Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 172 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ me priye lakṣmi priyārthaṃ śaṃbhurutsukaḥ |
gantu dakṣagṛhaṃ cintāṃ cakārodbuddhabhāvanaḥ || 1 ||
[Analyze grammar]

atho satī punaḥ śuklapakṣe'ṣṭamyāmupoṣitā |
āśvine pūjayāmāsa ṣoḍaśārthaiśca śaṃkaram || 2 ||
[Analyze grammar]

itthaṃ nandāvrate pūrṇe navamyāṃ divase haraḥ |
sarvāṃgasundaro devaḥ pratyakṣamabhavacchivaḥ || 3 ||
[Analyze grammar]

gauravarṇaḥ paṃcavaktrastrinetraścandraśekharaḥ |
prasannātmā nīlakaṇṭhaścaturbāhuḥ savāsukiḥ || 4 ||
[Analyze grammar]

triśūlarudrākṣavarakamalabhasmaśobhitaḥ |
gaṃgayā śobhitajaṭaḥ sarvāṃgasvarṇasannibhaḥ || 5 ||
[Analyze grammar]

mahālāvaṇyasaundaryasaukumāryaśarīrakaḥ |
koṭikāmātikāntaśca koṭicandrasamānanaḥ || 6 ||
[Analyze grammar]

udbhinnayauvanākrāntaḥ sarvathā strīmanoharaḥ |
pratyakṣaṃ śaṃkaraṃ dṛṣṭvā satī matvā svakaṃ dhanam || 7 ||
[Analyze grammar]

atīva hṛdi saṃhṛṣṭā sulajjāvanatānanā |
vavande caraṇau śaṃbhoścakṣurbhyāmapibanmukham || 8 ||
[Analyze grammar]

manasā'rpitasarvasvā'manyata svāṃ mahodayām |
tato harastu bhāryārthamicchannapi manaḥpriyām || 9 ||
[Analyze grammar]

satyāḥ hṛdayabhāvotthāṃ prītiṃ vettaṃ tu śāśvatīm |
śrotuṃ priyāṇi vākyāni satīṃ prāha kṛtavratām || 10 ||
[Analyze grammar]

surūpāṃ subhagāṃ svarṇavarṇāṃ prāptālpayauvanām |
svārpitāṃ ca svakāṃ patnīṃ kṣaṇaṃ dṛṣṭvā mumoha ca || 11 ||
[Analyze grammar]

jagāda suvrate kanye prīto'smyanena dakṣaje |
nandāvratena saṃdāsye varaṃ varaya cepsitam || 12 ||
[Analyze grammar]

tadā satī trapāyuktā'bhavatpremapariplutā |
yajñopavītaṃ saṃgṛhya hṛtsthaṃ vaktuṃ śaśāka na || 13 ||
[Analyze grammar]

jñātvā hārdaṃ sadākāntaḥ prasanno'tīva śaṃkaraḥ |
varaṃ brūhi varaṃ brūhi varaṃ brṛhi punaḥ punaḥ || 14 ||
[Analyze grammar]

sāptapadīnamevā'tra maitryamicchan jagāda tām |
satī prāhavrataṃ prekṣya tapaḥ prekṣya vilokya hṛt || 15 ||
[Analyze grammar]

dṛṣṭvā'vasthāṃ prekṣya bhargacitraṃ yallikhitaṃ mayā |
jñātvopavītagrahaṇaṃ dūrācca bhavadāgamam || 16 ||
[Analyze grammar]

sāptapadīnaṃ yanmaitryaṃ varaṃ dehi yadicchasi |
tato vākyasyābhihārdamanuprāpya sphuṭaṃ haraḥ || 17 ||
[Analyze grammar]

gāha vākyaprapūrtyarthaṃdehi te'rdhāṃganātmakam |
kathaṃ na vākyaśeṣārthaṃ priye jñāpayasi drutam || 18 ||
[Analyze grammar]

dattaṃ maitryaṃ mama bhāryā bhaveti varadānakam |
prāpya śaṃbhorvaco miṣṭaṃ premamagnā'bhavat satī || 19 ||
[Analyze grammar]

tūṣṇīṃ tasthau ca muditā varaṃ prāpya manogatam |
satṛṣṇamānasā cāruhāsyayuktānanā satī || 20 ||
[Analyze grammar]

akaronnijabhāvāṃśca hāvānpremavivardhakān |
hāvabhāvavilāsāṃśca samāśritya tayorhṛdi || 21 ||
[Analyze grammar]

śṛṃgārapremarasaḥ saṃviveśā''śu tayostadā |
kā'pyabhikhyā prādurāsīllokalīlā'nukurvatoḥ || 22 ||
[Analyze grammar]

reje satī haraṃ prāpya candraṃ prāpyeva śarvarī |
sukhaṃ vakṣasi saṃśliṣya ciraṃ sparśaṃ vidhāya ca || 23 ||
[Analyze grammar]

satyuvāca haraṃ premṇā karau badhvā natānanā |
devadeva patideva vivāhavidhinā prabho || 24 ||
[Analyze grammar]

piturme gocarīkṛtya gṛhītvā yāhi māṃ vibho |
sāgrahaṃ tadvacaḥ śrutvā śaṃkaraḥ sarvaśaṃkaraḥ || 25 ||
[Analyze grammar]

tathāstviti pratibhāṣya nirīkṣya premataśca tām |
śanairbhāvīti matvā'sau kṣaṇaṃ cintāṃ jagāma saḥ || 26 ||
[Analyze grammar]

tāvat satī haraṃ natvā gṛhītvā''jñāṃ sasaṃbhramā |
śaṃkarāgamanaṃ mātre śaṃsituṃ satvaraṃ gatā || 27 ||
[Analyze grammar]

asiknī kanyayā proktaṃ viditvā satvaraṃ bahiḥ |
bhāvijāmātṛrūpaṃ saṃdraṣṭuṃ yāvatprayāti vai || 28 ||
[Analyze grammar]

tāvacchaṃbhuṃ manāk dṛṣṭvā sphaṭikojjvalavarṣmakam |
atīva mumude'siknī śaṃbhustvadṛśyatāṃ gataḥ || 29 ||
[Analyze grammar]

jāmātaraṃ sutāyogyaṃ dṛṣṭvā bhāvinamuttamam |
dhyātvā tameva hṛdaye paraṃ bhāgyamamanyata || 30 ||
[Analyze grammar]

haro'pi svīyakailāsaṃ gatvā praviśya cāśramam |
brahmāṇaṃ cintayāmāsa lokarītyanusārataḥ || 31 ||
[Analyze grammar]

brahmā tūrṇaṃ sarasvatyā sahitastatra cā''yayau |
dṛṣṭvā tu vedhasaṃ śaṃbhuḥ premabaddho hyuvāca tam || 32 ||
[Analyze grammar]

ahamārādhitaḥ satyā dakṣaputryā'tibhaktitaḥ |
tasyai varo mayā datto nandāvrataphalātmakaḥ || 33 ||
[Analyze grammar]

satyā'rthitaṃ patideva vivāhavidhinā prabho |
piturme gocarīkṛtya gṛhītvā yāhi māmiti || 34 ||
[Analyze grammar]

tathāstviti śanairbhāvi mayoktaṃ pratinirṇaye |
satī ca vartate māturagre'haṃ tvāgato'tra ca || 35 ||
[Analyze grammar]

tasmāt tvaṃ gaccha bhavanaṃ dakṣasya mama kāraṇāt |
dakṣaḥ kanyāṃ svakīyāṃ me yathā dadyāttathā kuru || 36 ||
[Analyze grammar]

brahmovāca haraṃ śaṃbho devānāṃ mama śārṅgiṇaḥ |
āgrahaḥ sarvathā so'sti devakāryaprasattaye || 37 ||
[Analyze grammar]

vivāhastvarayā te syāttathā kurmo vayaṃ drutam |
dakṣastubhyaṃ sutāṃ svāṃ ca svayameva pradāsyati || 38 ||
[Analyze grammar]

śīghraṃ yathā tathā taṃ ca pravakṣyāmi ca śaṃ kuru |
kailāse brahmaṇā śaṃbhorevaṃ vārtā pravartate || 39 ||
[Analyze grammar]

etasminnantare'siknī dakṣaṃ prāha satīvratam |
tapastaptvā varaṃ prāpya mano'bhilaṣitaṃ satī || 40 ||
[Analyze grammar]

śaṃkaradarśanaṃ labdhvā kṛtakṛtyā hyajāyata |
śrutvā dakṣaḥ satīṃ prāha putri sukhavatī bhava || 41 ||
[Analyze grammar]

dakṣe jijñāsite sarvaṃ samācakhyau satīvratam |
maheśvarādvaraprāptiṃ pāṇigrahaṇakāriṇīm || 42 ||
[Analyze grammar]

mātā pitā ca vṛttāntaṃ sarvaṃ śrutvā satīmukhāt |
ānandaṃ paramaṃ lebhe cakre ca paramotsavam || 43 ||
[Analyze grammar]

satī nandāvratasyā'nte lebhe śaṃbhoḥ pradarśanam |
tannimittaṃ vratapūrtau mahotsavamakārayat || 44 ||
[Analyze grammar]

dadau dānāni viprebhyo dravyaratnā'mbarāṇi ca |
anyebhyaścāndhadīnebhyo vīriṇyapi dadau dhanam || 45 ||
[Analyze grammar]

satī ca svavayasyābhyaḥ kanyābhyo bhojanaṃ dadau |
dhanavastra'bhyaṃjanādidravyāṇi ca dadau mudā || 46 ||
[Analyze grammar]

vīriṇī tā samāliṃgya svaputrīṃ siddhabhāvanām |
mūrdhnyupāghrāya muditā praśaśaṃsa muhurmuhuḥ || 47 ||
[Analyze grammar]

dakṣo'tha cintayāmāsā''gato'pi śaṃkaraḥ svayam |
pratinivṛtto me kanyāmagṛhītvā kathaṃ gataḥ || 48 ||
[Analyze grammar]

āgato'pi mahādevaḥ prasanno nirjagāma ha |
punarevaṃ kathaṃ so'pi sutā'rthe'trā''gamiṣyati || 49 ||
[Analyze grammar]

kena yogena deyeyaṃ svasutā śaṃbhave'dhunā |
prasthāpyo'tha mayā kāścicchaṃbhornikaṭamaṃjasā || 50 ||
[Analyze grammar]

yadi vaco na gṛhṇīyāt sarvaṃ me viphalaṃ bhavet |
yadvā me tanayā nandāvrataṃ kuryātpunastathā || 51 ||
[Analyze grammar]

śaṃbhurbhavatu madbhartetyevaṃ punaravāpnuyāt |
ityevaṃ kurvataścintāṃ dakṣasya purato'pyajaḥ || 52 ||
[Analyze grammar]

sarasvatyā sahitaścopasthito bhāvatastadā |
dakṣastaṃ pitaraṃ dṛṣṭvā praṇamyā'vanato'bhavat || 53 ||
[Analyze grammar]

dadāvāsanamagryaṃ cā'rhaṇāṃ cakretibhaktitaḥ |
papracchā''gamane hetuṃ snehaṃ kāryaṃ ca vā param || 54 ||
[Analyze grammar]

brahmovāca śṛṇu dakṣa yadarthamahamāgataḥ |
tava putryā tapastaptvā mahādevaṃ prasādya ca || 55 ||
[Analyze grammar]

labdho varaśca yastasya samayo'yamupasthitaḥ |
tadarthameva nirdhārya śaṃbhunā preṣito'smi vai || 56 ||
[Analyze grammar]

tato'trārthe ca yatkṛtya śreyastadavadhāraya |
varadānottaraṃ rudrastvatsutā hṛdye sthitām || 57 ||
[Analyze grammar]

dhyātvā smṛtvā punaścemāṃ na śarma labhateṃ'jasā |
kāmaṃ yo jītavān devaḥ sa vai kāmena vidhyate || 58 ||
[Analyze grammar]

satīṃ vicintayannāste vyākulaḥ prākṛto yathā |
prakṛtāṃ sārthakāṃ vāṇīṃ parityajya gaṇān kvacit || 59 ||
[Analyze grammar]

kva satīti janamadhye bhāṣate tvatsutā gṛṇan |
mayā tvayā ca kāmena kṛṣṇena ṛṣibhistathā || 60 ||
[Analyze grammar]

pūrvaṃ yadvāñcchitaṃ cāsīt siddhaṃ tadadhunā dhruvam |
tvatputryārādhitaḥ śaṃbhuḥ śaṃbhunā''rādhyate satī || 61 ||
[Analyze grammar]

tasmāddakṣa sutāṃ svīyāṃ śaṃbhvarthaṃ parikalpitām |
tasmai dehyavilambena kṛtakṛtyo bhavānbhavet || 62 ||
[Analyze grammar]

ahaṃ śaṃbhumānayiṣye nāradena tvadālayam |
satīṃ tasmai saṃprayaccha vivāhavidhinā suta || 63 ||
[Analyze grammar]

dakṣaḥ śrutvā piturvākyaṃ tatheti prāha harṣitaḥ |
brahmā satkāramādāya jagmivān śaṃkaragṛham || 64 ||
[Analyze grammar]

sa vīkṣya lokasṛṣṭāraṃ prasannamanasa haraḥ |
kāryasiddhiṃ viniścitya praṇanāma pitāmaham || 65 ||
[Analyze grammar]

papraccha kimakārṣīd vai dakṣaḥ satīkṛte iti |
brahmovāca tadā śaṃbhuṃ kāryaṃ siddhaṃ tavāsti hi || 66 ||
[Analyze grammar]

deyā putrī śaṃbhave'sti dakṣasya nirṇayo dhruvaḥ |
mama vākyasya mānyatvāt satyāścaiva tapobalāt || 67 ||
[Analyze grammar]

tvayā varapradānācca satī deyā'sti śaṃbhave |
śubhe lagne sumuhūrte samāgacchatu śaṃkaraḥ || 68 ||
[Analyze grammar]

tadā dāsyāmi tanayāṃ bhikṣārthaṃ śaṃbhave satīm |
ityuvāca sa māṃ dakṣastasmāttvaṃ gaccha tadgṛham || 69 ||
[Analyze grammar]

rudraḥ prāha tadā lokarītimāśritya vedhasam |
gamiṣyāmi tvayā sārdhaṃ nāradena ca tadgṛham || 70 ||
[Analyze grammar]

tasmāttvaṃ nāradaṃ caiva marīcyādīṃśca sanmunīn |
saṃsmara taiḥ samaṃ dakṣagṛhaṃ yāsyāmi śobhayā || 71 ||
[Analyze grammar]

ityādiṣṭaḥ parameṣṭhī sasmāra nāradādikān |
tataḥ samāgatāḥ sarve mānasāḥ paramarṣayaḥ || 72 ||
[Analyze grammar]

sastrīkāḥ sabandhuvargā devāśca pitarastathā |
viṣṇuḥ samāgatastatra lakṣmyāśca pārṣadaiḥ saha || 73 ||
[Analyze grammar]

śrīkṛṣṇo golokadhāmnaścāyāto rādhikāyutaḥ |
gopagopīgaṇairyukto dāsīlakṣasamanvitaḥ || 74 ||
[Analyze grammar]

vaikuṇṭhācca ramāyukto nārāyaṇaḥ samāgataḥ |
koṭivaiṣṇavapārṣadadāsadāsīsamanvitaḥ || 95 ||
[Analyze grammar]

indraśca varuṇo vāyuragniḥ kubera ityamī |
yamaḥ sūryaśca candraśca tathā'nyā gṛhadevatāḥ || 76 ||
[Analyze grammar]

ṛṣayo munayo viprāḥ sādhyaḥ sādhujanāstathā |
devyaścāpsarasaścānyā nartakyo gāyikāstathā || 77 ||
[Analyze grammar]

samājagmuḥ śaṃkarasya vāhinyāṃ kṛtakautukāḥ |
atha caitrasite pakṣe nakṣatre bhagadaivate || 78 ||
[Analyze grammar]

trayodaśyāṃ dine bhānau niragacchat maheśvaraḥ |
kailāsāttu suraiḥ sārdhaṃ brahmaviṣṇupuraḥsaraiḥ || 79 ||
[Analyze grammar]

munibhiḥ ṛṣibhiḥ sārdhaṃ gacchan babhau maheśvaraḥ |
gaṇāśca koṭiśo yātā varapakṣamahotsavāḥ || 80 ||
[Analyze grammar]

mārge samutsavo jāto vāhinyā gacchatāṃ tadā |
devādīnāṃ gaṇānāṃ ca sānandamanasāṃ tathā || 81 ||
[Analyze grammar]

mahālakṣmyāḥ śaṃkarasya śṛṃgāraḥ sthānataḥ kṛtaḥ |
jaṭā tu gaṃgayā mūrtimatyā saṃśobhitā tadā || 82 ||
[Analyze grammar]

lalāṭe kalayā candro bhūṣaṇaṃ samajāyata |
vāsukiścopanītyarthaṃ vāmāṃse vartate sukham || 83 ||
[Analyze grammar]

rudrākṣamuṇḍahārāśca dhṛtā kaṇṭhe viṣāśrite |
triśūlaṃ saṃdhṛtaṃ haste gajacarma ca pṛṣṭhake || 84 ||
[Analyze grammar]

vvāghracarma kaṭiprānte dhṛtaṃ bhasma śarīrake |
pādayoḥ pāduke gupte kaupīnaṃ mṛgacarmajam || 85 ||
[Analyze grammar]

kaṭyāṃ tu kuhakaḥ sarpo mekhalābhūṣaṇārthakaḥ |
evaṃ śṛṃgāritaḥ śaṃbhurbalīvardoparisthitaḥ || 86 ||
[Analyze grammar]

anye ca vāhane bhinne bhinne sthitāḥ śivecchayā |
garuḍasthau tadā viṣṇurlakṣmīśca yayaturmudā || 87 ||
[Analyze grammar]

haṃsasthau ca tadā brahmā sāvitrī yayaturmudā |
rathasthāḥ sūryacandrādyā gajasthā indradevatāḥ || 88 ||
[Analyze grammar]

vimānayānavāhasthāḥ ṛṣayo munayastadā |
nāryo vimānamadhyasthā vyomagāmisuvāhanāḥ || 89 ||
[Analyze grammar]

rathaguptimadhyagatā gāyanti gītikāstadā |
vāditrāṇi ca vādyante stūyante bandibhistadā || 90 ||
[Analyze grammar]

āśīrvādāḥ pradīyante munibhirbhūsuraistathā |
evaṃ sā vāhinī śaṃbhoḥ kiṃkiṇījālaśabditāḥ || 91 ||
[Analyze grammar]

śobhitā divyanārībhirdevamūrticamatkṛtā |
prāpad dakṣarājadhānīsamope śaṃbhvadhiṣṭhitā || 92 ||
[Analyze grammar]

tato dakṣo vinītātmā saṃprahṛṣṭatanūruhaḥ |
prayayau sanmukhaṃ śaṃbhoḥ saṃyuktaḥ sakalairnijaiḥ || 93 ||
[Analyze grammar]

sarve devāśca munayaḥ ṛṣayaḥ pramadājanaḥ |
jalapānādinā tatra svayaṃ dakṣeṇa satkṛtāḥ || 94 ||
[Analyze grammar]

dakṣālayaṃ tadā prāpyā''saneṣu munayaḥ sthitāḥ |
vṛddhā devāśca ṛṣayo yathāyogyaṃ pratiṣṭhitā || 95 ||
[Analyze grammar]

dakṣaḥ sammānayāmāsa gṛhābhyantarataḥ śivam |
samānarca vidhānena datvā''sanamanuttamam || 96 ||
[Analyze grammar]

tato viṣṇuṃ ca devāṃśca brahmāṇaṃ sarvabhūrasurān |
gaṇāṃśca pūjayāmāsa sadbhaktyā vastubhirmudā || 97 ||
[Analyze grammar]

bhojayāmāsa mṛṣṭānnaistarpayāmāsa pānakaiḥ |
raṃjayāmāsa śṛṃgāraiḥ prokṣayāmāsa saurabhaiḥ || 98 ||
[Analyze grammar]

tāmbūlādipradānaiḥ saṃbhāvayāmāsa cāsanaiḥ |
kṛtvā yathocitāṃ pūjāṃ cakāra saṃvidaṃ suraiḥ || 99 ||
[Analyze grammar]

munibhiśca tato brahmā prerito'tra vidhānake |
dakṣeṇā'bhihitaścaiva kāryaṃ vaivāhikaṃ tu yat || 100 ||
[Analyze grammar]

kārayāmāsa vidhivat prahṛṣṭenāntarātmanā |
tataḥ śubhe muhūrte hi lagne gṛhabalānvite || 101 ||
[Analyze grammar]

satīṃ nijasutāṃ dakṣo dadau harṣeṇa śaṃbhave |
udvāhavidhinā śaṃbhurjagrāha ca satīkaram || 102 ||
[Analyze grammar]

satīpāṇigrahakāle brahmaviṣṇusurādayaḥ |
nemuḥ sarve saṃstutibhistoṣayāmāsurīśvarau || 103 ||
[Analyze grammar]

samutsavo mahānāsīnnṛtyagītapuraḥsaraḥ |
ānandaṃ paramaṃ jagmurbhojanācchādanādibhiḥ || 104 ||
[Analyze grammar]

dakṣo'pyāsīt kṛtārthaśca datvā kanyāṃ tu śaṃbhave |
śivāśivau prasannau sto nikhilaṃ maṃgalaṃ hyabhūt || 105 ||
[Analyze grammar]

kṛtvā dakṣaḥ sutādānaṃ yautakaṃ vividhaṃ dadau |
harāya bahudhā dravyaṃ dvijebhyo vividhaṃ janam || 106 ||
[Analyze grammar]

harāya varamālā sā satyā'rpitā galasthale |
mūśalādīni śaṃbhorvai mastake'bhrāmayaṃstadā || 107 ||
[Analyze grammar]

mṛṣṭaṃ miṣṭaṃ ca dampatyordattaṃ parasparaṃ mukhe |
dugdhasthālyāṃ suvarṇāṃgulīyakrīḍā ca cakratuḥ || 108 ||
[Analyze grammar]

viṣṇustadā haraṃ prāha satīṃ caiva śubhaṃ vacaḥ |
tvaṃ pitā jagatāṃ śaṃbho satī mātā jagatprasūḥ || 109 ||
[Analyze grammar]

yuvāṃ līlāvatārau staḥ satāṃ kṣemāya sarvadā |
khalānāṃ nigrahārthāya jātau vai yugalātmakau || 110 ||
[Analyze grammar]

gārhasthyadharmamālambya carataṃ sahadharmakam |
saṃhārārthakṛtarūpau pravartethāṃ ca saṃhṛtau || 111 ||
[Analyze grammar]

dhārmikāṇāṃ janānāṃ ca rakṣārthaṃ ca gavāṃ satām |
yajñānāṃ bhūsurāṇāṃ ca vedānāṃ kurutaṃ śramam || 112 ||
[Analyze grammar]

satyāśca rakṣaṇaṃ kāryaṃ bhaktānāṃ maṃgalaṃ tathā |
ya enāṃ sābhilāṣo vai dṛṣṭvā śrutvā'thavā bhavet || 113 ||
[Analyze grammar]

taṃ hanyād deva kāleśa vijñaptiriti me'sti vai |
asurāḥ prabalāḥ santi kaṇḍūyanaprahastakāḥ || 114 ||
[Analyze grammar]

teṣāṃ kaṇḍūrmārjanīyā tvayā satyā sutena ca |
smartavyaśca tathā kāle yadi sāhāyyamarthyate || 115 ||
[Analyze grammar]

iti śrutvā harervācaṃ vihasya śaṃkarastadā |
evamastviti satkṛtya nanāma kamalāpatim || 116 ||
[Analyze grammar]

tato dakṣaḥ sāmayikaṃ kārayāmāsa cotsavam |
brahmā ca maṇḍape tatra gṛhyoktavidhinā'khilam || 117 ||
[Analyze grammar]

agnikāryaṃ yathoddiṣṭamakārṣīcca suvistaram |
homaṃ ca kārayāmāsa vidhivad vahnikuṇḍake || 118 ||
[Analyze grammar]

tataḥ śivā śivaścaiva yathāvidhi praharṣataḥ |
agniṃ susākṣiṇaṃ cāpi brahmā''cāryadvijājñayā || 119 ||
[Analyze grammar]

catuḥpradakṣiṇāḥ kṛtvā sthitau śivāśivau tadā |
nematuśca gārhapatyamagniṃ niṣedatustataḥ || 120 ||
[Analyze grammar]

tadā mahotsavastatrā'dbhuto'bhūddakṣamandire |
sarveṣāṃ sukhadaṃ vādyaṃ gītanṛtyapuraḥsaram || 12 || || 1 ||
[Analyze grammar]

pravartitaṃ ca śṛṇvanti maṇḍapāgatadarśakāḥ |
vadhvāśca vararājasya rūpaṃ dṛṣṭvā muhurmuhuḥ || 122 ||
[Analyze grammar]

bahavo mohitāstatra narā nāryaśca padmaje |
na tatrā''sīdrūpavatī hyekā'pi tu yathā satī || 123 ||
[Analyze grammar]

na cāsīdrūpayostatra dhavalaḥ śaṃbhusadṛśaḥ |
ratnakāṃcanayoryogaḥ kaumudīcandrayoryathā || 124 ||
[Analyze grammar]

taḍicchravetāmrayoryogaḥ satīśaṃkarayostathā |
nārīnetracakorāṇā naranetrasphuliṃginām || 125 ||
[Analyze grammar]

candravadvahnijvālāvannirvāṇasukhado'bhavat |
nā''sannarāḥ satīṃ dṛṣṭvā hyamugdhāstatra maṇḍape || 126 ||
[Analyze grammar]

nā''san striyo haraṃ dṛṣṭvā hyamugdhāstatra maṇḍape |
satīśaṃkarayoryogastathā'bhūnmohakārakaḥ || 127 ||
[Analyze grammar]

tadidaṃ lokaśikṣārthaṃ vivāho mohamūlakaḥ |
rājasaṃ ca tadā sarvaṃ manasijasya vaibhavam || 128 ||
[Analyze grammar]

vadhvā rūpaṃ vivāhe vai mukhaṃ draṣṭuṃ samutsukāḥ |
jāyante vikalāḥ sarve prāyaśo lokabhāvataḥ || 129 ||
[Analyze grammar]

tathā tatrāpi satyā vai mukhaṃ draṣṭuṃ samutsukāḥ |
prāyaśaścā''bhavan sarve lajjayā vastrasaṃvṛtam || 130 ||
[Analyze grammar]

sarvathā nakhamārabhya keśacūḍāvadhi tadā |
satī kāṃcanavarṇābhā śāṭyādisaṃvṛtā hyabhūt || 131 ||
[Analyze grammar]

vidyullatāsamāddehāt kāntirvastrāṇi bhidya vi |
bahiryātā ca tāṃ dṛṣṭvā netrāṇi militāni hi || 132 ||
[Analyze grammar]

darśakānāṃ tadā tatra maṇḍapo'pyatitejasā |
śuśubhe suprabho jāto dyauryathā'trā''gatā'sti kim || 133 ||
[Analyze grammar]

śṛṇu lakṣmi tadā jātamāścaryaṃ brahmaṇo'param |
vedhāstu rājasaṃ bhāvaṃ prāpya rūpaṃ vilokitum || 134 ||
[Analyze grammar]

vicāraṃ bahudhā cakre kintu nā''pa vilokitum |
śaṃkarasyaiva kartavyaṃ hyetajjātaṃ tu viddhi tat || 135 ||
[Analyze grammar]

brahmaṇā mohituṃ māṃ vai prathamaṃ preraṇā kṛtā |
sarve te mohitāḥ santu vivāhe mama sannidhau || 136 ||
[Analyze grammar]

iti kṛtvā'tra rūpaṃ tat prakāśitaṃ tu yogataḥ |
dṛṣṭvā ca mumuhuḥ sarve mahāmāyāvimohitāḥ || 137 ||
[Analyze grammar]

tadā tu brahmaṇā tatra śubhopāyo vicāritaḥ |
ārdrendhanāni bhūrīṇi kṣiptvā tatra vibhāvasau || 138 ||
[Analyze grammar]

svalpā''jyāhutivinyāsādārdradravyodbhavaḥ kṛtaḥ |
prādurbhūto mahādhūmo vyāptastatra samantataḥ || 139 ||
[Analyze grammar]

tena sa maṇḍapastatra tamobhūto'bhavattadā |
śaṃbhurdhūmrākule netre chādayāmāsa līlayā || 140 ||
[Analyze grammar]

tāvacca brahmaṇā vastraṃ samutkṣipya satīmukham |
vilokitaṃ muhuḥ premṇā bahubhiścā'valokitam || 141 ||
[Analyze grammar]

brahmaṇastu tadā retaḥ pracaskanda paṭāntare |
ācchāditaṃ marditaṃ ca yathā kaścid bubodha na || 142 ||
[Analyze grammar]

mardanācca kaṇāstatra tuṣāracayasannibhāḥ |
saṃjātā ye'bhavan meghāścatvārastu catuḥkaṇāḥ || 143 ||
[Analyze grammar]

saṃvartakastathā''vartaḥ puṣkaro droṇa ityapi |
phelurvyomni ca garjantastoyadāste kadāravāḥ || 144 ||
[Analyze grammar]

anye kaṇā aṣṭāśītisahasrāṇi tadā'bhavan |
tebhyo jātā bālakhilyā aṃguṣṭhaparvasadṛśāḥ || 145 ||
[Analyze grammar]

ṛṣayaste ca vairājalokeṣu saṃgatāstadā |
tiṣṭhantyeva ca tatraiva sadā brahmavratā hi te || 146 ||
[Analyze grammar]

athā'nye ca kaṇā vastre saṃlagnāste tadā punaḥ |
bālakhilyāśca vai ṣaṣṭisahasrāṇyabhavaṃśca te || 147 ||
[Analyze grammar]

aṃguṣṭhaparvamātrāśca sūryasya kiraṇāni vai |
pibantaḥ sūryasāmmukhye dhāvanti pṛṣṭhapādataḥ || 148 ||
[Analyze grammar]

mandehānāmarakṣāṃsi nāśayanti ca te'nvaham |
nityaṃ brahmavaradānājjīvanti nāśayanti tān || 149 ||
[Analyze grammar]

atha tadbhagavān śaṃbhurjñātvā divyena cakṣuṣā |
kimetadvihitaṃ brahman kopādetaduvāca ha || 150 ||
[Analyze grammar]

ityeṣa hantuṃ brahmāṇaṃ śūlamudyamya śaṃkaraḥ |
sannaddhaḥ sa niṣiddhaśca pratiruddho maharṣibhiḥ || 151 ||
[Analyze grammar]

śikṣitaśca tadā sarvaiḥ trayāṇāmaikyamityapi |
na brahmā bhavato bhinno na bhavo brahmabhedavān || 152 ||
[Analyze grammar]

na viṣṇurdvayato bhinnastrayāṇāmaikyamasti hi |
śirogrīvādibhedena yathaikasyaiva varṣmaṇaḥ || 153 ||
[Analyze grammar]

aṃgāni ca tathā devāstrayo'bhinnāḥ parātmanaḥ |
svasvarūpe brahmaṇi te śaṃbho kopo na yujyate || 154 ||
[Analyze grammar]

śrutvaivaṃ śaṃkaraḥ śāntaḥ saṃprāha vedhasaṃ punaḥ |
svaśiraḥ spṛśa hastena madājñāṃ kurvasaṃśayam || 155 ||
[Analyze grammar]

brahmā nijakareṇa svaṃ śiraḥ spṛśati yāvatā |
tāvadbrahmo'bhavatsadyo vṛṣabho vāhanaṃ param || 156 ||
[Analyze grammar]

tatpṛṣṭhe ca svayaṃ śaṃbhurniṣasāda niyāmakaḥ |
āhā'nena svarūpeṇa madadhiṣṭhitakena ca || 157 ||
[Analyze grammar]

tapaḥ kuru ca te khyātiḥ rudraśiro bhaviṣyati |
brahmāṃśo vṛṣabhastatra śaṃkarāṃśo niyāmakaḥ || 158 ||
[Analyze grammar]

bhūtvā vivāhavedyāṃ ca sarvadā tau vyavasthitau |
atha mūlasvarūpeṇa brahmā śaṃbhvājñayā tadā || 159 ||
[Analyze grammar]

śeṣaṃ vaivāhikaṃ karma samāptimanayat drutam |
papāta puṣpavṛṣṭiśca śivāśivaśiraskayoḥ || 160 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca |
paṭhatsu vipravargeṣu vedān bhaktyanviteṣu ca || 161 ||
[Analyze grammar]

raṃbhādiṣu purandhrīṣu nṛtyamānāsu sādaram |
mahotsavo mahānāsīt devapatnīṣu padmaje || 162 ||
[Analyze grammar]

śaṃbhuḥ prāha tvayā brahman kṛtaṃ vaivāhikaṃ ca yat |
gṛhāṇa dakṣiṇāṃ koṭiṃ svācāryo'si sulagnakṛt || 163 ||
[Analyze grammar]

gṛhītā dakṣiṇā cātha brahmaṇā prārthitaṃ tadā |
gantavyaṃ svagṛhaṃ sarvaiḥ sthātavyaṃ naiva śiṣyate || 164 ||
[Analyze grammar]

tato dakṣa samāmantrya patnyā satyā saheśvaraḥ |
gantumanā hyabhūt tāvat dakṣastuṣṭāva śaṃkaram || 165 ||
[Analyze grammar]

surāśca munayo viprā ṛṣayo viṣṇusevakāḥ |
kṛṣṇo nārāyaṇaḥ sūryaścandra indrādayastathā || 166 ||
[Analyze grammar]

svasvakuṭumbaparivārānvitā yayurīśvaram |
āropya vṛṣabhe śaṃbhuḥ satīṃ dakṣājñayā mudā || 167 ||
[Analyze grammar]

cālayāmāsa vṛṣabhaṃ kailāsaṃ svālayaṃ prati |
kecidvādyānvādayanto gāyantaḥ susvaraṃ pare || 168 ||
[Analyze grammar]

śivaṃ śivayaśaḥ śuddhamanujagmuḥ śivaṃ mudā |
madhyamārgādvisṛṣṭo hi dakṣaḥ prītyā'tha śaṃbhunā || 169 ||
[Analyze grammar]

svadhāma prāpa sagaṇaḥ śaṃbhuḥ premasamākulaḥ |
tatra gatvā'khilān devān munīnapi parāṃstathā || 170 ||
[Analyze grammar]

mudā visarjayāmāsa bahu sammānya sādaram |
śaṃbhumābhāṣya bhojyādi gṛhītvā kṛṣṇadevatāḥ || 171 ||
[Analyze grammar]

viṣṇvādyāḥ ṛṣayaḥ sarve svaṃ svaṃ dhāma yayurmudā |
śivo'pi mudito'tyarthaṃ navavadhvā samaṃ muhuḥ || 172 ||
[Analyze grammar]

kailāsācalasaṃstho hi vijahāra yathāsukham |
iti lakṣmi śaṃkarasyā''khyāto vivāhasūtsavaḥ || 173 ||
[Analyze grammar]

vivāhasamaye yajñe prāraṃbhe vā śṛṇoti yaḥ |
tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ śubham || 174 ||
[Analyze grammar]

kanyā ca sukhasaubhāgyaśīlācāraguṇānvitā |
sādhvī syātputriṇī dhanyā sarvasmṛddhiyutā gṛhe || 175 ||
[Analyze grammar]

athā'yaṃ śaṃkaro yogī viveśa girikandaram |
gaṇānniryāpayāmāsa nandyādīn prāha tāṃstadā || 176 ||
[Analyze grammar]

yadāhaṃ ca smarāmyatra smaraṇādaramānasāḥ |
samāgamiṣyatha tadā matpārśvaṃ me gaṇā drutam || 177 ||
[Analyze grammar]

kailāse te gaṇāḥ sarve nānāsthāneṣu saṃyayuḥ |
śaṃbhurvadhvā samaṃ reme vinā kāmaratiṃ tadā || 178 ||
[Analyze grammar]

kvacidgṛthitvā puṣpāṇāṃ mālāṃ satyai nyavedayat |
kvacicca darpaṇe satyā sahā''nanaṃ vyalokayat || 179 ||
[Analyze grammar]

kadācitkuṇḍale satyāḥ karṇayorapyadhārayat |
kadācitpattale cāsyā raktenā'raṃjayaddharaḥ || 180 ||
[Analyze grammar]

keśaveśaṃ kadācitsveṃ'ke niṣādya hyakalpayat |
lalāṭe patrikāṃ śaṃbhuścandanenā'karotkvacit || 181 ||
[Analyze grammar]

āhṛtya padmapuṣpāṇi ramyapuṣpāṇi śaṃkaraḥ |
sarvāṃgeṣu karoti sma puṣpā''bharaṇamādarāt || 182 ||
[Analyze grammar]

evaṃ bahuvidhairmārgaiḥ reme satīṃ vinodayan |
tayā vinā sma no yāti nā''sthito na sma ceṣṭate || 183 ||
[Analyze grammar]

tayā vinā kṣaṇamapi śarma lebhe na śaṃkaraḥ |
agamaddhimavatprasthaṃ sasmāra svecchayā smaram || 184 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satyai śaṃkaradarśanaṃ bhāryā bhaveti varadānaṃ śaṃbhoḥ kailāsagamanaṃ brahmaṇo dakṣagṛhaṃ prati preṣaṇaṃ kailāsaṃ pratyāgamanaṃ ca śaṃkarasya janavāhinyā dakṣagṛhaṃ prati gamanaṃ satīvivāhaḥ satyāṃ rūpe mohitabrahmaṇo retaḥpatanaṃ tena meghānāṃ vālakhilyānāmutpattiḥ janavāhinyāḥ kailāsaṃ pratyāgamanam janavāhavargavisarjanaṃ kailāsakandare satīśaṃkarayorviharaṇamityādinirūpaṇanāmā dvāsaptatyadhikaśatatamo'dhyāyaḥ || 172 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 172

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: