Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 160 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato nārāyaṇo dvāvapi bhūsurau |
tulasīkānane nārāyaṇaghaṭṭe niṣedatuḥ || 1 ||
[Analyze grammar]

śrāddhārthaṃ kṛtasaṃkalpau sarvopaskarasaṃyutau |
darbhapiṇḍaphalapuṣpapāyasānnādisaṃyutau || 2 ||
[Analyze grammar]

nārāyaṇadvayahastācchrāddhaṃ yatra vitīryate |
uddharet saptagotrāṇāṃ kulānyekottaraṃ śatam || 3 ||
[Analyze grammar]

pitā mātā ca bhāryā ca bhaginī duhitā tathā |
pitṛmātṛsvasā caiva sapta gotrāṇi tāni vai || 4 ||
[Analyze grammar]

caturviṃśatirvai pituḥ viṃśatirmāturityapi |
bhāryāyāḥ ṣoḍaśa bodhyā bhaginyā dvādaśa smṛtāḥ || 5 ||
[Analyze grammar]

ekādaśa duhitṛśca daśa pitṛsvasustathā |
aṣṭau mātṛsvasurbodhyā kulānyekottaraṃ śatam || 6 ||
[Analyze grammar]

nārāyaṇe hrade snātvā tāvubhau dvijasattamau |
tarpaṇaṃ cakratustatra sṛṣṭitrayasukhāptaye || 7 ||
[Analyze grammar]

brahmasṛṣṭāvīśasṛṣṭau jīvasṛṣṭau ca cetanāḥ |
tṛpyantāṃ bhagavadbrahmeśvarajīvādijātayaḥ || 8 ||
[Analyze grammar]

parabrahmā'kṣaradhāmasthitaṃ sarveśvaraṃ harim |
prīṇayāmi jalenaiṣastṛpyatāṃ śāśvatī samāḥ || 9 ||
[Analyze grammar]

paramātmā'kṣarātītaḥ puruṣottama ātmagaḥ |
yena sarvamidaṃ vyāptaṃ tasmai piṇḍaṃ dadāmyaham || 10 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ lehyacoṣye hyannaṃ caturvidhaṃ tu yat |
tasmai śrīharaye dattaṃ tṛptimāyātu vai hariḥ || 11 ||
[Analyze grammar]

akṣaraṃ yaddhāma coktaṃ vyāpakaṃ sevakaṃ ca yat |
tasmai dhāmne jalaṃ dattaṃ tṛptimāyātu śāśvatīm || 12 ||
[Analyze grammar]

dattaṃ caturvidhaṃ cānnaṃ pāyasaṃ kadalādikam |
etatpiṇḍātmakaṃ dattaṃ brahmaṇe hyupatiṣṭhatāt || 1 || re |
muktā hyanādino ye syuścādino ye ca tadgatāḥ |
bhāvino ye ca yāsyanti mūrtau bāhye ca ye sthitāḥ || 14 ||
[Analyze grammar]

muktā yathā tathā devyo muktānyo yāśca tatsthitāḥ |
te ca tāstṛptimāyāntu jalenānena śāśvatīm || 15 ||
[Analyze grammar]

teṣāṃ pāyasamukhyānnaiḥ kadalyādiphalai saha |
bhakṣyaṃ bhojyaṃ lehyacoṣye hyannaṃ caturvidhaṃ tu yat || 16 ||
[Analyze grammar]

eṣaḥ piṇḍo mayā dattastava haste'kṣarottama |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 17 ||
[Analyze grammar]

aiśvaryāṇi samagrāṇi guṇāścaiva vibhūtayaḥ |
divyacihnāni mūrteśca bhūṣaṇāni tu yāni ca || 18 ||
[Analyze grammar]

hetayaśca samagrā vai tejāṃsi vividhāni ca |
śaktyo'nekarūpāśca mūrtau harestu yāḥ sthitāḥ || 19 ||
[Analyze grammar]

mūrtā'mūrtasvarūpābhyo jalaṃ yacchāmi śraddhayā |
prīṇayāmi jalenaitāstṛpyantāṃ śāśvatīsamāḥ || 20 ||
[Analyze grammar]

tāsāṃ pāyasamukhyānnaiḥ kadalyādiphalaiḥ saha |
bhakṣyaṃ bhojyaṃ lehyacoṣye hyannaṃ caturvidhaṃ tu yat || 21 ||
[Analyze grammar]

hyeṣa piṇḍo mayā dattastava haste janārdana |
dehi tābhyaśca sarvābhyastṛptimāyāntu śāśvatīm || 22 ||
[Analyze grammar]

tāśca te tṛptimāyāntu śrāddhenā'nena śāśvatīm |
harestṛptyā haristhānāṃ tṛptirbhavatu śāśvatī || 23 ||
[Analyze grammar]

dhāmnyakṣareca ca mukteṣu yāścaiśvaryavibhūtayaḥ |
sāmarthyaśaktayaścānye guṇāśca smṛddhayaśca yāḥ || 24 ||
[Analyze grammar]

bhogyaṃ bhogopakaraṇaṃ bhogasādhanameva ca |
saudhaprākāragoprāṇyudyānakṣetrasukhasthalam || 25 ||
[Analyze grammar]

yadyat sarvaṃ brahmadhāmātmakaṃ muktātmakaṃ ca yat |
bhakṣyaṃ bhojyaṃ lehyacośye hyannaṃ caturvidhaṃ tu yat || 26 ||
[Analyze grammar]

divyaṃ ca cetanaṃ yadyat tatratyaṃ vartate sadā |
tatsarvaṃ tṛptimāyātu jalenānena śāśvatīm || 27 ||
[Analyze grammar]

tasmai pāyasamukhyānnaiḥ kadalyādiphalaiḥ saha |
bhakṣyaṃ bhojyaṃ lehyacośyaṃ hyannaṃ caturvidhaṃ śubham || 28 ||
[Analyze grammar]

hyeṣa piṇḍo mayā dattastava haste janārdana |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 29 ||
[Analyze grammar]

nārāyaṇo'kṣaraṃ dhāma tanmuktāstadvibhūtayaḥ |
te sarve tṛptimāyāntu śrāddhenānena śāśvatīm || 30 ||
[Analyze grammar]

tatra yāḥ sāṃkhyayoginyo bhaktiścopāstirityapi |
muktirājñā mumukṣā ca kathā vārtā ca dīkṣaṇā || 31 ||
[Analyze grammar]

parā vidyā ramā sevā jayādyā yāśca sevikāḥ |
tatrāraṇyāni nadyaśca parvatā muktakoṭayaḥ || 32 ||
[Analyze grammar]

udyānāni vihārāśca bhūmayo'kṣarasaṃjñikāḥ |
dhātavaḥ khanayaḥ khātā ucchrayāḥ śikharāṇi ca || 33 ||
[Analyze grammar]

vimānānyapi sarvāṇi tattatsevakajātayaḥ |
gāndharvā nartakāstatrā''khyānakā vaṃśabodhakāḥ || 34 ||
[Analyze grammar]

sevakā yājñikāḥ sāmnāṃ stāvakā vyavasāyakāḥ |
śrāṃgārikāḥ kalākārā muktānīmuktamaṇḍalāḥ || 35 ||
[Analyze grammar]

evaṃ divye'kṣare dhāmni yāni ye yāśca santi tān |
prīṇayāmi jalenaite tṛpyantāṃ śāśvatīsamāḥ || 36 ||
[Analyze grammar]

teṣāṃ pāyasamukhyānnaiḥ kadalyādiphalaiḥ saha |
bhakṣyaṃ bhojyaṃ lehyacośyaṃ hyannaṃ caturvidhaṃ ca yat || 27 ||
[Analyze grammar]

hyeṣa piṇḍo mayā dattastava haste janārdana |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 28 ||
[Analyze grammar]

atha śrīkṛṣṇadevāya rādhayā virajādibhiḥ |
rukmiṇyā cābhiyuktāya golokā''vāsakāriṇe || 39 ||
[Analyze grammar]

idaṃ jalaṃ mayā dattaṃ tṛptyarthamupatiṣṭhatām |
annaṃ caturvidhaṃ pāyasānnaṃ cāpi phalādikam || 40 ||
[Analyze grammar]

hyeṣa piṇḍo mayā dattastava haste janārdana |
te sarve tṛptimāyāntu śrāddhenānena śāśvatīm || 41 ||
[Analyze grammar]

vasudevo devakī ca nando yaśovatī tathā |
uddhavaḥ sātyakirgargo'krūraścānye ca sāttvatāḥ || 42 ||
[Analyze grammar]

rukmiṇī satyabhāmā ca tathā jāmbavatī priyā |
kālindī mitravindā ca satyabhāmā tathā'parā || 43 ||
[Analyze grammar]

bhadrā ca lakṣmaṇā ceti mahiṣyastatra santi yāḥ |
śataṃ ṣoḍaśasāhasraṃ patnīnāṃ maṇḍalaṃ ca yat || 44 ||
[Analyze grammar]

sarasvatī dravā divyāḥ pārṣadā gopagopikāḥ |
gāvaḥ surabhayaḥ kāmadhenavo nīlagovṛṣāḥ || 45 ||
[Analyze grammar]

caturdantā hastinaśca turagā garuḍāstathā |
vṛkṣā vallyaśca haṃsāśca śukasārasamenakāḥ || 46 ||
[Analyze grammar]

vādakā nartakāścaiva gāyakāḥ sevakāstu ye |
rādhāsakhyo mahiṣīṇāṃ sakhyaścāpi ca yā matāḥ || 47 ||
[Analyze grammar]

ṣoḍaśe gopure yāśca trayastriṃśattu gopikāḥ |
tadanyagopureṣvetāḥ śataśo yā haripriyāḥ || 48 ||
[Analyze grammar]

dvārapo yaḥ śrīdāmā ca sudāmā subalastathā |
supārśvo ratnabhānuśca śakrabhānustathaiva ca || 49 ||
[Analyze grammar]

devabhānurvasubhānuḥ sūryabhānuśca candrabhaḥ |
vīrabhānustathā cānyā gopyaḥ sakhyaśca gopakāḥ || 50 ||
[Analyze grammar]

suśīlā ca candrakalā yamunā mādhavī ratiḥ |
kadambamālā sukuntī jāhnavī ca svayaṃprabhā || 51 ||
[Analyze grammar]

padmamukhī ca sāvitrī gāyatrī sumukhī sudhā |
padmālayā pārijātā sugaurī sarvamaṃgalā || 52 ||
[Analyze grammar]

kālikā kamalā durgā bhāratī ca sarasvatī |
gaṃgā'mbikā madhumatī caṃpā'parṇā ca sundarī || 53 ||
[Analyze grammar]

kṛṣṇapriyā brahmasatī nandinī nandanā tathā |
pārṣadāśca kumārāśca kiṃkaryaścāpi yā matāḥ || 54 ||
[Analyze grammar]

pārijātāśca vṛndāścā'kṣayo bhāṇḍīrako vaṭaḥ |
kalpavṛkṣā vanānyanyacetanāni ca yānyapi || 55 ||
[Analyze grammar]

śataśṛṃgādayo ye ca golokasthāstu cetanāḥ |
te sarve tṛptimāyāntu śrāddhenānena śāśvatīm || 56 ||
[Analyze grammar]

prīṇayāmi jalenaite tṛpyantāṃ śāśvatīsamāḥ |
bhakṣyaṃ bhojyaṃ lehyacoṣyaṃ cānnaṃ caturvidhaṃ ca yat || 57 ||
[Analyze grammar]

hyete piṇḍā mayā dattāstava haste janārdana |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 58 ||
[Analyze grammar]

mahāvaikuṇṭhadhāmasthaṃ tvatha nārāyaṇaṃ prabhum |
lakṣmyā ca ramayā yuktaṃ tarpayāmi jalena ca || 59 ||
[Analyze grammar]

mayā dattaṃ jalametacchrīhariṃ sūpatiṣṭhatām |
annaṃ caturvidhaṃ pāyasānnaṃ cāpi phalādikam || 60 ||
[Analyze grammar]

hyeṣa piṇḍo mayā dattastava haste jagadbhara |
gṛhāṇa tṛptimāyātu śrāddhenānena śāśvatīm || 61 ||
[Analyze grammar]

mahālakṣmīrmahāmāyā ramā yāśca haripriyāḥ |
tatra yā dharaṇirlīlā vimalotkarṣiṇī tathā || 62 ||
[Analyze grammar]

jñānā kriyā ca yogā ca prahvī satyeśanī tathā |
padmā jayā ca pāṃcālī bhārgavī lalitā ramā || 63 ||
[Analyze grammar]

pārvatī ca prabhā māṇikyā lakṣmīrīśvarī tathā |
amṛtā ca pradīpā ca kṛṣṇā kuṃbhastanī tathā || 64 ||
[Analyze grammar]

amūlyā takṣiṇī premā caturā maṇidhanyake |
ūjjayinī nandanā cojasvatī kurujāminī || 65 ||
[Analyze grammar]

navavratā manovārā ratnā jāhnavikā tathā |
laḍḍumānā ca muktā cāmṛtā mauktikamānadā || 66 ||
[Analyze grammar]

kastūrī śāntidā haṃsā kāntā revā savitṛjā |
mūlajā rūṭikā maṃjulikā devī ca nirmalā || 67 ||
[Analyze grammar]

godāvarī rallayātā jaṭilā ca dayā ramā |
pānapātrī pracampā matpremajā miṣṭagopikā || 68 ||
[Analyze grammar]

manujā vaṃjulī puṣpā mahiṣyaḥ paramātmanaḥ |
hemajā rājatī padmā nalinī mādhavī priyāḥ || 69 ||
[Analyze grammar]

tathā bhaktā dharmadevo nandaḥ sunanda ityapi |
śrutadevo jayantaśca vijayaśca jayastathā || 70 ||
[Analyze grammar]

caṇḍaścaiva pracaṇḍaśca puṣpadantaśca sātvataḥ |
viśvakseno garuḍaśca prabalo bala ityapi || 71 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca pārṣadāḥ santi tatra ye |
kūrmaḥ śeṣaśca garuḍo haṃsaśchaṃdāṃsi mantrakāḥ || 72 ||
[Analyze grammar]

te sarve tṛptimāyāntu tīrthenānena vāriṇā |
bhakṣyaṃ bhojyaṃ lehyacoṣyaṃ pāyasānnaṃ phalādikam || 73 ||
[Analyze grammar]

arpayāmi harerhaste piṇḍāṃstṛptā bhavantu te |
vādakā gāyakā bhaktāḥ sūtamāgadhabandinaḥ || 74 ||
[Analyze grammar]

nartakyo nartakā dvārapālakā ye ca pārṣadāḥ |
nārāyaṇyastathā cānyā nārāyaṇāśca tatsamāḥ || 75 ||
[Analyze grammar]

ramā ca rukmiṇī sītā padmā padmālayā śivā |
sudakṣiṇā suśīlā yā bhagavatparicārikāḥ || 76 ||
[Analyze grammar]

bhadraḥ subhadraśca dhātā vidhātā ca tathā śubhāḥ |
puṇḍarīko vāmanaśca śaṃkukarṇādayastathā || 77 ||
[Analyze grammar]

mahātmāno mahābhāgā vaiṣṇavāḥ sātvatāśca ye |
siddhayaḥ kalpavṛkṣāśca vanānyudyānacetanāḥ || 78 ||
[Analyze grammar]

sāketaṃ panasau vṛkṣau vaiṣṇavyaḥ kanyakāśca yāḥ |
dvārapālāścāyudhāni vedāḥ pārṣadarūpiṇaḥ || 79 ||
[Analyze grammar]

prahlādo nāradaścaiva puṇḍarīkaḥ parāśaraḥ |
ambarīṣo dhruvaścaiva ye vai vaikuṇṭhavāsinaḥ || 80 ||
[Analyze grammar]

kiṃkaryaśca harerdāsyo dāsadāsyaśca yāstathā |
te sarve tṛptimāyāntu jalenānena śāśvatīm || 81 ||
[Analyze grammar]

annaṃ caturvidhaṃ bhojyaṃ pāyasānnaṃ phalādikam |
ete piṇḍā mayā dattāstava haste jagadbhara || 82 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
atha dvitīyavaikuṇṭhe jalāvaraṇapārage || 83 ||
[Analyze grammar]

divyo nārāyaṇastasya kāntāḥ kamalalocanāḥ |
vimalā sumatī śyāmā suśīlā kuśalā tathā || 84 ||
[Analyze grammar]

dīpāvalī jayantī ca ramā bhāgīrathī tathā |
sukhā ca kanakā vidyullatā candrakalā tathā || 85 ||
[Analyze grammar]

lakṣaśaḥ pramadā yāśca pārṣadā divyavigrahāḥ |
ye ca bharataśatrudhnalakṣmaṇāḥ śeṣaśāradāḥ || 86 ||
[Analyze grammar]

purī devavatī tatsthā divyā īśvarakoṭayaḥ |
daivāḥ patatriṇo divyāḥ śākhino hetayastathā || 87 ||
[Analyze grammar]

sarve te tṛptimāyāntu tairthenā'nnena vāriṇā |
annaṃ caturvidhaṃ dugdhapākapakvaphalādikam || 88 ||
[Analyze grammar]

ete piṇḍā mayā dattāstava haste jagadbhara |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 89 ||
[Analyze grammar]

atha tṛtīyavaikuṇṭhaṃ śvetadvīpākhyadhāma yat |
tatrasthaṃ śrīhariṃ nārāyaṇaṃ lakṣmyā samanvitam || 90 ||
[Analyze grammar]

tairthairetaiḥ susadvārbhistarpayāmi sa tṛpyatām |
miṣṭaṃ caturvidhaṃ cānnaṃ pāyasaṃ ca phalādikam || 91 ||
[Analyze grammar]

arpayāmi mayā dattaḥ piṇḍaḥ saṃpratigṛhyatām |
tatrasthāḥ sanakādyāśca yoginaḥ paramarṣayaḥ || 92 ||
[Analyze grammar]

voḍhuḥ pacaśikhaścaiva sanatsujātasaṃjñakaḥ |
anye'pi ṛṣayastatra tanvādyāśca vasanti ye || 93 ||
[Analyze grammar]

sādhvyaśca sādhavaścānye tāpasā ye vasanti ca |
ananto vainateyaśca haṃsaḥ karī suvaiṣṇavāḥ || 94 ||
[Analyze grammar]

īśāvāsyā mahādevī jāhnavī kamalā ramā |
sāvitrī ca tathā śāntā kāntā brāhmī sarojanī || 95 ||
[Analyze grammar]

dāsyaścāpi tathā tatra prajñā medhā dhṛtiḥ kṣamā |
śraddhā ca dhāraṇā śāntiḥ śrutirmanīṣiṇī smṛtiḥ || 96 ||
[Analyze grammar]

vṛṣṭirbuddhirmatirvanyāḥ śriyaḥ kiṃkarya eva yāḥ |
dāsā dāsyaśca ye tatra cetanā muktatāpasāḥ || 97 ||
[Analyze grammar]

te sarve tṛptimāyāntu jalenānena śāśvatīm |
annaṃ caturvidhaṃ svādu pāyasaṃ ca phalādikam || 98 ||
[Analyze grammar]

etai piṇḍā mayā dattāstava haste janārdana |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 99 ||
[Analyze grammar]

atha nārāyaṇaṃ dugdhābdhivāsaṃ vai jagadgurum |
lakṣmyā śeṣeṇa sahitaṃ garuḍādisamanvitam || 100 ||
[Analyze grammar]

tarpayāmi jalenaiṣastṛpyatāṃ me janārdanaḥ |
daugdhaṃ ca saphalaṃ piṇḍaṃ te dadāmi kare vibho || 101 ||
[Analyze grammar]

prīṇayāmi sabhaktaṃ tvāṃ tṛpyatāṃ śāśvatīsamāḥ |
mārkaṇḍeyo balirbāṇo'śvatthāmahanumadvarāḥ || 102 ||
[Analyze grammar]

nimirbibhīṣaṇaḥ parśurāmo vyāso manustathā |
satyavrataśca nandaśca gayaścānye ca pārṣadāḥ || 103 ||
[Analyze grammar]

anyāśca sevikāstatra narmadā tapatī tathā |
tuṃgabhadrā ca kāverī gaṃgā godāvarī tathā || 104 ||
[Analyze grammar]

sindhuḥ phalgurgaṇḍakī ca tāmraparṇī sarasvatī |
karatoyā karmanāśā sābhramatī ca gomatī || 105 ||
[Analyze grammar]

ojasvatī bhadrāvatī sarayūḥ svarṇarakṣikā |
indradyumnaṃ puṣkaraṃ ca nārāyaṇasarastathā || 106 ||
[Analyze grammar]

aśvapaṭṭasaraścaiva mānasaṃ ca sarovaram |
evaṃ nadāśca nadyaśca sarāṃsi sāgarāstathā || 107 ||
[Analyze grammar]

cirāyuṣo mūrtimanto bhaktāstatra vasanti ye |
tebhyo nārāyaṇaṃ toyaṃ śrāddhaṃ saphalapāyasam || 108 ||
[Analyze grammar]

arpayāmi tathā piṇḍān tava haste jagadbhara |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 109 ||
[Analyze grammar]

athā'vyākṛtadhāmasthaṃ bhūmānaṃ ramayā'rcitam |
tadbhaktaiḥ sevitaṃ vāsudevaṃ saṃkarṣaṇaṃ tathā || 110 ||
[Analyze grammar]

pradyumnaṃ cāniruddhaṃ ca mahākālaṃ ca pūruṣam |
mahāpuruṣamevā'tra tathā prakṛtipūruṣam || 111 ||
[Analyze grammar]

pradhānapuruṣaṃ caiva mahāviṣṇuṃ mahāramām |
dāsadāsīsametāṃstānprīṇayāmi jalena vai || 112 ||
[Analyze grammar]

caturvidhena bhojyena pāyasānnaphalādibhiḥ |
sarve te tṛptimāyāntu śrāddhenānena śāśvatīm || 113 ||
[Analyze grammar]

amṛtadhāmasaṃsthaṃ vai ramānārāyaṇaṃ prabhum |
naranārāyaṇau badrikāśramasthau tapasvinau || 114 ||
[Analyze grammar]

matsyaṃ kūrmaṃ varāhaṃ ca tattaddhāmanivāsinam |
dattātreyaṃ ca kapilaṃ pṛthuṃ haṃsaṃ ca vāmanam || 115 ||
[Analyze grammar]

ṛṣabhaṃ nṛhariṃ parśurāmaṃ yajñaṃ kumārakān |
hayagrīvaṃ nāradaṃ ca hariṃ buddhaṃ manuṃ tathā || 116 ||
[Analyze grammar]

vyāsaṃ tattaddhāmasaṃsthān muktāṃśca pārṣadāṃstathā |
dāsadāsīśca bhaktāṃśca tarpayāmi jalena ca || 117 ||
[Analyze grammar]

caturvidhena bhojyena pāyasānnaphalādibhiḥ |
te sarve tṛptimāyāntu śrāddhenā'nena śāśvatīm || 118 ||
[Analyze grammar]

ete piṇḍā mayā dattāstava haste'vatāriṇaḥ |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 119 ||
[Analyze grammar]

hiraṇyagarbhaṃ vairājaṃ cā'ṣṭā'varaṇakeśvarān |
viṣṇuṃ sadāśivaṃ mūlāṃ māyāṃ tattvāni yāni ca || 120 ||
[Analyze grammar]

tattaddevāśca teṣāṃ ca guṇā ye cetanāstathā |
tatra tatra gatāṃścānyānaiśvarān cetanāṃstathā || 121 ||
[Analyze grammar]

vairājāṃścetanānsaurānvāhneyāṃścetanāṃstathā |
aiśalokānsamastāṃśca tarpayāmi jalena vai || 122 ||
[Analyze grammar]

caturdhā bhojyasaṃbhāraiḥ pāyasānnaphalādibhiḥ |
te sarve tṛptimāyāntu nārāyaṇakarārpaṇāt || 123 ||
[Analyze grammar]

ete piṇḍā mayā dattāstṛpyantāṃ śāśvatīsamāḥ |
ye sahasramukhāścānye śatādyānanaviṣṇavaḥ || 124 ||
[Analyze grammar]

brahmāṇaśca tathā''syāśca śaṃbhavaśca tathā''nanāḥ |
koṭiśaḥ śaktisahitāstṛpyantāṃ tīrthavāribhiḥ || 125 ||
[Analyze grammar]

pāyasānnacaturannaistathā'rpitaphalādibhiḥ |
ete piṇḍā mayā dattāstava haste janārdana || 126 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
guṇatrayaṃ caturantaḥkaraṇaṃ daśabāhyakam || 127 ||
[Analyze grammar]

karaṇaṃ daśabhūtāni daśa prāṇāṃśca cetanāḥ |
dhātavastṛptimāyāntu dattānnaphalavāribhiḥ || 128 ||
[Analyze grammar]

liṃgaṃ bāṇastathā sthālā śaṃbhuḥ satī ca kārtikaḥ |
gaṇeśaḥ kṣemalābhau carddhiḥ siddhiḥ śivayoginaḥ || 129 ||
[Analyze grammar]

yoginyo hanumān durgā devyaścāpi kumārikāḥ |
rudrāścaikādaśa koṭiḥ śataṃ jyotīṃṣi dvādaśa || 130 ||
[Analyze grammar]

gaṃgā ca vīrabhadraśca jalaṃdharaśca tārakaḥ |
tārakākṣo gajaścāpi mahiṣaścaṇḍa ityapi || 131 ||
[Analyze grammar]

pracaṇḍo nanda upanandaḥ śṛṃgī bhṛṃgirīṭikau |
kirīṭī candramāścāpi vahnirmaṃgala ityapi || 132 ||
[Analyze grammar]

durvāsāḥ kālabhīruśca viṣa muṇḍādisadgaṇāḥ |
triśūlaṃ vāsuाkiścāpi rudrākṣo vṛṣabhastathā || 133 ||
[Analyze grammar]

mayūro mūṣakaḥ siṃhaḥ kailāsastadvibhūtayaḥ |
karṇaghaṃṭā meghanādaścānye ye koṭiśo gaṇāḥ || 134 ||
[Analyze grammar]

mahākālyādayo yāśca pārvatyāḥ śaktayastathā |
kailāsastadgatāḥ sarve śaivā ye cetanāgaṇāḥ || 135 ||
[Analyze grammar]

dāsā dāsyaśca te sarve tṛpyantāṃ tīrthavāribhiḥ |
caturannaṃ phalaṃ peyaṃ pāyasaṃ yogyameva yat || 136 ||
[Analyze grammar]

hyete piṇḍā mayā dattāstava haste janārdana |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 137 ||
[Analyze grammar]

ye ye śaivāśca te sarve tṛpyantāṃ śāśvatīsamāḥ |
brahmā ca brahmaputrāśca brahmapatnyastathā ca yāḥ || 138 ||
[Analyze grammar]

sarasvatī ca gāyatrī sāvitrī viriṇī tathā |
asiknī ca paliknī ca śatarūpā ca kadrukī || 139 ||
[Analyze grammar]

ratiḥ sandhyā tathā sṛṣṭirvidyā'vidyā ca mohinī |
aṣṭāśītisahasrāṇi bālakhilyāstathā ca ye || 140 ||
[Analyze grammar]

tathā ṣaṣṭisahasrāṇi bālakhilyāśca ye'pare |
haryaśvāḥ śabalāśvāśca daśapaṃcasahasrakāḥ || 141 ||
[Analyze grammar]

ardhaṃ caikaṃ sahasraṃ ca putrā ye brahmavaṃśajāḥ |
devarṣināradādyāśca sanakādyā maharṣayaḥ || 142 ||
[Analyze grammar]

saptarṣayaśca dakṣādyā dharmā'dharmau savaṃśakau |
agniṣvāttā barhiṣadāḥ ājyapāḥ somapāstathā || 143 ||
[Analyze grammar]

pitaraśca tathā meghāścatvāro madano ratiḥ |
pañcabāṇāśca puṣpāṇi brahmacāriṇa ityapi || 144 ||
[Analyze grammar]

ūrdhvasrotasa evaivaṃ satyalokagatāśca ye |
vidyāvantastāpasāśca tyāgino nyāsinastathā || 145 ||
[Analyze grammar]

brahmalokakṛtā''vāsāḥ sādhyaśca sādhavastathā |
te sarve tṛptimāyāntu śrāddhenānena śāśvatīm || 146 ||
[Analyze grammar]

prīṇayāmi svarṇarekhājalaiḥ satpāyasādibhiḥ |
caturannaiḥ phalaiḥ peyaistṛpyantāṃ śāśvatīsamāḥ || 147 ||
[Analyze grammar]

ete piṇḍā harerhaste dattāstṛptā bhavantu te |
atha ye ṛṣayaścānye yāni manvantarāṇi ca || 148 ||
[Analyze grammar]

vyāsāśca vyāsaśiṣyāśca munayo brahmavarcasaḥ |
patnīvratādayo viprā varṇāścaivā''śramāstathā || 149 ||
[Analyze grammar]

vedāḥ śāstrāṇi cākhyānānyupavyākhyānakānyapi |
prācyā''vācyetihāsāśca caritrāṇi kathāstathā || 150 ||
[Analyze grammar]

chandāḥ svarāstathā rāgā rāgiṇyaśca prabandhakāḥ |
vyāpārā vṛttayaścaiva kṣuttṛṣānaladhātavaḥ || 1591 ||
[Analyze grammar]

samūrtāścetanā ye syustṛptimāyāntu vāribhiḥ |
pāyasānnaiścaturannaistṛpyantāṃ śāśvatīsamāḥ || 152 ||
[Analyze grammar]

maharjanatapovāsā ṛṣayaḥ pitaraśca ye |
saṃvatsaraśca māsāśca pakṣāśca divasā niśāḥ || 153 ||
[Analyze grammar]

pāvakaḥ pavamānaśca pāṃkteyaḥ paktipāvanaḥ |
gārhapatyo dākṣiṇātya āvasathyo'gnihotrajaḥ || 154 ||
[Analyze grammar]

ārārtriko nāciketā bārhaspatyaśca cūllijaḥ |
vānaprāsthyaśca sānyasyo bhauma udarya ityapi || 155 ||
[Analyze grammar]

divya ākarajaścaiva śāvaḥ śmāśānikastathā |
dāvo davaśca makhajo jvālāsyo vāḍavastathā || 156 ||
[Analyze grammar]

hyete ye pitaraḥ proktāstathā vaiśravaṇādayaḥ |
pretāśca pitaro yāmyā nārakāḥ śrāvaṇāstathā || 157 ||
[Analyze grammar]

dūtāśca pitarastvanye yātanāḥ pitarastathā |
vaṃśajāścā'nyavaṃśādijanmānaḥ sthāvareṣu ye || 158 ||
[Analyze grammar]

jaṃgameṣu tathodbhūtā vāyujāḥ pitaraśca ye |
prabhinnāḥ pratikalpaṃ munyṛṣyaryamādikāśca ye || 159 ||
[Analyze grammar]

pitaraste jalairetaistṛpyantāṃ śāśvatīsamāḥ |
annaṃ caturvidhaṃ pāyasānnaṃ phalādikaṃ tathā || 160 ||
[Analyze grammar]

munyannaṃ caiva yogyānnaṃ cārpayāmi kare hareḥ |
ete piṇḍā mayā dattāstava haste janārdana || 161 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
diśāṃpālā lokapālāḥ svargapālāstathā ca ye || 162 ||
[Analyze grammar]

indrādyaṣṭāvaṇimādyāścāṣṭau vai siddhayastathā |
āyādyā vasavaścāṣṭau diśaścāṣṭau navagrahāḥ || 163 ||
[Analyze grammar]

nidhayaśca nava ye vidyādhrāḥ ṣaṇmātaraḥ khalu |
tārāśca ketavaḥ kṣudratārakā dhūmraketavaḥ || 164 ||
[Analyze grammar]

sūryāśca dvādaśādityāścandratrayaṃ ca tatkalāḥ |
saptaviṃśatibhānyeva trayastriṃśacca devatāḥ || 165 ||
[Analyze grammar]

maruto vidyutaścaiva sādhye viśve ca devatāḥ |
siddhacāraṇagandharvāḥ sūtamāgadhabandinaḥ || 166 ||
[Analyze grammar]

kiṃpuṃsaḥ kinnarāstṛptiṃ yāntu pradattavāribhiḥ |
annaṃ cāmṛtadugdhānnaṃ pakvaṃ pakvaphalādikam || 167 ||
[Analyze grammar]

sarvaṃ caturvidhaṃ bhojyaṃ peyaṃ bahuvidhaṃ tathā |
ete piṇḍā mayā dattāstava haste janārdana || 168 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
te sarve tṛptimāyāntu śrāddhenānena śāśvatīm || 169 ||
[Analyze grammar]

bhuvarlokagatā ye ca ye'ntarīkṣagatāstathā |
vāyvādhārā vāyudehā yakṣāstathā ca rākṣasāḥ || 170 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca kūṣmāṇḍāśca vināyakāḥ |
vetālā bhairavāścānye mārakā janakāstathā || 171 ||
[Analyze grammar]

mātulā rāhavaścānye kālavarṇāśca kālikāḥ |
ḍākinī śākinī caiva yoginī bhakṣiṇī tathā || 172 ||
[Analyze grammar]

vetālinī khañjinī ca śītalā mātṛkā tathā |
mārikā bālikī kṛtyā hikkā tathā ca tānikā || 173 ||
[Analyze grammar]

ākarṣiṇī mahāmārī jvarāḥ śītāstathoṣṇakāḥ |
rogāśca rājarogāśca prottāpāśca jarādayaḥ || 174 ||
[Analyze grammar]

avasthāḥ śaktayo'śaktiviśeṣā rogiṇī tathā |
mantrāstantrāśca yantrāśca śapathā bandhanāni ca || 175 ||
[Analyze grammar]

pāśā astrāṇi śastrāṇi vidyuto durdinaṃ tathā |
diṅbhramo'lātacakrāṇi meghāścābhrāṇi cāndhayaḥ || 176 ||
[Analyze grammar]

tṛṇāvartāstathotpātā bhūkampā vātavṛṣṭayaḥ |
ītayaścātatāyinyo rajovarṣādayaśca ye || 177 ||
[Analyze grammar]

te sarve tṛptimāyāntu tairthikairvāribhiḥ sadā |
prīṇayāmi jalairarthaistṛpyantā śāśvatīsamāḥ || 178 ||
[Analyze grammar]

māṣānnaṃ kṛśarānnaṃ ca khecarānnaṃ ca tāmasam |
vividhānnaṃ rājasaṃ ca pāyasānnaṃ caturvidham || 179 ||
[Analyze grammar]

annaṃ tathā phalaṃ peyaṃ yogyaṃ yogyaṃ dadāmyaham |
tattadannairmayā dattāḥ piṇḍāśca karayorhareḥ || 180 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
sarve bhavantu tṛptāste śrāddhenānena sarvadā || 181 ||
[Analyze grammar]

bhūlokasthā jarāyūjā aṇḍajāḥ svedajāstathā |
udbhijāścetanāḥ sarve brāhmaṇāḥ kṣatriyāstathā || 182 ||
[Analyze grammar]

vaiśyāḥ śūdrāḥ saṃkarāśca cāṇḍālāḥ patitāstathā |
anulomā pratilomā alomā ardhamānavāḥ || 183 ||
[Analyze grammar]

naiṣṭhikāḥ sagṛhā vānaprasthāḥ sannyāsinastathā |
śaivāśca vaiṣṇavāḥ śāktā vaidikāśca tadanyakāḥ || 184 ||
[Analyze grammar]

goromajāśca jalajāḥ sthalajā vyomajāstathā |
kṣudrā jīvā mahāntaśca kīṭāḥ pataṃgapakṣiṇaḥ || 185 ||
[Analyze grammar]

ātṛṇastambaparyantāstathā gṛhapradevatāḥ |
grāmadevā vanadevāḥ kṣetrapālāstathaiva ca || 186 ||
[Analyze grammar]

dehe ṣaṭcakradevāśca kapāle gurudevatāḥ |
vanāni parvatāścaivā'raṇyāni saritastathā || 187 ||
[Analyze grammar]

nadyaścāpi taḍāgāścā''rāmāścaiva sarāṃsi ca |
khātāścaiva tathā'khātānyabdhayo hyucchrayāstathā || 188 ||
[Analyze grammar]

raṇāśca marudeśāśca devasthānāni sarvaśaḥ |
caityavṛkṣāścaityakoṣṭhāścaityāni pulināni ca || 189 ||
[Analyze grammar]

devyālayāśca jīrṇā bhūrgrāmāḥ kheṭāśca kharvaṭāḥ |
nagarāṇi rājadhānī purāṇi ca purī tathā || 190 ||
[Analyze grammar]

ye tatra cetanāḥ santi tadadhiṣṭhātṛcetanāḥ |
te sarve tṛptimāyāntu dattairebhirjalaiḥ sadā || 191 ||
[Analyze grammar]

teṣāṃ ca vividhairannairāgneyairvāyavīyakaiḥ |
jalīyaiḥ pārthivaiścaiva vṛṣṭijairvikṛtaistathā || 192 ||
[Analyze grammar]

caturannairbhakṣyayogyaiḥ pāyasādibhirityapi |
bāṣpaiśca meghakaṇakairvārkṣarasaiśca kardamaiḥ || 193 ||
[Analyze grammar]

śaityaiścandrakaraiḥ sauryairviṣairanyaiḥ phalādibhiḥ |
phenaiścāpi karomyatra śrāddhaṃ tṛptā bhavantu te || 194 ||
[Analyze grammar]

prīyaṇāmi jalairete tṛpyantāṃ śāśvatīsamāḥ |
teṣāṃ tṛptipradāḥ piṇḍā dattā harikare mayā || 195 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
mātṝrmātāmahīścaiva tathaiva prapitāmahīḥ || 196 ||
[Analyze grammar]

pitṝn pitāmahāṃścaiva tathaiva prapitāmahān |
bhrātṝn svasṝrbhrātṛjāyārjāmātṝn mātulādikān || 197 ||
[Analyze grammar]

bhātṛputrādikān patnīḥ śvaśurasya kuṭumbinaḥ |
pitṛsvasṝrmātṛsvasṝrduhitṛśca suyoginīḥ || 198 ||
[Analyze grammar]

tatputraputrīpautryādīḥ prīṇayāmi jalādibhiḥ |
tathā pāyasamukhyānnaiścaturannaistathā phalaiḥ || 199 ||
[Analyze grammar]

teṣāṃ śrāddhaṃ karomyete tṛptimāyāntu śāśvatīm |
ete piṇḍā mayā dattāstava haste janārdana || 200 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm |
prīṇayāmi jalānnaiste tṛpyantāṃ śāśvatīsamāḥ || 201 ||
[Analyze grammar]

prācetasānnāciketānmārutānkālakeyakān |
yāmyān saṃśaptakānvārkṣān bhūjātān śalabhādikān || 202 ||
[Analyze grammar]

tathā'talādilokasthān daityadānavarākṣasān |
sarpānsarīsṛpānnāgān ye'nye vasanti tānapi || 203 ||
[Analyze grammar]

prīṇayāmi śītamiṣṭajalānnaphalapāyasaiḥ |
piṇḍāṃstebhyaścārpayāmi tṛpyantāṃ śāśvatīsamāḥ || 204 ||
[Analyze grammar]

iṣṭadevaṃ tathābrahma praguruṃ ca guruṃ tathā |
prīṇayāmi tīrthajalaiḥ pāyasānnaiḥ phalaistathā || 205 ||
[Analyze grammar]

te sarve tṛptimāyāntu śrāddhenānena śāśvatīm |
eṣa piṇḍo mayā dattastava haste janārdana || 206 ||
[Analyze grammar]

dehi tebhyaśca sarvebhyastaptimāyāntu śāśvatīm |
īśāvāsyamidaṃ sarvaṃ tṛpyatāṃ parameśvara || 207 ||
[Analyze grammar]

bhūtabhāvivartamānā gatyagatigatāśca ye |
prīṇayāmyannasalilaistṛpyantāṃ śāśvatīsamāḥ || 208 ||
[Analyze grammar]

merugatāstathā lokālokācalasamāśritāḥ |
tṛptimāyāntu te dugdhapākaiḥ phalajalādibhiḥ || 209 ||
[Analyze grammar]

asmṛtāścā'navadhānā anāgatāśca ye'savaḥ |
prīṇayāmi ca tānsarvān phalānnasalilaistathā || 210 ||
[Analyze grammar]

ete piṇḍā mayā dattāstava haste janārdana |
dehi tebhyaśca sarvebhyastṛptimāyāntu śāśvatīm || 211 ||
[Analyze grammar]

nārāyaṇakṛtaṃ śrāddhaṃ nārāyaṇena kāritam |
sṛṣṭitrayaṃ sutṛptaṃ vai śāśvataṃ sukhamāpa tat || 212 ||
[Analyze grammar]

ye ca tatrā''gatāḥ sarve tṛptimādāya śāśvatīm |
lokaṃ svaṃ svaṃ gatāḥ sarve śrāddhaṃ pūrṇaṃ kṛtaṃ ca tat || 212 ||
[Analyze grammar]

tarpaṇāt satataṃ teṣāṃ tṛptirbhavati śāśvatī |
puṣṭyaiśvaryaṃ śrāddhakarturāyuḥ santatirityapi || 214 ||
[Analyze grammar]

vicitrā bhajate lakṣmīrmokṣastaṃ bhajate kramāt |
devatābhyaśca pitṛbhyo mahāyogibhya ityapi || 215 ||
[Analyze grammar]

svāhāyai ca svadhāyai ca namo nityaṃ bhavatyuta |
śrāddhe jāpyo bhavenmantraḥ śrīrāyurbalavardhanaḥ || 216 ||
[Analyze grammar]

prīyante pitaro yena japyena niyamena ca |
saptārciṣaṃ pravakṣyāmi sarvakāmapradaṃ śubham || 217 ||
[Analyze grammar]

amūrtānāṃ samūrtānāṃ pitṛṇāṃ dīptatejasām |
namasyāmi sadā tebhyo dhyānibhyo yogicakṣuṣām || 218 ||
[Analyze grammar]

indrādīnāṃ janetāro bhagumārīcayostathā |
saptarṣīṇāṃ ca pitṝṇāṃ tānnamasyāmi kāmadān || 219 ||
[Analyze grammar]

manvādīnāṃ sureśānāṃ sūryācandramasostathā |
tānnamaskṛtya sarvān vai pitṝn kuśaladāyakān || 220 ||
[Analyze grammar]

nakṣatrāṇāṃ carādīnāṃ pitṝnatha pitāmahān |
dyāvāpṛthivyośca tathā namasyāmi kṛtāṃjaliḥ || 221 ||
[Analyze grammar]

devarṣīṇāṃ janayitṛnsarvalokanamaskṛtān |
abhayasya sadā dātṝnnamasye'haṃ kṛtāñjaliḥ || 222 ||
[Analyze grammar]

prajāpateḥ kaśyapāya somāya varuṇāya ca |
yogayogeśvarebhyaśca namasyāmi kṛtāñjaliḥ || 223 ||
[Analyze grammar]

pitṛgaṇebhyaḥ saptabhyo namo lokeṣu saptasu |
svayaṃbhuve namaścaiva brahmaṇe yogacakṣuṣe || 224 ||
[Analyze grammar]

anena vidhinā yuktastrīnvarāṃllabhate janaḥ |
annamāyuḥ sutāṃścaiva dadate pitaro bhuvi || 225 ||
[Analyze grammar]

bhaktyā paramayā yuktaḥ śraddadhāno jitendriyaḥ |
saptārṣicaṃ japed yaḥ sa pṛthivyāmekarāḍ bhavet || 226 ||
[Analyze grammar]

kinnvadhikaṃ pravaktavyaṃ sarveṣāṃ muktidaṃ sthalam |
śṛṃgibhirdaṃṣṭibhirvyālairviṣavahnistriyā jalaiḥ || 227 ||
[Analyze grammar]

krīḍāṃ kurvanmṛto yaścā'gatikaḥ pretayonijaḥ |
nāgānāṃ vipriyaṃ kurvan hataścāpyatha vidyutā || 228 ||
[Analyze grammar]

nigṛhītaḥ svayaṃrājñā cauryadoṣeṇa vai mṛtaḥ |
paradārān ramantaśca dveṣāt tatpatibhirhatāḥ || 229 ||
[Analyze grammar]

asamānaiśca saṃkīrṇaiścāṇḍālādyaiśca vigraham |
kṛtvā tairnihatāstāṃśca cāṇḍālādīn samāśritāḥ || 230 ||
[Analyze grammar]

gavā'gniviṣadāścaiva pāṣaṃḍāḥ krūrabuddhayaḥ |
krodhātprāyo viṣaṃ vahniṃ śastramudbandhanaṃ jalam || 231 ||
[Analyze grammar]

girervṛkṣātpapātaṃ ca ya kurvanti suduḥkhitāḥ |
kuśilpajīvino ye ca pañcasūnādhikāriṇaḥ || 232 ||
[Analyze grammar]

makhe sarpāsu ye kecid dīnaprāyā napuṃsakāḥ |
sādhudaṇḍahatā ye ca ye cāpi brāhmaṇairhatāḥ || 233 ||
[Analyze grammar]

mahāpātakino ye ca patitā ye ca saṃkarāḥ |
mṛtā vā jīvino vāpi svayaṃ vā'nyakṛtena ca || 234 ||
[Analyze grammar]

snānena śuddhimāyānti nārāyaṇahradā'psu vai |
iti te kathitaṃ lakṣmi hradamāhātmyamuttamam || 235 ||
[Analyze grammar]

sarvapāpapraśamanaṃ pitṝṇāṃ bhuktimuktidam |
yaḥ śṛṇoti naro bhaktyā śrāddhe parvaṇi vā'nvaham || 236 ||
[Analyze grammar]

śrāvayedvā varārohe so'pi syād brahmalokabhāg |
idaṃ svastyayanaṃ puṇyaṃ dhanyaṃ svargatidaṃ nṛṇām || 237 ||
[Analyze grammar]

yaśasyamapi cā''yuṣyaṃ putrapautravivardhanam |
pūjāśrāddhātmakaṃ divya karma haridvayā'rpitam || 238 ||
[Analyze grammar]

snātvā dāmodare kuṇḍe mṛgīkuṇḍe tathā punaḥ |
nārāyaṇahṛde snātvā śrāddhaṃ kuryāditisthitiḥ || 239 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvayornārāyaṇayornārāyaṇahradajale brahmadhāmagolokavaikuṇṭhaśvetabadrikāśramā'mṛtā'vyākṛtakṣīrasāgarādigolakhagolabhūgolasthānāṃ sārvabhaumaśrāddhatarpaṇakaraṇam saptārcistavanaṃ phalaṃ cetyādinirūpaṇanāmā ṣaṣṭhyadhikaśatatamo'dhyāyaḥ || 160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 160

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: