Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 163 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kadā kathaṃ mahiṣākhyo hyasuraḥ samapadyata |
devīkṛtavināśaṃ ca śrotumicchāmi me vada || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu ko'yaṃ mahiṣo'bhūt kathamāsuratāṃ gataḥ |
vināśaśca kayā rītyā kṛto devyā nibodha me || 2 ||
[Analyze grammar]

purā daityau mahāraudrau jagatkṣobhakarāvubhau |
raṃbhaścāpi karaṃbhaśca putrārthaṃ tepatustapaḥ || 3 ||
[Analyze grammar]

bahūnvarṣagaṇānekaḥ karaṃbhaḥ salile sthitaḥ |
grāho bhūtvā mahendrastaṃ jale jaghāna daṃṣṭrayā || 4 ||
[Analyze grammar]

naṣṭe bhrātari raṃbho'bhūdatikrodhapariplutaḥ |
vahnau svaśīrṣaṃ saṃchidya hotumaicchanmahā'suraḥ || 5 ||
[Analyze grammar]

khaḍgamādāya yāvadvai chettumudyukta eva saḥ |
tāvanniṣiddho vai vahnirnaiva mā sāhasaṃ kuru || 6 ||
[Analyze grammar]

mā mriyasva yatheṣṭaṃ te dadāmi vada mā ciram |
raṃbha prāha bhavet putrastrailokyavijayī mama || 7 ||
[Analyze grammar]

sarvadevairajeyaḥ syāttathā tvattejasā'dhikaḥ |
kāmarūpī kṛtā'strajño mahābalaparākramaḥ || 8 ||
[Analyze grammar]

vahniḥ provāca taṃ bāḍhaṃ yatheṣṭaṃ te bhaviṣyati |
yasyāṃ cittaṃ ca te lagnaṃ tayā mṛtyurbhaviṣyati || 9 ||
[Analyze grammar]

ityevamukto raṃbha sa yayau mālavaṭābhidham |
yakṣaṃ draṣṭuṃ tadā mālavaṭasya paśumaṇḍale || 10 ||
[Analyze grammar]

gajāśca mahiṣāścā'śvā gāvo'jā avayastathā |
vartante bahavastatra mahiṣyāmakaronmanaḥ || 11 ||
[Analyze grammar]

sā samāgācca daityendraṃ kāmayantī trihāyanā |
sa cāpi mahiṣo bhūtvā maithunaṃ tvācarad balī || 12 ||
[Analyze grammar]

sagarbhāṃ tāṃ mahiṣīṃ sa gṛhītvā svagṛhaṃ gataḥ |
pātāle dānavaistatra parityakto vikarmakṛt || 13 ||
[Analyze grammar]

punaḥ sa mahiṣīṃ nītvā yakṣaṃ mālavaṭā'bhidham |
samājagāma vāsāya suṣuve mahiṣī sutam || 14 ||
[Analyze grammar]

śubhraṃ tu mahiṣaṃ kāmarūpiṇaṃ sumahābalam |
putramāsādya raṃbhaḥ sa mumude vai muhurmuhuḥ || 15 ||
[Analyze grammar]

athā'nyo mahiṣaḥ kaścinmahiṣīmṛtusaṃsthitām |
tāmeva kāmayāmāsa sā ca raṃbhaṃ jagāda tat || 16 ||
[Analyze grammar]

tadā raṃbhamahiṣayoryuddhaṃ paramadāruṇam |
abhūttadā tu tīkṣṇābhyāṃ śṛṃgābhyāṃ hṛdi tāḍitaḥ || 17 ||
[Analyze grammar]

nirbhinnahṛdayo raṃbhaḥ papāta ca mamāra ca |
mahiṣī ca tato yakṣaśaraṇaṃ saṃjagāma ha || 18 ||
[Analyze grammar]

yakṣaiśca rakṣitā sā ca nivārya mahiṣāntaram |
mṛtaṃ ca taṃ tadā raṃbhaṃ yakṣā mālavaṭādayaḥ || 19 ||
[Analyze grammar]

citāmāropayāmāsuḥ sā'pyāruroha tatra ha |
tato'gnimadhyāduttasthau puruṣo raudrabhīṣaṇaḥ || 20 ||
[Analyze grammar]

khaḍgapāṇistadā yakṣān vyadrāvayacca tatsthalāt |
mahiṣān ghātayāmāsa putraṃ pupoṣa bhāvataḥ || 21 ||
[Analyze grammar]

so'yaṃ raṃbhasya putro'bhūd raktabījaśca nāmataḥ |
mahābalo hyavadhyaśca kāmarūpadharaḥ sadā || 22 ||
[Analyze grammar]

yuvā sa yuyudhe devaistathānyairlokapālakaiḥ |
dikpālā lokapālāśca grahāstena jitā yudhi || 23 ||
[Analyze grammar]

tadā'jaṃ śaṃkaraṃ nītvā devā jagmurjanārdanam |
nyavedayan mahiṣasya raktabījasya ceṣṭitam || 24 ||
[Analyze grammar]

prabho'śvisūryacandrāṇāṃ jalavāyvagnivedhasām |
kuberendrādidevānāṃ rājyānyāskanditāni vai || 25 ||
[Analyze grammar]

nākānnirākṛtā devā vayaṃ pṛthvyāṃ vasāmahe |
yadi viṣṇuśca vā śaṃbhurno cedrakṣāṃ kariṣyase || 26 ||
[Analyze grammar]

tena saṃkālyamānāśca vrajāmo hi rasātalam |
śrutvaivaṃ bhagavāṃstatra kopaṃ suduḥsaham || 27 ||
[Analyze grammar]

tāvatprabhostadā''syādvai śaṃbhośca brahmaṇastathā |
indrādīnāṃ ca devānāṃ mahattejo viniḥsṛtam || 28 ||
[Analyze grammar]

yā madhukaiṭabhau devī mārayitvendriyeṣu vai |
sarveṣāṃ balarūpā''sīt tejastadeva niḥsṛtam || 29 ||
[Analyze grammar]

tatsarvaṃ tu śailatulyaṃ saṃhataṃ duḥsahaṃ param |
kātyāyanamaharṣeścā''śrame tattejasā'nvitam || 30 ||
[Analyze grammar]

tasmājjātā viśālākṣī kātyāyanī maheśvarī |
śaṃbhutejo'bhavadvaktraṃ vahnitejastrinetrakam || 31 ||
[Analyze grammar]

yāmyatejo'bhavankeśā harestejo'bhavan bhujāḥ |
aṣṭādaśaprasaṃkhyātā bāhavaḥ saṃprajajñire || 32 ||
[Analyze grammar]

saumye yugmaṃ stanayorvakṣaścaindreṇa tejasā |
ūrū jaṃghe nitambau ca madhyaṃ candrasya tejasā || 33 ||
[Analyze grammar]

brahmatejo'bhavatpādyugalaṃ komalā'ruṇam |
sūryasya tejasā'ṅgulyo dantāḥ prajeśatejasā || 34 ||
[Analyze grammar]

yakṣatejo'bhavannāsā śravaṇau vāyutejasā |
sādhyatejo'bhavad bhrūśca kāmabāṇāsanā nu kim || 35 ||
[Analyze grammar]

evaṃ tejāṃsi devānāṃ tatra saṃbhūya sundarī |
nāmnā kātyāyanī jātā mahiṣakṣayahetave || 36 ||
[Analyze grammar]

dadau triśūlaṃ śaṃbhuśca hariścakraṃ dadau tadā |
śaṃkhaṃ dadau jaleśaśca dadau śaktiṃ hutāśanaḥ || 37 ||
[Analyze grammar]

vāyuścāpaṃ ca tūrṇaṃ cā'kṣayyabāṇān gabhastimān |
vajraṃ ghaṇṭāṃ dadau cendro yamo daṇḍaṃ dadau tathā || 38 ||
[Analyze grammar]

gadāṃ kuberaḥ pradadau brahmā'dāttu kamaṇḍalum |
akṣamālāṃ dadau tasyai kālo'siṃ carma saṃdadau || 39 ||
[Analyze grammar]

somo hāraṃ cāmare ca mālāmabdhiḥ samujjvalām |
himālayo mṛgendraṃ ca vāhanaṃ pradadau śriyai || 40 ||
[Analyze grammar]

viśvakarmā kuṭhāraṃ cā'rdhacandraṃ kuṇḍale tathā |
cūḍāmaṇiṃ dadau citraratho'dāt pānapātrakam || 41 ||
[Analyze grammar]

śeṣo bhujaṃgahāraṃ cartavo'mlānasumasrajam |
dadurdevāścāyudhāni śṛṃgārāṇi ca sarvaśaḥ || 42 ||
[Analyze grammar]

devī tadā'tituṣṭā'bhūdaṭṭahāsaṃ cakāra vai |
sarvadevairāśiṣā vardhitā'gāt vindhyaparvatam || 43 ||
[Analyze grammar]

uccaśṛṃgekṛtā''vāsā tiṣṭhate hṛdayaṃgamā |
mahiṣāsuradūtau tāṃ caṇḍamuṇḍāvapaśyatām || 44 ||
[Analyze grammar]

ūcaturmahiṣaṃ gatvā kanyāṃ sarvāṃgasundarīm |
svastho bhavān kathaṃ śete kanyāṃ bhajatu cāgatām || 45 ||
[Analyze grammar]

kīdṛśī mukhacandrābhā keśā jīmūtasannibhāḥ |
tryagnayastrīṇi netrāṇi kaṃbuḥ kaṇṭhasthito'sti kim || 46 ||
[Analyze grammar]

suvṛttau ca stanau nimnacūcukau kuṃbhasadṛśau |
aṣṭādaśabhujāstasyāḥ pīnāḥ śastrānvitāḥ śubhāḥ || 47 ||
[Analyze grammar]

udaraṃ trivalīvyāptaṃ madhyaṃ romavinākṛtam |
saundaryabhājane jaṃghe sakthinī svarṇaśobhane || 48 ||
[Analyze grammar]

karapādatale ramye sthalapadmanibhe śubhe |
netre kamalapatrābhe sarvā saundaryabhājanā || 49 ||
[Analyze grammar]

patnītvena gṛhāṇa tvaṃ kanyāṃ tāṃ surasundarīm |
tāṃ vinā śobhate naiva tavā'yaṃ divyavigrahaḥ || 50 ||
[Analyze grammar]

tāṃ vinā te mṛṣā rājyamindrarājyamapi prabho |
gatvā vindhyācale paśya kuruṣvābhimataṃ kṣamam || 51 ||
[Analyze grammar]

śubhāśubhe kṛte puṃsāṃ paścāt vrajata eva hi |
madarthe mama bhāgyāttatkanyāratnamupasthitam || 52 ||
[Analyze grammar]

vicāryetthaṃ ca muṇḍaṃ ca namaraṃ bāṣkalaṃ tathā |
caṇḍaṃ viśālanetraṃ ca kapilaṃ vikṣuraṃ tathā || 53 ||
[Analyze grammar]

ugrāyudhaṃ raktabījaṃ tvādideśa sa daityarāṭ |
vindhyācalaṃ pragacchantu sajjībhūtā mahāsurāḥ || 54 ||
[Analyze grammar]

tata āgamya te vindhye śibiraṃ viniveśya ca |
tadā tasthurmayaputro dundubhiḥ prāha ceśvarīm || 55 ||
[Analyze grammar]

kumāri raṃbhaputrasyā dūto'smi mahiṣasya vai |
śṛṇu matsvāmināthasya yatheṣṭaṃ ca tataḥ kuru || 56 ||
[Analyze grammar]

dundubhiḥ prāha kanye tvaṃ māṃ vai varaya sarvathā |
amarā mama bhṛtyāśca vartante vijitā mayā || 57 ||
[Analyze grammar]

ābrahmabhuvanā lokā lokapālā vaśīkṛtāḥ |
ahamindro'smi rudro'smi sūryo'smi rajanīkaraḥ || 58 ||
[Analyze grammar]

lokeśo'smi mahārājo māṃ bhajasva jagatpatim |
strīratnamāgryaṃ bhavatī madarhaṃ hi bhajasva mām || 59 ||
[Analyze grammar]

devī prāha tadā śrutvā dūtasya vacanaṃ prati |
kule me vartate dharmaḥ śulkākhya iti niścitaḥ || 60 ||
[Analyze grammar]

taṃ ceddadyānmahiṣo me bhajāmyadya patiṃ tu tam |
dundubhiḥ prāha śulkaṃ tat kīdṛśaṃ tvaṃ nivedaya || 61 ||
[Analyze grammar]

tvadarthe mastakaṃ dadyānmama svāmī tataḥ kimu |
devyāha ca tadā śulkaṃ kanyāṃ yo jeṣyati mṛdhe || 62 ||
[Analyze grammar]

tasyāḥ patiḥ sa eva syāditi tasmai nivedaya |
śrutvā dundubhirāgatya kathayāmāsa tadyathā || 63 ||
[Analyze grammar]

mahiṣo'pi mahātejāḥ sarvadaityapuraḥsaraḥ |
śrutvā'bhyāgācca vindhyādrimāvṛtya samupasthitaḥ || 64 ||
[Analyze grammar]

tatra senāpatirdaityo cikṣuro nāma nāmataḥ |
senāgragāmī namaraścaturaṃgabalānvitaḥ || 65 ||
[Analyze grammar]

anye daityā dānavāśca svasvasainyasamanvitāḥ |
ājagmustatra yuddhārthaṃ mahiṣāsurayojitāḥ || 66 ||
[Analyze grammar]

atha devyā sahāyārthaṃ sūryacandrādayastataḥ |
brahmaviṣṇumaheśendrajaleśādyāstadā''gatāḥ || 67 ||
[Analyze grammar]

devānāmatha daityānāṃ sainyāni tu parasparam |
vindhyācale tadogrāṇi hyāsan bhayaṃkarāṇi hi || 68 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne raṃbhāsuraputramahiṣāsurotpattyāditadvināśikākātyāyanyutpattyādinirūpaṇanāmā triṣaṣṭhyadhika |
śatatamo'dhyāyaḥ || 163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 163

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: