau |
rājete rājarājeśasampattyā chatracāmaraiḥ || 106 ||
[Analyze grammar]

vimānavaramāruhya kvacidyātaḥ sthalāntaram |
mervādāvantarīkṣe ca svargādau saṃvihṛtya ca || 107 ||
[Analyze grammar]

gatvā gatvā punarnūtne kailāsai'bhyetya rematuḥ |
satīśau caivamānaṃdaṃ gārhasthyamanucakratuḥ || 108 ||
[Analyze grammar]

evaṃ śrīśaṃkarasukhaṃ satyapaśyatsma sarvadā |
śrīśaṃbhurapi sarvatra samadrākṣīt satīsukham || 109 ||
[Analyze grammar]

evamanyonyasaṃsargādanurāgamahīruham |
vardhayāmāsatuḥ satīśivau bhāvā'mbusecanaiḥ || 110 ||
[Analyze grammar]

satī tatraikadā śaṃbhuṃ papraccha vismitānanā |
vairāgyavṛttimāpannā santuṣṭā sukhabhogataḥ || 111 ||
[Analyze grammar]

devadeva mahādeva kṛpāṃ kuru mamopari |
tvaṃ parabrahmatādātmyabhāvā''panno'guṇaḥ paraḥ || 112 ||
[Analyze grammar]

dhanyā'haṃ te priyā jātā jātastvaṃ me patiḥ prabhuḥ |
jñātumicchāmi deveśa tattvaṃ yena bhavaṃ taret || 113 ||
[Analyze grammar]

yatkṛtvā viṣayī jīvo'vaśyaṃ vrajetparaṃ padam |
ākarṇya tat śivo'vocat satījñānārthamatra yat || 114 ||
[Analyze grammar]

śṛṇu priye pravakṣyāmi tattvaṃ mukto bhaved yataḥ |
paratattvaṃ vijānīhi hariṃ nārāyaṇaṃ sadā || 115 ||
[Analyze grammar]

durlabhaṃ tasya vijñānaṃ tajjñātā viralaḥ priye |
nārāyaṇasya dāso'haṃ brahmaṇaḥ paramātmanaḥ || 116 ||
[Analyze grammar]

nārāyaṇasya bhaktiśca bhuktimuktiphalapradā |
smaryase prāgbhave devi naranārāyaṇāśrame || 117 ||
[Analyze grammar]

gatvā'rhaṃ vaiṣṇavo jātastatastvaṃ vaiṣṇavī kṛtā |
golokādvaiṣṇavaścāhaṃ punarbhāvī ca vaiṣṇavaḥ || 118 ||
[Analyze grammar]

tvayā bhāvyaṃ ca vaiṣṇavyā brahmabhaktyā mama gṛhe |
brahmadhāmni sthitasyā'sya nārāyaṇasya sarvathā || 119 ||
[Analyze grammar]

smṛtirvijñānamevārādhanopāstiśca sarvadā |
mananaṃ cātha bhaktiśca premaseveti caikatā || 120 ||
[Analyze grammar]

tayā vai prāpyate nārāyaṇo nānyena kenacit |
sulabhā tatprasādātmā navadhā'tra prakīrtitā || 121 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ caiva smaraṇaṃ sevanaṃ sadā |
dāsyaṃ tathā'rcanaṃ devi vandanaṃ śrīharestathā || 122 ||
[Analyze grammar]

sakhyamātmaniveditvaṃ navāṃgāni ca tāni vai |
kathādernityasammānaṃ kurvandehādibhirhareḥ || 123 ||
[Analyze grammar]

tadarthapānaṃ sthairyeṇa yattacchravaṇamucyate |
śrutvā tadarthamananaṃ kartavyaṃ phaladaṃ hi tat || 124 ||
[Analyze grammar]

hṛdaye śrīharerjanmakarmāṇi cintayanmuhuḥ |
prītyoccoccāraṇaṃ teṣāmetatkīrtanamucyate || 125 ||
[Analyze grammar]

vyāpakaṃ śrīhariṃ jñātvā sa vai sarvatra sarvadā |
smaryate yena manasā smaraṇaṃ tadudāhṛtam || 126 ||
[Analyze grammar]

sarvathā jāgrati svapne vastubhiḥ svasya supriyaiḥ |
paricaryā tu yā tasya sevanaṃ tadudāhṛtam || 127 ||
[Analyze grammar]

sadā'nukūlabhāvena hṛdayāmṛtabhogataḥ |
hareḥ priyaṃ yathā vṛttyaṃ tadvai dāsyamudāhṛtam || 128 ||
[Analyze grammar]

sadā smṛddhyānukūlyena vidhinā paramātmane |
arpaṇaṃ ṣoḍaśānāṃ vai pādyādīnāṃ tadarcanam || 129 ||
[Analyze grammar]

nāmoccāraṇadhyānābhyāṃ manasā vacasā tathā |
yadaṣṭāṃgena bhūsparśā daṇḍavat vandanaṃ hi tat || 130 ||
[Analyze grammar]

maṃgalā'maṃgalaṃ yadyat karoti śrīharirhi me |
sarvaṃ tanmaṃgalāyeti viśvāsaḥ sakhyamucyate || 131 ||
[Analyze grammar]

kṛtvā dehādikaṃ tasya prītyai sarvaṃ tadarpaṇam |
nirvāhāya svaśūnyatvaṃ harāvātmaniveditā || 132 ||
[Analyze grammar]

navāṃgāni harerbhakterbhuktimuktipradāni ca |
mama priyāṇi cātīva vijñānotpādakāni ca || 133 ||
[Analyze grammar]

upāṃgāni ca tadbhakterbahūni santi me priye |
tulasīsevanādīni mandiramārjanāni ca || 134 ||
[Analyze grammar]

devālayaprarakṣādi samūhyāni vicārataḥ |
iti sāṃgopāgabhaktirhareḥ sarvottamā priye || 135 ||
[Analyze grammar]

jñānavairāgyajananī muktidāsī virājate |
trailokye bhaktisadṛśaḥ panthā nāsti sukhāvahaḥ || 136 ||
[Analyze grammar]

bhaktimato janasya śrīhariścāsti sahāyakṛt |
bhaktitattvaṃ paratattvaprāpakaṃ tattvameva tat || 137 ||
[Analyze grammar]

sā ca bhaktiḥ punardvedhā saguṇā nirguṇā tathā |
phalecchayā kṛtā sarvā saguṇā parikathyate || 138 ||
[Analyze grammar]

phalecchārahitā saiva nirguṇā bhaktirucyate |
sā ca bhaktiḥ punardvedhā vaidhī svābhāvikī tathā || 139 ||
[Analyze grammar]

prasahya vidhinā kāryā vaidhī sā tvājñayā kṛtā |
svabhāvenaiva kāryā yā svābhāvikī tu sā matā || 140 ||
[Analyze grammar]

sā ca bhaktiḥ punadvaidhā parā cā'thā'parā tathā |
parā sādhyaharirūpā'parā sādhanarūpiṇī || 141 ||
[Analyze grammar]

naiṣṭhikyanaiṣṭhikī dvedhā ṣaḍvidhā naiṣṭhikī matā |
viśvāso varaṇaṃ nyāsaḥ kārpaṇyaṃ ca sthirā matiḥ || 142 ||
[Analyze grammar]

ānukūlyasahakṛtaprātikūlyavivarjanam |
ṣaḍvidhā naiṣṭhikī bhaktiranaiṣṭhikyekadhā matā || 143 ||
[Analyze grammar]

svārthamātrakṛtā bhaktiranaiṣṭhikī prakīrtitā |
vihitā'vihitā sā'tha dvedhā''jñā vihitā matā || 144 ||
[Analyze grammar]

anājñā cā'vihitoktā punarmadhyottamā'vamā |
tredhā tatra taratamairbhāvairbhavatyanekadhā || 145 ||
[Analyze grammar]

harernāmajapasāmyaṃ nānye bhavati kutracit |
harirityarthakaṃ brahma vyāharaṃśca hariṃ smaran || 146 ||
[Analyze grammar]

yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim |
bhaktyā tuṣyati lokaśca bhaktyā tuṣyati vai hariḥ || 147 ||
[Analyze grammar]

śṛṇu devi mayā pūrve kalpe nārāyaṇopari |
yugaṣaṣṭisahasrāṇi tapastaptaṃ suduścaram || 148 ||
[Analyze grammar]

tadā nārāyaṇaḥ sākṣādabhūnme dṛṣṭigocaraḥ |
atīva kamanīyāṃgaḥ kiśoraḥ śyāmasundaraḥ || 149 ||
[Analyze grammar]

rūpānurūpāvayavaḥ suprasannamanoharaḥ |
dṛṣṭvā hariṃ tādṛśaṃ me netre tṛptiṃ na vai gate || 150 ||
[Analyze grammar]

paśyannimeṣarahito'bhavaṃ tṛpto na vai ciram |
tadā māṃ bhagavānprāha kiṃ śaṃbho naiva tṛpyasi || 151 ||
[Analyze grammar]

gacchāmyahaṃ svakaṃ dhāma varaṃ vṛṇu yathepsitam |
tava bhaktyā ca tapasā prasanno'smi ca mā ciram || 152 ||
[Analyze grammar]

tadā mayā'rthitaṃ nārāyaṇāt śṛṇu priye mama |
tavopabhogyaṃ yatsyāttanna me bhogyaṃ bhavettu prāk || 153 ||
[Analyze grammar]

tava prasādasarvasvaṃ mama bhogyaṃ mataṃ prabho |
tava dāsyaṃ sadā me syādātmaniveditā'pi ca || 154 ||
[Analyze grammar]

anyāpi vividhā bhaktistavaiva me'stu mokṣadā |
mastake me jaṭā nityā tapasyābodhikā'stu vai || 155 ||
[Analyze grammar]

śarīre me citābhasma vairāgyabodhikā'stu vai |
samatā candane paṃke loṣṭhe ratne maṇīśvare || 156 ||
[Analyze grammar]

sadāstu mukuṭādyā na bhūṣā dhāryā mayā prabho |
tatra sarpā mayā dhāryā garuḍadveṣiṇo hare || 157 ||
[Analyze grammar]

vāhanaṃ tu vṛṣo golokāt kṛṣṇārpita eva me |
pārijātādikaṃ puṣpaṃ sugandhi candanādikam || 158 ||
[Analyze grammar]

tava yogyaṃ bhavettatra me bhāgaḥ kvāpi mā bhavet |
dhattūre'stu sadā prītirbilvapatrānudhāraṇe || 159 ||
[Analyze grammar]

gandhahīneṣu puṣpeṣu prītirme'stu virāgataḥ |
vastraveśe mā'stu rāgo'stu gajavyāghracarmaṇoḥ || 160 ||
[Analyze grammar]

dityatalpe divyabhoge mā'stu prītiḥ kadācana |
śmaśāne'stu sadā vāso janatāyāṃ na me kvacit || 161 ||
[Analyze grammar]

śmaśāne vighnaśūnye me dhyānaṃ tava sadā bhavet |
jñānaṃ te śrīhare nityaṃ guṇatrayavināśakam || 162 ||
[Analyze grammar]

triśūlarūpaṃ me syācca vairāgyaṃ bhasmarūpakam |
dharmo me vṛṣarūpaḥ syādbhaktirme yogitā tvayi || 163 ||
[Analyze grammar]

kaṇṭhahāraśca te bhaktivirodhiśirasāṃ kṛtaḥ |
bhūṣāmālāśca te'yogyarudrākṣa phalakalpitāḥ || 164 ||
[Analyze grammar]

mā'stu vṛndādivṛkṣāṇāṃ bhogyaṃ te mā'stu matkṛte |
lakṣmīrdevī mama mā'stu kintvalakṣmīrmamā'stu vai || 165 ||
[Analyze grammar]

miṣṭaṃ peyaṃ hareryatsyāt tanme mā'stu kadācana |
mamā'stu viṣadhattūragaṃjābhaṃgādikaṃ sadā || 166 ||
[Analyze grammar]

ityevaṃ tu mayā sarvaṃ tapaḥkāle prapārthitam |
hariṇā ca pradattaṃ tadvaradānaṃ śubhāya me || 167 ||
[Analyze grammar]

prabhaktānāṃ praśikṣārthaṃ dāsabhaktyabhivyaṃjakam |
asurāṇāṃ vimohārthaṃ rakṣitaṃ tu tadājñayā || 168 ||
[Analyze grammar]

tasmāt sati tvayā dāsye harervṛttyaṃ na cā'nyathā |
śṛṇu cānyāṃ kathāṃ śreṣṭhāṃ hareḥ prasādagarbhitām || 169 ||
[Analyze grammar]

sanatkumāro vaikuṇṭhamekadā tu jagāma ha |
dadarśa bhuktavantaṃ ca hariṃ nārāyaṇaṃ muniḥ || 170 ||
[Analyze grammar]

tuṣṭāva gūḍhaiḥ stotraiśca praṇamya bhaktipūrvakam |
avaśeṣaṃ dadau tasmai santuṣṭo bhaktavatsalaḥ || 171 ||
[Analyze grammar]

tatraiva kiṃcittenaiva bhuktaṃ śeṣaṃ ca yaddhṛtam |
tadvai rarakṣa bandhūnāṃ bhakṣaṇārthaṃ ca durlabham || 172 ||
[Analyze grammar]

tasmādapi ca kiṃcicca siddhāśramasthitāya me |
dattavān sa munistacca bhuktaṃ sarvaṃ mayā''darāt || 173 ||
[Analyze grammar]

bhuktvā'haṃ durlabhaṃ hareḥ prasādaṃ nṛtyamācaram |
pulakāṃkitasarvāṃgaḥ sāśrunetro'bhavaṃ mudā || 174 ||
[Analyze grammar]

śrīharerguṇagānaṃ ca tālamānena susvaram |
rāgabhedaikatānena bhaktyā cā'karavaṃ tadā || 175 ||
[Analyze grammar]

papāta ḍamarurhastācchṛṃgaṃ ca vyāghracarma ca |
svayaṃ nipatya paścācca rudanmūrchāṃ gato'pyaham || 176 ||
[Analyze grammar]

atīva kamanīyaṃ śrīhareḥ rūpaṃ manoharam |
hṛdaye mūrchitastatra dhyāyāmi tāvadeva ha || 177 ||
[Analyze grammar]

tadantare ca durgā tvaṃ mudā''jagāma bhāminī |
ahamutthāya mūrchāto yāvattiṣṭhāmi bhāmini || 178 ||
[Analyze grammar]

tāvanmūrchākaraṃ tatra kāraṇaṃ pṛṣṭameva me |
mayā tubhyaṃ tu kathitaṃ prasādalābha eva yat || 179 ||
[Analyze grammar]

jñātvā tvaṃ kupitā devi proktavatī ca māṃ tadā |
tvaṃ poṣṭā jagatāṃ pātā mamaiva ca viśeṣataḥ || 180 ||
[Analyze grammar]

vaktā caturṇāṃ vedānāṃ dātā ca sarvasampadām |
tvaṃ cetkaroṣi durnītiṃ ko dharmaṃ rakṣayiṣyati || 181 ||
[Analyze grammar]

sadā te paripālyā'haṃ poṣyā bhaktā ca kiṃkarī |
vaṃcitā karmadoṣeṇa hareḥ prasādabhakṣaṇe || 182 ||
[Analyze grammar]

kiṃcicchuddhaṃ hiraṇyena kiṃcicchuddhaṃ ca vāyunā |
kiṃcitprakṣālanenaiva sarvaṃ viṣṇornivedanāt || 183 ||
[Analyze grammar]

viṣṇorniveditā'nnena yaṣṭavyāḥ sarvadevatāḥ |
pitaro'tithayaścaivamiti vedeṣu niścitam || 184 ||
[Analyze grammar]

anivedyamabhakṣyaṃ ca naivedyaṃ bhakṣyameva hi |
evamaśnāti yo bhaktyā pārṣadapravaro bhavet || 185 ||
[Analyze grammar]

amṛtaṃ sarvavastūnāmiṣṭasāraṃ sudurlabham |
viṣṇorniveditānnasya kalāṃ nā'rhati ṣoḍaśīm || 186 ||
[Analyze grammar]

hantyakālikamṛtyuṃ tadamṛtaṃ mūḍharaṃjanam |
naivedyaṃ ca harereva haritulyaṃ karotyaho || 187 ||
[Analyze grammar]

yadṛcchayā tannaivedyaṃ yo bhuṃkte sādhusaṃgataḥ |
ṣaṣṭivarṣasahasrāṇāṃ prāpnoti tapasaḥ phalam || 188 ||
[Analyze grammar]

yo nivedya hariṃ bhuṃkte bhaktyā bhaktaśca nityaśaḥ |
sa paṃktipāvano bodhyaḥ sa harestejasā samaḥ || 189 ||
[Analyze grammar]

nā'haṃ vedavidhātryasmi kimahaṃ vaktumīśvarī |
suciraṃ tu tapastaptvā mayā labdhastvamīśvaraḥ || 190 ||
[Analyze grammar]

tvayā viṣṇoḥ prasādena vaṃcitā'haṃ kathaṃ prabho |
ityabhidhāya durgā tvaṃ rodanaṃ kṛtavatyasi || 191 ||
[Analyze grammar]

tato'haṃ tvāṃ parapremṇā kṛtvā vakṣasi sādaram |
kareṇa cakṣuṣornīraṃ saṃmṛjyā'bodhayaṃ muhuḥ || 192 ||
[Analyze grammar]

parituṣṭā tadā tvaṃ māṃ bhartāramuktavatyasi |
kalevaraṃ ca tyakṣyāmi naivedyena vinā hareḥ || 193 ||
[Analyze grammar]

bibharmi dehaṃ satataṃ tava saubhāgyavardhanam |
kathaṃ vahāmi saubhāgyarahitaṃ tu kalevaram || 194 ||
[Analyze grammar]

apūrvaṃ harinaivedyaṃ janmamṛtyujarāharam |
mahyaṃ dattaṃ na vai yasmātpaśya dehaṃ tyajāmyaham || 195 ||
[Analyze grammar]

ityuktvā tvaṃ mahādevi dehaṃ tyaktuṃ samudyatā |
tadā mayā stutā tvaṃ vai mahādevi sthirā bhava || 196 ||
[Analyze grammar]

mamā'parādhamakhilaṃ kṣantumarhasi sundari |
māṃ bhṛtyaṃ tapasā krītaṃ kṛpāṃ kuru mamopari || 197 ||
[Analyze grammar]

icchaiva śrīhareḥ sākṣānnā'haṃ dātumapi kṣamaḥ |
śrutvaivaṃ śrīharericchāṃ durgā tuṣṭā babhūva sā || 198 ||
[Analyze grammar]

tato jagāma tūrṇaṃ svarṇadīṃ snānārthamityatha |
snātvā sampūjya bhaktyā ca kṛtvā pakvānnamityatha || 199 ||
[Analyze grammar]

naivedye me'rpitavatī tadā nārāyaṇo'pyaham |
gatvā sarvamahaṃ bhuktvā tasyai datvā'bhivāñchitam || 200 ||
[Analyze grammar]

ājagāma ca vaikuṇṭhaṃ lakṣmi prasādameva tam |
bhartre datvā ca śeṣaṃ yad durgā bhuktavatī ca tat || 201 ||
[Analyze grammar]

evaṃ śivāśivau bhaktau prāgbhavīyau hi vaiṣṇavau |
vartete sarvadā magnau yanmūrtau yoginau parau || 202 ||
[Analyze grammar]

na saṃvasāmi goloke vaikuṇṭhe tava vakṣasi |
sadā śivasya hṛdaye nibaddho bhaktipāśataḥ || 203 ||
[Analyze grammar]

svarasiddhaṃ sutānena pañcavaktreṇa śaṃkaraḥ |
śaśvadgāyati madgāthāṃ tenā'haṃ taddhṛdi sthitaḥ || 204 ||
[Analyze grammar]

mama bhaktiṃ ca dāsyaṃ ca muktiṃ ca sarvasampadaḥ |
mayyevāyaṃ sarvasiddhīḥ samarpayati śaṃkaraḥ || 205 ||
[Analyze grammar]

pañcavaktre mannāma yo hi gāyatyaharniśam |
madrūpaṃ dhyāyati śaśvanna bhaktaḥ śaṃkarātparaḥ || 206 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satīśivayorhimācale vihāraḥ gṛhanirmāṇārthaṃ satīprārthanāgṛhayogyaparvatādināmāni himālaye kailāsapurīnirmāṇaṃ satīkṛtasaṃsārataraṇapraśraḥ śivoktaharinavadhābhaktiḥ śivakṛtapūrvakalpīyatapasā haridarśanaṃ haribhogyaṃ śivasyā'bhogya |
mitidhattūrabhasmādidhāraṇaṃ pārvatyoktaharinaivedyamahimetyādinirūpaṇanāmā trisaptatyadhikaśatatamo'dhyāyaḥ || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 173

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: