Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 162 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
satī ca pārvatī devī gaṇeśajananī prabho |
bhavatā kathitā pūrvaṃ kathaṃ satī kadā hyabhūt || 1 ||
[Analyze grammar]

yā tu nārāyaṇamūrtau sattā ca sārvabhaumikī |
satīrūpā samudbhūtā seyaṃ vā'nyeti kā satī || gra |
saiva satī pārvatī vā pārvatyanyā śivapriyā |
iti me saṃśayaṃ kṛṣṇa chindhi nārāyaṇā'cyuta || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
samīcīnaṃ tvayā pṛṣṭaṃ guhyaṃ cānādikālikam |
jānanto'pi na jānanti cānye vṛttāntamīdṛśam || 4 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi yāthātathyena tatkathām |
yacchrutvā te'pi bhānaṃ syāt satī kimātmikā'sti yat || 5 ||
[Analyze grammar]

sarvaiśvaryasarvaśaktiyutaḥ śrīpuruṣottamaḥ |
mahatyeva pratisarge'kṣare dhāmnyeka eva saḥ || 6 ||
[Analyze grammar]

virājate tadanyadvai sarvaṃ saṃhṛtya cātmani |
rājādhirājo bhagavānekākī ramate nahi || 7 ||
[Analyze grammar]

ciraṃ dvitīyamaicchatsa mūrtervāmāṃgatastadā |
muktāndhāmānyanekāni guṇānaiśvaryapārṣadān || 8 ||
[Analyze grammar]

avatārānīśvarāṃśceśvarāṇīrdivyamūrtikān |
dāsīṭadāsānanekāṃśca trīnguṇānśāśvatāṃstathā || 9 ||
[Analyze grammar]

prāduścakāra bhagavān sarvasattādhipo hariḥ |
sarvaniyāmikā sārvabhaumā sattā ca yā harau || 10 ||
[Analyze grammar]

anādinī sthitā cāsītprādurbhāvamavāpa sā |
triguṇātmā ca sā sattā sarvasṛṣṭijananyatha || 11 ||
[Analyze grammar]

mahāmāyā sattvarajastamaātmā hyabhūddhi sā |
sāmyāvasthā ca sā māyā brahmarūpā haripriyā || 12 ||
[Analyze grammar]

rādhārūpā mahālakṣmīrūpā ramāsvarūpiṇī |
lakṣmīrūpā ca sāvitrīrūpā bhavati vai muhuḥ || 13 ||
[Analyze grammar]

vairājasya lalāṭādvai yadā rudro bhavāmyaham |
rudrāṇī ca tadā māyā patnī me jāyate hi sā || 14 ||
[Analyze grammar]

so'haṃ śivasvarūpeṇa tatra prāvirbhavāmi tu |
tatra tatra mayā sākaṃ jāyate me sahāyinī || 15 ||
[Analyze grammar]

saiva madaṃganā mātā śivā sā satīrūpiṇī |
yathā janmavatī jātā tatsarvaṃ śṛṇu me priye || 16 ||
[Analyze grammar]

vairājasya yathā patnī brahmādīnsuṣuve tu sā |
tadā mānā tu sā devī brahmādīnāṃ hyabhūt khalu || 17 ||
[Analyze grammar]

brahmaṇaśca lalāṭādvai rudraḥ śaṃbhurajāyata |
yadā tadā śaṃbhupatnī snuṣā sā brahmaṇo hyabhūt || 18 ||
[Analyze grammar]

dakṣaputrī yadā jātā tadā sā brahmaṇaḥ khalu |
putrasya putrī samabhūt sattārūpā tu sā satī || 19 ||
[Analyze grammar]

bhrātā tu brahmaṇaḥ śabhurvirāṭputro'bhavadyadā |
tadā sā bhrātṛjāyā vai brahmaṇaḥ parikīrtitā || 20 ||
[Analyze grammar]

ityevaṃ tu mahāmāyā mahālakṣmīsvarūpiṇī |
yathākāryaṃ svayaṃ bhūtvā vartate sṛṣṭidhāriṇī || 21 ||
[Analyze grammar]

vairājanābheḥ kamalād brahmā yadā tvajāyata |
tadā tasya tapo dṛṣṭvā viṣṇurbhrātā hyajāyata || 22 ||
[Analyze grammar]

dvayormahattve kalaho'bhavat tasya nivṛttaye |
madhye tu śrīharestejaḥkiraṇaṃ hyabhūt || 22 ||
[Analyze grammar]

tadā tatra tu kiraṇe śivo'dṛśyata sa prabhuḥ |
tenāpi saha māyā sā śivā'dṛśyata vai tadā || 24 ||
[Analyze grammar]

brahmaṇā tu tadā tau dvau prārthitau svasahāyakau |
sa eva prārthitaḥ sadāśivo vairājabhālataḥ || 25 ||
[Analyze grammar]

samutpannaḥ śaṃbhurūpastadā śivāpi cāṃganā |
samaṃ śivena sañjātā śivavāme vyavasthitā || 26 ||
[Analyze grammar]

ardhanārīnararūpaḥ śivo vai vartate tadā |
atha kāryavaśānnārīrūpā pṛthak śivā tvabhūt || 27 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi yathā'bhūd daityanāśinī |
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā || 58 ||
[Analyze grammar]

utpanneti tadā loke sā nityā'pyabhidhīyate |
ekadā tu svayaṃ brahmā prathame vai kṛte yuge || 29 ||
[Analyze grammar]

tapasi sthita evā'bhūt kamale'tha tadā śivaḥ |
samādhau dhyānamagno'bhūt sṛṣṭicintanavarjitaḥ || 30 ||
[Analyze grammar]

viṣṇustu śeṣaśayane virāme'bhūcca yogivat |
prātaḥ sṛṣṭeḥ samāraṃbhe prāyaḥ kāle hyupasthite || 31 ||
[Analyze grammar]

jāgradbhāve tadā viṣṇoḥ karṇayormalayogataḥ |
kaṇḍūḥ punaḥpunastatra samajāyata padmaje || 32 ||
[Analyze grammar]

viṣṇunā ca tadā svarṇaśalākāprāntayojanāt |
kaṇḍūrnirasitā karṇamalāttu guṭikādvayam || 33 ||
[Analyze grammar]

bahirniṣkāsya ca dve te prakṣipte guṭike jale |
tato dvāvasurau ghorau vikhyātau madhukaiṭabhau || 34 ||
[Analyze grammar]

karṇamalātsamutpannau mahābalaparākramau |
viṣṇumānamya sahasā jalopari samāgatau || 35 ||
[Analyze grammar]

tābhyāṃ tatrā''lokitaṃ vai kamalaṃ brahmaṇā yutam |
vicitraṃ tadvilokyaitau hantu brahmāṇamudyatau || 36 ||
[Analyze grammar]

brahmā tadā bhayaṃ prāpya tuṣṭāva tu janārdanam |
ekāgramānaso bhūtvā santuṣṭāva muhurmuhuḥ || 37 ||
[Analyze grammar]

muhuraprārthayat svasya rakṣaṇāya tadā punaḥ |
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ || 38 ||
[Analyze grammar]

pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ |
tadā tāvasurau mohayituṃ ca bhagavān hariḥ || 39 ||
[Analyze grammar]

sasmāra tu mahāmāyāṃ tāṃ śivā''rdhāṃgasaṃsthitām |
drāgeva śivamūrteḥ sā pṛthaṅnārīsvarūpiṇī || 40 ||
[Analyze grammar]

bhūtvā dāsīva deveśī samāgatya puraḥsthitā |
bhagavāṃstāṃ tadā svasya netrayoḥ svīcakāra hi || 41 ||
[Analyze grammar]

uvācaināṃ mahāmāye mayi vyāpnotu sarvathā |
netrā''syanāsikābāhuhṛdayorvaṃghriṣu drutam || 42 ||
[Analyze grammar]

māṃ yathā tau prapaśyetāṃ nārīṃ mohakarīṃ śubhām |
svīkṛtyā''jñāṃ yathā māyā śivā mohamayī svayam || 43 ||
[Analyze grammar]

viṣṇumūrtau tadā jātā mayā javanikā yathā |
antarviṣṇurbahirmāyā viṣṇugarbhā ca mātṛvat || 44 ||
[Analyze grammar]

dṛśyate ca tadā tāvat dadṛśāte ca tāṃ ca tau |
daityau mumuhaturtāṃ tu dṛṣṭvā tejaḥsvarūpiṇīm || 45 ||
[Analyze grammar]

tau tadā'tibalonmattau mahāmāyāvimohitau |
uktavantau varo'smadbhyāṃ vṛṇu tvaṃ śubhadarśane || 46 ||
[Analyze grammar]

pracchanno bhagavāṃstatra māyājavanikāgataḥ |
uvāca tau mahāpremṇā tayorākarṣayanmanaḥ || 47 ||
[Analyze grammar]

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi |
kimanyena vareṇātra mama tvetāvatā kṛtam || 48 ||
[Analyze grammar]

mohitau kāmasaṃkalpāt vaṃcitau jñānamārgataḥ |
bhānahīnau tadā jātau kāryā'kāryāvivekinau || 49 ||
[Analyze grammar]

brahmakamalavāsātmajalaṃ dṛṣṭvā samantataḥ |
ūcaturjahi yatrāsti jalahīnā kṣitistu nau || 50 ||
[Analyze grammar]

tāvadādye kṛtayuge jalaṃ vai līnatāṃ gatam |
pṛthivī jalaśūnyā cādṛśyata golakātmikī || 51 ||
[Analyze grammar]

tadā bhagavatā tatra śaṃkhacakragadābhṛtā |
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ || 52 ||
[Analyze grammar]

seyaṃ mohakarī māyā mohanī nāmato'bhavat |
tasyai prasanno bhagavān brahmā tuṣṭāva sāṃjaliḥ || 53 ||
[Analyze grammar]

namo mātre namaḥ svasre duhitre'stu namonamaḥ |
namo'stu bhrātṛjāyāyai śivāyai te namonamaḥ || 54 ||
[Analyze grammar]

namaḥ patnyai namaḥ kāryasādhikāśaktaye namaḥ |
namo'stu vaiṣṇavīdevyai vāmāṃgāyai namonamaḥ || 55 ||
[Analyze grammar]

lakṣmīstvaṃ sā ca sāvitrī tvaṃ devī jananī parā |
tvayaiva dhāryate sarvaṃ tvayaitatsṛjyate jagat || 56 ||
[Analyze grammar]

tvayaitatpālyate devi tvamatsyante ca sarvadā |
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ || 57 ||
[Analyze grammar]

mahāmohā ca bhavatī mahādevī mahāsurī |
tvaṃ śrīstvamīśvarī tvaṃ brahmāṇī devasahāyinī || 58 ||
[Analyze grammar]

khaḍgaśūlagadācakraśaṃkhacāpakṛtā''yudhā |
bhuśuṇḍīparighaprāśabāṇasattomarāyudhā || 59 ||
[Analyze grammar]

yacca kiñcit kvacidvastu sadasadvā'khilātmakam |
tasya sarvasya yā śaktistvametatkāryasādhikā || 60 ||
[Analyze grammar]

śaṃbhorardhāṃganā tanvī viṣṇorardhāṃganā ramā |
vedhaso'rdhāṃganā brāhmī sṛjyadeveṣu saṃvasa || 61 ||
[Analyze grammar]

ityarthyamānā sā devī brahmaviṣṇupinākiṣu |
mohinī mohikā svasya nivāsamakarottathā || 62 ||
[Analyze grammar]

adṛśyabhāvamāpannā yayau viṣṇuḥ payonidhim |
brahmā viṣṇostanau sṛṣṭiṃ dṛṣṭvā prāgvat sasarja tām || 63 ||
[Analyze grammar]

ṛṣīn munīṃstathā pitṝn devān surāṃśca mānavān |
daityān sarpān sthāvarāṃśca teṣu mohinyuvāsa sā || 64 ||
[Analyze grammar]

tejobalaprasaundaryarūpiṇī sā'vasat khalu |
indriyeṣu mahāmāyā sarvakāryaprasādhikā || 65 ||
[Analyze grammar]

tattajjātīyarūpāṇi vyatanod dehasundarī |
saundaryaṃ naranārīṣu vyajāyata tayaiva tat || 66 ||
[Analyze grammar]

atha kālāntare sā ca mahiṣāsuranāśinī |
prādurabhūtsurakāryakāriṇī jagadīśvarī || 67 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne parabrahmaṇo'rdhāṃganātmakamahāmāyayā dhṛtarādhālakṣmīsāvitrīśivādirūpāṇāṃ varṇanaṃ madhukaiṭabha |
nāśārthaṃ dhṛtamohinīsvarūpavarṇanaṃ cetyādi nirūpaṇanāmā dviṣaṣṭhyadhikaśatatamo'dhyāyaḥ || 162 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 162

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: