Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 161 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato devau dāmodaranarāyaṇau |
samāgatān bhojayitvā sarvān brahmasurāṃstataḥ || 1 ||
[Analyze grammar]

jagṛhatuḥ prasādaṃ taṃ haryarpitaṃ ca pāyasam |
dāmodarastataḥ prāha mahimānaṃ narāyaṇam || 2 ||
[Analyze grammar]

idaṃ guptatamaṃ kṣetraṃ sarvaprāṇisukhāvaham |
mokṣadaṃ sarvajantūnāṃ vaiṣṇavaṃ śaivameva vā || 3 ||
[Analyze grammar]

vrahmaghno goghnamātṛghnagurughnā'rbhakaghātakāḥ |
strīghnaścātra hrade snātvā mucyante nātra saṃśayaḥ || 4 ||
[Analyze grammar]

snātvā'tra sukṛtī bhūtvā mṛto yāyātparaṃ padam |
kṣetre'tra nivasanto ye bhaktāḥ sukṛtino hareḥ || 5 ||
[Analyze grammar]

anyoddhārasamarthā vai nārāyaṇasamā matāḥ |
bhittvājanmabandhajālaṃ prāpayanti hareḥ padam || 6 ||
[Analyze grammar]

iḍā ojasvatī bodhyā bhadrā tu piṃgalā matā |
svarṇarekhā suṣumṇā'sti tayā mokṣamavāpnuyāt || 7 ||
[Analyze grammar]

anāyāsena vai yatra mokṣaprāptiḥ prajāyate |
nānāvarṇā vikarmāṇaścāṇḍālā ye jugupsitāḥ || 8 ||
[Analyze grammar]

kilbiṣaiḥ pūrṇadehāśca prakṛṣṭaiḥ pātakaistathā |
bheṣajaṃ paramaṃ teṣāṃ kṣetraṃ vastrāpathaṃ matam || 9 ||
[Analyze grammar]

duṣṭāndhādīnakṛpaṇānpāpānduṣkṛtakāriṇaḥ |
ahantu dayayā sarvānnayāmi paramāṃ gatim || 10 ||
[Analyze grammar]

vastrāpathaṃ gatā ye vai mahāpuṇyakṛto narāḥ |
akṣayyā hyajarāścaiva videhāśca bhavanti te || 11 ||
[Analyze grammar]

ajñānājjñānato vāpi nāryā vā puruṣeṇa vā |
yatkiṃcidaśubhaṃ karma kṛtaṃ cāpi kubuddhinā || 12 ||
[Analyze grammar]

vastrāpathe praviṣṭasya tatsarvaṃ bhasmasādbhavet |
sadā yajati yajñena sadā dānaṃ prayacchati || 13 ||
[Analyze grammar]

sadā tapasvī bhavati raivatādrau sthito naraḥ |
sarvātmanā tapaḥ satyaṃ prāṇināṃ raivatācale || 14 ||
[Analyze grammar]

na sā gatiḥ kurukṣetre gaṃgādvāre na puṣkare |
yā gatirvihitā puṃsāṃ raivatādrinivāsinām || 15 ||
[Analyze grammar]

raivatādrau sthitā nityaṃ pāṃśubhirvāyuneritaiḥ |
spṛṣṭā duṣkṛtakarmāṇo yānti vai paramāṃ gatim || 16 ||
[Analyze grammar]

revatādrau vased yaśca saṃyatātmā samāhitaḥ |
trailokyamapi bhuṃjāno vāyubhakṣasamaḥ smṛtaḥ || 17 ||
[Analyze grammar]

raivatādrau vasenmāṃsaṃ laghvāhāro jitendriyaḥ |
cāturmāsyavṛtānyeva kṛtāni syuśca tena vai || 18 ||
[Analyze grammar]

janmamṛtyubhayaṃ jītvā sa yāti paramāṃ gatim |
niḥśreyasagatiṃ puṇyāṃ tathā yogagatiṃ vrajet || 19 ||
[Analyze grammar]

nahi brahmagatirlabhyā janmāntaraśatairapi |
prāpyate raivatabalāt prabhāvācchrīharestathā || 20 ||
[Analyze grammar]

ekāhārastu yastiṣṭhenmāsaṃ tu raivatācale |
yāvajjīvakṛtaṃ pāpaṃ māsenaikena naśyati || 21 ||
[Analyze grammar]

vighnairāhanyamāno'pi raivataṃ yastu na tyajet |
sa muṃcati jarāmṛtyū janma caitaddhi naśvaram || 22 ||
[Analyze grammar]

ādehapatanād ye tu sevante raivatācalam |
te mṛtā haṃsayānena divyān lokān prayānti hi || 23 ||
[Analyze grammar]

saṃsāravyāptacitto'pi tyaktamokṣakriyo janaḥ |
raivatādrau mṛtaḥ so'pi saṃsāraṃ na punarviśet || 24 ||
[Analyze grammar]

svargā'pavargayorheturetattīrthavaraṃ bhuvi |
yastatra paṃcatāṃ yāti tasya muktirna saṃśayaḥ || 25 ||
[Analyze grammar]

janmāntarasahasreṇa yogī yatpadamāpnuyāt |
raivatādrau paraṃ mokṣaṃ maraṇādadhigacchati || 26 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca varṇasaṃkarāḥ |
kṛmayaścaiva ye mlecchāḥ saṃkīrṇāḥ pāpayonayaḥ || 27 ||
[Analyze grammar]

kīṭāḥ pipīlikāścāpi ye tvanye mṛgapakṣiṇaḥ |
kālena maraṇaṃ prāptāste'pi deveśvarāḥ smṛtāḥ || 28 ||
[Analyze grammar]

akāmo vā sakāmo vā tiryagyonigato'pi vā |
raivatādrau tyajanprāṇān muktibhāṅ nātra saṃśayaḥ || 29 ||
[Analyze grammar]

raivatādrau kṛtavāsāḥ svarṇarekhājalā'plavāḥ |
dāmodaraprāṇacittā jīvanmuktā na saṃśayaḥ || 30 ||
[Analyze grammar]

raivatādrau mṛtyukāle harirdāmodaraḥ svayam |
lakṣmīnārāyaṇamantraṃ karṇajāpyaṃ prayacchati || 31 ||
[Analyze grammar]

atiprasannacittena raivatādrinivāsine |
mumūrṣordakṣiṇe karṇe yasya kasyāpi vā svayam || 32 ||
[Analyze grammar]

upadekṣyāmi manmantraṃ sa mukto bhavitā dhruvam |
dāmodare mṛtaḥ ko'pi na yāti narakaṃ kvacit || 33 ||
[Analyze grammar]

vāmanānugṛhītāste sarve yānti parāṃ gatim |
prāṇāniha janāstyaktvā joṣante na punaḥ kvacit || 34 ||
[Analyze grammar]

prathamo revatīkuṇḍastato dāmodarāhvayaḥ |
nārāyaṇākhyastṛtīyo mṛgīkuṇḍaścaturthakaḥ || 35 ||
[Analyze grammar]

pañcamo bhavakuṇḍaśca ṣaṣṭho gaṃgā tu gomukhī |
kamaṇḍaluḥ saptamaścā'ṣṭamo bhairavanāmakaḥ || 36 ||
[Analyze grammar]

mārkaṇḍeyaśca daśamo hyekādaśastu dattakṛt |
ete snātāśca pītāśca dṛṣṭāścā''cāmitā api || 37 ||
[Analyze grammar]

spṛṣṭā api janān śuddhān kṛtvā mokṣaṃ nayanti hi |
anantā sā gatisteṣāṃ yā gatiryogināṃ matā || 38 ||
[Analyze grammar]

teṣu muktiḥ samuddiṣṭā patitānāṃ tu pāvanī |
tatrāpi sarvakuṇḍānāṃ śreṣṭho nārāyaṇo hradaḥ || 39 ||
[Analyze grammar]

yathā nārāyaṇahradastathā dāmodaro hradaḥ |
yatra nītyaṃ śrīhareśca sānnidhyaṃ vāmanasya ca || 40 ||
[Analyze grammar]

daśānāmaśvamedhānāṃ yajñānāṃ yatphalaṃ smṛtam |
tadavāpnoti dharmātmā tatra snātvā na saṃśayaḥ || 41 ||
[Analyze grammar]

upavāsaṃ tu yaḥ kṛtvā viprān sādhūṃśca tarpayet |
sa sautrāmaṇiyajñasya phalamāpnoti niścitam || 42 ||
[Analyze grammar]

tatra dīpapradānena jñānavatsphuratīndriyam |
ārārtrikapradānena nairogyaṃ jāyate sadā || 43 ||
[Analyze grammar]

kimatra bahunoktena dharmādīṃstu prakurvataḥ |
śrīhariṃ vai samuddiśya tadanantaphalaṃ bhavet || 44 ||
[Analyze grammar]

daśāśvamedhikaṃ puṇyaṃ puṣpadāne prakīrtitam |
agnihotraphalaṃ dhūpe gandhe bhūdānajaṃ phalam || 45 ||
[Analyze grammar]

mārjane gopradānasya phalamatra prakīrtitam |
anulepe daśaguṇaṃ mālye daśaguṇaṃ smṛtam || 46 ||
[Analyze grammar]

gīte sahasraguṇitaṃ vādye lakṣaguṇaṃ matam |
dāmodaraṃ raivatādrāvarcayanti stuvanti ye || 47 ||
[Analyze grammar]

sarvapāpavimuktāste vaikuṇṭhaṃ yānti śāśvatam |
kalpakoṭiśataiścāpi teṣāṃ nāsti punarbhavaḥ || 48 ||
[Analyze grammar]

ye tu dhyānaṃ samāsādya muktātmānaḥ samāhitāḥ |
lakṣmīnārāyaṇaṃ jāpaṃ kurvanti niyatendriyāḥ || 49 ||
[Analyze grammar]

raivatādrau sthitā nityaṃ kṛtārthāste janottamāḥ |
tārayitvā'nantajīvān viṣṇulokaṃ prayānti te || 50 ||
[Analyze grammar]

māghyāṃ tathā ca kārtikyāṃ sādhvyaśca sādhavastathā |
dṛṣṭāḥ spṛṣṭā natāścaivā'rcitāḥ saṃbhojitāstathā || 51 ||
[Analyze grammar]

śuśrūṣitā marditāśca sevitā vāhitāstathā |
yena kena prakāreṇa yairjanaiḥ samprasāditāḥ || 52 ||
[Analyze grammar]

prasāditā ramā taiśca nārāyaṇaḥ prasāditaḥ |
tatra lakṣmīstathā nārāyaṇo vai vartate sadā || 52 ||
[Analyze grammar]

sādhvīsādhusvarūpeṇa lakṣmīnārāyaṇaḥ svayam |
vastrāpathe vicarati janakalyāṇahetave || 54 ||
[Analyze grammar]

tayoranugrahātkāryaṃ sarve siddhyati mānasam |
aihikaṃ ca pāralaukikaṃ ca siddhyati vai dhruvam || 55 ||
[Analyze grammar]

dehena manasā vācā sevayā bhojanena ca |
arpaṇena ca yairatra vastrāpathe tu raivate || 56 ||
[Analyze grammar]

sādhavaḥ sevitāḥ samyak sevitāḥ sarvadevatāḥ |
hariḥ svayaṃ prasevito mokṣaṃ dadāti sevine || 57 ||
[Analyze grammar]

vastrāpathaṃ mahattīrthaṃ sādhūn sādhvīṃśca devatāḥ |
nindiṣyanti janā ye te yāsyanti narakaṃ dhruvam || 58 ||
[Analyze grammar]

bhagavatā nṛsiṃheṇa cāgatya raivate girau |
yatra svarṇanadīpārśve guhāyāṃ vāsa ādṛtaḥ || 59 ||
[Analyze grammar]

tatsthalaṃ mokṣadaṃ puṇyaṃ rajo'pyaghavināśakam |
kiṃ bahunā'tra sattīrthe pratyekaṃ raja ityapi || 60 ||
[Analyze grammar]

vastrāpathe raivatādrau patraṃ puṣpaṃ tṛṇādikam |
sarvaṃ divyaṃ ca pāpaghnaṃ muktidaṃ nātra saṃśayaḥ || 61 ||
[Analyze grammar]

rājñā''nartena golokāt khaṇḍaḥ saurāṣṭrasaṃjñakaḥ |
sthāpito madhyabhavane punastatra harergalāt || 62 ||
[Analyze grammar]

kaustubhakhaṇḍaānītastaijaso raivatācalaḥ |
punaśca revatīnakṣatrasya khaṇḍo'pi saṃsthitaḥ || 63 ||
[Analyze grammar]

punarmerostu śikharaṃ mandaraṃ kumudaṃ tathā |
aruṇaṃ ceti divyāni ūrjayanto giristathā || 64 ||
[Analyze grammar]

brahmaviṣṇumaheśānā yatra tiṣṭhanti nityadā |
svarṇarekhā nadī divyā ojasvatī tathā śubhā || 65 ||
[Analyze grammar]

kṛṣṇā bhadrā tathā'nyāśca hareḥ patnyaḥ saridrūpāḥ |
sarasvatī tathā''kāśagaṃgā śṛṃgeṣu vartate || 66 ||
[Analyze grammar]

ko'sya raivatarājasya mahimnaḥ pārameti nu |
sarve divyāḥ samuditāstasmānmokṣasthalaṃ hi tat || 67 ||
[Analyze grammar]

bhuvastalād bahiryāvān tato daśaguṇastu saḥ |
pṛthvīgarbhe praviṣṭo'sti raivatācalabhūdharaḥ || 68 ||
[Analyze grammar]

vastrāpathe pradṛśyante ye prakīrṇakaparvatāḥ |
tāni tu śikharāṇyeva dṛśyante na tu parvataḥ || 69 ||
[Analyze grammar]

yadā hyāgatya patito vivare raivatācalaḥ |
daśayojanamucchrāyo hyabhūtsa raivatācalaḥ || 70 ||
[Analyze grammar]

vegenaivā'patanmāndyādyadā pṛthvyāmavātarat |
yojanānāṃ śataṃ tatra gagane bhramaṇaṃ hyabhūt || 71 ||
[Analyze grammar]

pūrvottaradiśābhāgāt punaḥ punarbhramiṃ yadā |
nyūnavegāṃ hyakarot sa tadā tanmūrdhabhāgataḥ || 72 ||
[Analyze grammar]

dakṣiṇāyāṃ diśi vegācchikharāṇāṃ sahasrakam |
bhaṃktvā viyujya cotkṛtya patitaṃ bahuvistaram || 73 ||
[Analyze grammar]

vyāghrāraṇye patitāni raivataśikharāṇi vai |
tathaiva tāni sthāsyanti yāvadācandratārakam || 74 ||
[Analyze grammar]

somanāthaṃ samārabhya bhīmanāthāvadhi kṣitau |
śikharāṇi patitāni vyāghrāraṇyasthalāntare || 75 ||
[Analyze grammar]

tadatra raivate bhāge bhavaṃ dāmodaraṃ tathā |
smṛtvā mṛtiṃ ca yāsyanti yāsyanti muktimeva te || 76 ||
[Analyze grammar]

māhātmyamityupādiśya harirdāmodaraḥ svayam |
samāśliṣyā'tha taṃ vipraṃ muhuḥ patnīvrataṃ muhuḥ || 77 ||
[Analyze grammar]

prāha tīrthāya gamane tirodadhe svayaṃ tadā |
iti te kathitaṃ lakṣmi pūrvaṃ yaccaritaṃ mayā || 78 ||
[Analyze grammar]

paṭhitaṃ pāṭhitaṃ yadvā śrāvitaṃ mokṣadaṃ sadā |
naitādṛśaṃ bhavedanyat kiṃ bhūyaḥ śrotumicchasi || 79 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne raivatādrivastrāpathakṣetratīrthamahimavarṇananāmaikaṣaṣṭhyadhikaśatatamo'dhyāyaḥ || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 161

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: