Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 159 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
nārāyaṇahrado lakṣmi yatra nārāyaṇaḥ svayam |
lakṣmyā sākaṃ garuḍenā''gatya saṃsnātavān hariḥ || 1 ||
[Analyze grammar]

purā kṛtayuge lakṣmi bhaktidharmaparāyaṇaḥ |
kuṃkumavāpīvāstavyo vipro nārāyaṇāṃśajaḥ || 2 ||
[Analyze grammar]

patnīvrato brahmadevaḥ kārtikyāmāgataḥ svayam |
yātrārthaṃ revatādreśca snāto dāmodare hrade || 3 ||
[Analyze grammar]

śrāddhaṃ dāmodare kṛtvā mahāpūjāvidhānataḥ |
dāmodaraṃ pūjayitvā nṛtyotsavamakārayat || 4 ||
[Analyze grammar]

bhaktyā saṃbhojayāmāsa dvādaśyāṃ bhūsurān sataḥ |
dāmodaraḥ prasanno'bhūdaicchaddātuṃ svadarśanam || 5 ||
[Analyze grammar]

dāmodaraṃ praṇamyaiva yāvadagre pravartate |
tāvaddāmodaro devo viprarūpeṇa cā'gragaḥ || 6 ||
[Analyze grammar]

tairthikasya svarūpeṇa militaḥ prāha oṃ namaḥ |
parasparaṃ namaskṛtya viprau tau parvataṃ prati || 7 ||
[Analyze grammar]

yāvadagre prayātaśca tāvattairthikayātriṇā |
uktaṃ brahmannuparyatra hrado'sti subhago mahān || 8 ||
[Analyze grammar]

jalaṃ pātālajharaṇaṃ svarṇarekhānadīmayam |
parvatodarasambaddhamakṣayaṃ cāmṛtopamam || 9 ||
[Analyze grammar]

jalaṃ pītvā gamiṣyāvo bhavasya bhavanaṃ prati |
ityāmantrya gatau viprau hrade nārāyaṇe jalam || 10 ||
[Analyze grammar]

agādhaṃ vai samālokyā'raṇyaṃ gāḍhaṃ ca śākhinām |
prasannamanasau jātau viśrāmaṃ kṣaṇamāpatuḥ || 11 ||
[Analyze grammar]

tairthikarṣerdarśanena cittaṃ patnīvratasya tu |
yogābhyāsagatau śāntaṃ yathā tadvadajāyata || 12 ||
[Analyze grammar]

tairthikastu jalaṃ tasmād hradāt svasya kamaṇḍalau |
bhṛtvā tīre tato gatvā patnīvratamapāyayat || 13 ||
[Analyze grammar]

tāvatpatnīvratasyaitajjalapānena tatkṣaṇāt |
indriyavrattayaḥ śāntā upājagmuḥ parāvṛtim || 14 ||
[Analyze grammar]

karmajñānendriyāṇāṃ vai vṛttayo mānasaṃ prati |
līnāstanmānasī vṛttirahaṃbhāve layaṃ gatā || 15 ||
[Analyze grammar]

ahaṃbhāvastadā tasya buddhau tu līnatāṃ gataḥ |
buddhirjīvātmatattve tu līnabhāvaṃ gatā yadā || 16 ||
[Analyze grammar]

tāvattenātmanā svasya brahmatvaṃ cāvalokitam |
rūpaṃ tejomayaṃ divyaṃ vyāpakaṃ sīmaśūnyakam || 17 ||
[Analyze grammar]

koṭikoṭyarkasaṃkāśaṃ svātmarūpaṃ vilokitam |
ātmanā cakṣuṣā cātmā svenaiva svo vilokitaḥ || 18 ||
[Analyze grammar]

anantā''nandasandoho hyanantasukhaśevadhiḥ |
anantāścaryasampūrṇo hyaprasaṃkhyacamatkṛtiḥ || 19 ||
[Analyze grammar]

anantaiśvaryasampanno hyanantadhāmadarśanaḥ |
anantā'bjāṇusadṛśabrahmāṇḍakoṭiromakaḥ || 20 ||
[Analyze grammar]

ātmā svaṃ dṛṣṭavān vipraḥ patnīvratastadantare |
tadā tatrā'kṣaraṃ brahma dhāma tejomayaṃ mahat || 21 ||
[Analyze grammar]

dadarśā'sīmataijasvi parabrahmanivāsavat |
tatrā'yaṃ tairthiko vipro nārāyaṇasvarūpavān || 22 ||
[Analyze grammar]

saṃsthito divyasauvarṇamaṇisiṃhāsane śubhe |
anantā'nantamuktaiḥ saṃsevito dharmabhaktibhiḥ || 23 ||
[Analyze grammar]

asaṃkhyasvapriyādivyatanvībhiḥ parivāritaḥ |
tatratyaiḥ satkṛtāṃ pūjāmādāyā''gacchatāmubhau || 24 ||
[Analyze grammar]

brahmadhāmni sabhā divyā kathā yatra pravartate |
tatrāgatau ca tau devau sadasyaiḥ satkṛtau sthitau || 25 ||
[Analyze grammar]

upaviṣṭau tadarthaṃ saṃklṛptā''sanavareṇyayoḥ |
kathāyāṃ vācyamānāyāṃ nārāyaṇahradāplavam || 26 ||
[Analyze grammar]

kṛtaṃ tena ca teṣāṃ vai dhāmnyatra muktiriṣyate |
tatrā'smān brahmadhāmasthān muktān smaranti ye janāḥ || 27 ||
[Analyze grammar]

ye bhaktāstaddhrade snānti pibanti salilaṃ ca ye |
teṣāṃ phalaṃ sadā'kṣayyaṃ dhāmnyatra saṃprajāyate || 28 ||
[Analyze grammar]

asmān saṃsmṛtya saṃsmṛtya jalaṃ pāsyanti ye pitṝn |
teṣāṃ te pitarastatra muktiṃ yāsyanti dhāmani || 29 ||
[Analyze grammar]

nārāyaṇamanusmṛtya jalaṃ pāsyanti ye janāḥ |
teṣāṃ satkāryataścātra svayaṃ nārāyaṇo hariḥ || 30 ||
[Analyze grammar]

prasanno bhavati tṛptastena tṛptā vayaṃ sadā |
ityādikīṃ varāṃ gāthāṃ śrutavantāvubhau surau || 31 ||
[Analyze grammar]

tatratyaiḥ satkṛtāṃ pūjāṃ gṛhītvā yayatustataḥ |
golokaṃ dhāma paramaṃ kṛṣṇagopījanāvṛtam || 32 ||
[Analyze grammar]

koṭīnāṃ gopagopīnāṃ madhye kṛṣṇasvarūpataḥ |
saṃsthitastairthiko vipro dṛṣṭaḥ patnīvratena vai || 33 ||
[Analyze grammar]

tatratyaiḥ pūjitaḥ kṛṣṇaḥ śuśrāva rasakīrtanam |
nārāyaṇahradasnānabalādvai kṛṣṇamandiram || 34 ||
[Analyze grammar]

āyānti bahavo muktāstṛpyanti kaṇayogataḥ |
tatra snānotsavādibhyaḥ kṛṣṇo yāti prasannatām || 35 ||
[Analyze grammar]

kṛṣṇe prasanne golokaḥ sarvastṛptaḥ sadāsti yat |
śrutvaitat tau gatau devau vaikuṇṭhaṃ dhāma yanmahat || 36 ||
[Analyze grammar]

tatratyairvanditau tadvat svāsane sanniṣāditau |
tatra tau dvau divyaviprau nārāyaṇau babhūvatuḥ || 37 ||
[Analyze grammar]

nāṇvapi nyūnatā tatra dvayornārāyaṇātmanoḥ |
caturbhujau ca tau jātau naikalakṣmīniṣevitau || 38 ||
[Analyze grammar]

satkṛtau sevitau tau dvau dṛṣṭvā rūpaṃ parasparam |
śrutavantau stutiṃ divyāṃ lakṣyādigaditāṃ śubhām || 39 ||
[Analyze grammar]

nārāyaṇahrade snānaṃ pānaṃ tathā ca tarpaṇam |
kṛtaṃ yena yadarthe vai te syurvaikuṇṭhavāsinaḥ || 40 ||
[Analyze grammar]

tatkṛtāṃ mahatīṃ pūjāṃ gṛhṇātyeva hariḥ svayam |
nārāyaṇaḥ sadā śrīmān prasanno bhavati dhruvam || 41 ||
[Analyze grammar]

tasya prasannatālābhe vayaṃ tṛptāḥ sadā sma om |
ityānandamayīṃ vācaṃ śrutvā'mṛtaṃ tu jagmatuḥ || 42 ||
[Analyze grammar]

dhāmnyamṛte tannivāsipradatte hyāsane vare |
samupatiṣṭhatastau dvau satkṛtau mānitau muhuḥ || 43 ||
[Analyze grammar]

śrutavantau ca tatratyāṃ kathāṃ lakṣmīniveditām |
raivatākhye mahādivye svarṇarekhānadījale || 44 ||
[Analyze grammar]

nārāyaṇahrade snānātpānāttadvacca tarpaṇāt |
bhūmānārāyaṇastṛptaḥ prasanno bhavati dhruvam || 45 ||
[Analyze grammar]

tasya prasannatātṛptyā vayaṃ tṛptāḥ sadā matāḥ |
śrutvā nārāyaṇau tau dvau loke prākṛtapauruṣe || 46 ||
[Analyze grammar]

prādhānapauruṣe loke gatvā cā'vyākṛte tataḥ |
loke hairaṇyakośākhye vairāje ca tathā gatau || 47 ||
[Analyze grammar]

śvetadvīpe badaryāṃ ca kṣaire dhāmani vaiṣṇave |
sādāśaive tathā māyāloke cāvaraṇeṣu ca || 48 ||
[Analyze grammar]

gatau caiśvaralokeṣu tatratyaiḥ pūjitau tathā |
vanditau satkṛtau tatra śrutavantau kathāṃ śubhām || 49 ||
[Analyze grammar]

nārāyaṇahrade snānāt dānāt pānācca tarpaṇāt |
nārāyaṇaḥ prasanno vai jāyate tatkṛpāvaśāt || 50 ||
[Analyze grammar]

vayaṃ tṛptāḥ sadā smo'trā'mṛtamaiśvarameva tat |
nārāyaṇahrado brahmadhāma cā'kṣarameva tat || 51 ||
[Analyze grammar]

tajjalaṃ taddhāma tṛptirānandadrava eva saḥ |
tadvai nārāyaṇamūrteḥ sukhamānandameva yat || 52 ||
[Analyze grammar]

tena tṛptāḥ sadā smo'tra vayaṃ hareḥ prasādataḥ |
iti tau brāhmaṇau nārāyaṇāvīśvarabhūmikāḥ || 53 ||
[Analyze grammar]

dṛṣṭvā''yātau satyaloke vairājākhye stare tadā |
tatratyairbahubhistatrarṣipitṛmunibhistathā || 54 ||
[Analyze grammar]

brahmaṇaśca sabhāyāṃ vai sarasvatyādibhistathā |
gāyatryā caiva sāvitryā'siknyā ca sandhyayā tathā || 55 ||
[Analyze grammar]

paliknyā ca viriṇyā ca śatarūpādibhistathā |
ratyā sṛṣṭyā ca mohinyā kadrūvā tāpasikājanaiḥ || 56 ||
[Analyze grammar]

vanditau pūjitau devau satkṛtau viṣṭaraṃgatau |
śrutavantau kathāṃ divyā dhanyo nārāyaṇo hradaḥ || 57 ||
[Analyze grammar]

yatra vai tarpaṇādasmān poṣayanti ca bhūsurāḥ |
kārtikyāṃ tarpaṇaṃ tatraikavāraṃ yena saṃkṛtam || 58 ||
[Analyze grammar]

abjavarṣā'rbudānyasmattṛptirbhavati śāśvatī |
athāpi ye dvijāḥ patnīvrataprakhyā bhuvi sthitāḥ || 59 ||
[Analyze grammar]

śrāddhaṃ tatrārcanaṃ tadvat kariṣyanti ca tarpaṇam |
tenā'kṣayyā punastṛptirbhavitaiva sukhaṃ sukham || 60 ||
[Analyze grammar]

śrutvaitattau tadā''yātau kailāse śivasannidhau |
tatra sa pārvatīśaṃbhugaṇaiḥ saṃpūjitau ca tau || 61 ||
[Analyze grammar]

sthāpitāvāsane śreṣṭhe śrutavantau ca tatkathām |
nārāyaṇahrade divye bhaveśvarasusannidhau || 62 ||
[Analyze grammar]

svarṇarekhājale pūrve yuge satye tu bhūsuraiḥ |
tarpitāstu vayaṃ tṛptā idānīṃ yāvadatra vai || 63 ||
[Analyze grammar]

athemau brāhmaṇau gatvā tarpaṇaṃ prakariṣyataḥ |
tadā punarmahātṛptiṃ gamiṣyāma iti dhruvam || 64 ||
[Analyze grammar]

atha dhruvopari viṣṇuloke ca sauryamaṇḍale |
vāhneyamaṇḍale maharjanayostapasi stare || 65 ||
[Analyze grammar]

svarge ca dikprapālānāṃ lokeṣu ca gatāvubhau |
bhuvarloke gatau tatra śuśravatuḥ sutarpaṇam || 66 ||
[Analyze grammar]

nārāyaṇahrade pūrve tarpaṇena kṛtena vai |
idānīṃ yāvat tṛptāḥ sma punaścemau kariṣyataḥ || 67 ||
[Analyze grammar]

tarpaṇaṃ tena tṛptiṃ vai prāpsyāmaḥ śāśvatīḥ samāḥ |
śrutvaitaddakṣiṇaṃ mārgaṃ jagmatustau dayālayau || 68 ||
[Analyze grammar]

śrāvaṇāḥ pitaro dṛṣṭā dṛṣṭāśca pretapitṛkāḥ |
yāmyāśca pitaro dṛṣṭā dṛṣṭāśca yamabhūmayaḥ || 69 ||
[Analyze grammar]

tatra tatra ca te jīvā nārāyaṇāṃgasaṃgamāt |
vāyoḥ saṃsparśanenātra sukhino hyabhavan kṣaṇāt || 70 ||
[Analyze grammar]

atyārtāścā'bruvaṃstau te hyuddhāraṃ kurutaṃ prabhū |
bhavantau dvau dvijau puṇyau puṇyadau dṛṣṭigocarau || 71 ||
[Analyze grammar]

nārāyaṇahrade'smākaṃ tṛptyarthaṃ kurutaṃ śubhau |
śrāddhaṃ ca tarpaṇaṃ snānaṃ tṛptiṃ yāsyāma aiśvarīm || 72 ||
[Analyze grammar]

tatastau cāgatau bhūmau tatra catuḥkhaniṣvapi |
sthitairjīvaiḥ prārthitau tau tarpaṇārthaṃ dayālayau || 73 ||
[Analyze grammar]

evaṃ pātālaparyantaṃ nārāyaṇena sarvathā |
patnīvratāya sarvaṃ tat darśitaṃ susamādhinā || 74 ||
[Analyze grammar]

tatratyavāsibhistatra prārthitaṃ duḥkhanāśanam |
nārāyaṇahrade divye svarṇarekhājale tu yau || 75 ||
[Analyze grammar]

asmākaṃ ca kṛte devau tarpaṇaṃ saṃkariṣyathaḥ |
tenā'smākaṃ śāśvatī vai tṛptirbhāvyā'tha mokṣaṇam || 76 ||
[Analyze grammar]

ityarthanāṃ ca tau śrutvā hyāgatā tu kṣaṇāntare |
nārāyaṇahrado yatra tatra patnīvrato dvijaḥ || 77 ||
[Analyze grammar]

samādherbahirāgacchat tāvadāścaryamāptavān |
aho kiṃkiṃ mayā dṛṣṭaṃ kvā'haṃ kva ca gatā nu te || 78 ||
[Analyze grammar]

ko'yaṃ ca yātriko vipraḥ kimetat svapnamāgatam |
tāvannārāyaṇastatra jātaścaturbhujo hariḥ || 79 ||
[Analyze grammar]

garuḍāṃ'saṃsthito devo lakṣmīkṛtāṃ'kasaṃsthitiḥ |
pārṣadairvardhito jayaprabhatimāṃgalaiḥ padaiḥ || 80 ||
[Analyze grammar]

dṛṣṭvā devaṃ tadā lakṣmīnārāyaṇaṃ tutoṣa saḥ |
namaskṛtyā'rhaṇaṃ kṛtvā pādayorapatat suraḥ || 81 ||
[Analyze grammar]

prahvībhūtahṛdā vipraḥ prāha gadgadayā girā |
kimetaddarśitaṃ deva kathaṃ viprastu tairthikaḥ || 82 ||
[Analyze grammar]

kimatra kāraṇaṃ kṛṣṇa tārito'haṃ kṛpālunā |
aho me bhāgyasaubhāgyaṃ yaddharerdarśanaṃ gataḥ || 83 ||
[Analyze grammar]

kimasmādadhikaṃ manye tīrthayātrāphalaṃ mama |
svayaṃ nārāyaṇo dāmodaro'sti bhagavān bhavān || 84 ||
[Analyze grammar]

maduddhārāya jagrāha bhavāṃstairthikarūpaṇām |
nato'smyanugṛhīto'smyarthito'smyabhimato'smi ca || 85 ||
[Analyze grammar]

nāsti me mokṣaṇe nyūnaṃ yatra sārtho bhavānmataḥ |
sākṣānnārāyaṇo mahyaṃ milito raivate sthale || 86 ||
[Analyze grammar]

darśitā ca samādhau vai brahmasṛṣṭistathā'parā |
īśasṛṣṭiśca dhāmāni lokasṛṣṭistathetarā || 87 ||
[Analyze grammar]

yamasṛṣṭirnāgasṛṣṭirdraṣṭuṃ yannāvaśiṣyate |
sarvaṃ vai darśitaṃ mahyaṃ śādhi kiṃ karavāṇi te || 88 ||
[Analyze grammar]

nārāyaṇastadā prāha dvijaṃ patnīvrataṃ tadā |
śṛṇu brāhmaṇa te gāthāṃ ko bhavāniti varṇaye || 89 ||
[Analyze grammar]

goloke yaḥ svayaṃ kṛṣṇo rukmiṇī cāpi tatpriyā |
kuṃkumavāpyāṃ tau devau janakalyāṇahetave || 90 ||
[Analyze grammar]

prakaṭitau mānasau kambharāgopālasaṃjñakau |
rukmiṇī kambharā jātā kṛṣṇo gopālasaṃjñakaḥ || 91 ||
[Analyze grammar]

aśvapaṭṭamahattīrthe tatroṣitau kṛte yuge |
tvaṃ vai nārāyaṇaḥ sākṣādvaikuṇṭhādhipatiḥ prabhuḥ || 92 ||
[Analyze grammar]

pativratākhyāṃ patnīṃ tāṃ lakṣmīṃ nītvā ca tatsthale |
lakṣmīnārāyaṇastvaṃ vai prādurbhūto'tra bhūtale || 93 ||
[Analyze grammar]

mayā pūrvamubhau tau vai bhavantau brāhmaṇau kṛtau |
yadā bhūmau sṛṣṭimūlaṃ bhavānekastu mānasaḥ || 94 ||
[Analyze grammar]

prakaṭī'bhūttataste vai vaṃśapravaṃśavistaraḥ |
akṣare ca gavāṃ loke vaikuṇṭhe'vyākṛte tathā || 95 ||
[Analyze grammar]

amṛte śvetavibhave kṣīre cā'bdhau virājake |
caturdaśasu lokeṣu tava vaṃśyā bhavanti vai || 96 ||
[Analyze grammar]

te mayā darśitā tubhyaṃ tvaṃ tu nārāyaṇaḥ svayam |
śāśvataḥ sṛṣṭijīvānāṃ tarpaṇāt tṛptido vibhuḥ || 97 ||
[Analyze grammar]

iti te darśitaṃ mukhyaṃ yadbhavān pitarau ca yau |
athā''gatya ca me pūjā tarpaṇādikamatra vai || 98 ||
[Analyze grammar]

dāmodare kṛtaṃ tena prasanno'haṃ hariḥ svayam |
iyeṣa darśanaṃ dātuṃ tato'haṃ nītavānitaḥ || 99 ||
[Analyze grammar]

ramye nārāyaṇahṛde mama tīrthe suśobhane |
nirjane'haṃ tvayā dṛṣṭo hyeṣo'nugrahasāgaraḥ || 100 ||
[Analyze grammar]

mama bodhyastvayā vipranānyastvaṃ tvahameva hi |
ahaṃ kṛṣṇo bhavān viṣṇurdvāvapi lokapoṣakau || 101 ||
[Analyze grammar]

jagatāṃ tṛptidau tasmādatra nārāyaṇe hrade |
sarveṣāṃ tṛptaye śrāddhaṃ tarpaṇaṃ kāryamityapi || 102 ||
[Analyze grammar]

bhavān gururahaṃ cātra yajamāno bhavāmi vai |
gāvaḥ santi ca me pārśve goloke dugdhadāstathā || 103 ||
[Analyze grammar]

vṛkṣā vallyaśca phaladā dhānyadā pṛthivī matā |
sarvaṃ dākṣiṇakaṃ dravyaṃ madagre bahu vartate || 104 ||
[Analyze grammar]

kārayā'tra mahacchrāddhaṃ tarpaṇaṃ sārvabhaumikam |
ityājñapya ca tau devau snātau tatra hrade śubhe || 105 ||
[Analyze grammar]

tāvattatra tadā devā devyaścāpi samāgatāḥ |
lokapālā diśāṃpālā nadyaśca parvatāstathā || 106 ||
[Analyze grammar]

kāmadhenavo'saṃkhyātā golokātsamupāgatāḥ |
vaikuṇṭhācca ramāḥ sarvāstathā'nye sādhavo'khilāḥ || 107 ||
[Analyze grammar]

maharṣayaśca munayo vṛkṣā vallyaśca vārdhayaḥ |
śrāddhopakaraṇānyādāyātra sarve hyupasthitāḥ || 108 ||
[Analyze grammar]

śrīkṛṣṇastu svayaṃ dāmodaro vai yajamānakaḥ |
patnīvrataḥ svayaṃ nārāyaṇaḥ śrāddhakaro'bhavat || 109 ||
[Analyze grammar]

śraddhayā dīyate yattacchrāddhaṃ vai pūjanaṃ matam |
nārāyaṇātsamārabhya sarveṣāṃ tadbhavetkhalu || 110 ||
[Analyze grammar]

sarvasamarpaṇā bhaktiḥ śrāddhaṃ nārāyaṇādike |
tṛptyarpaṇātmikā bhaktiḥ śrāddhaṃ pretādike matam || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne patnīvratākhyaviprasya raivatācale tīrthayātrāyāṃ dāmodarapūjanādinā sākṣāddarśanaṃ samādhau sarvadhāmasarvalokadarśanaṃ svasya nārāyaṇāvatārapradarśanaṃ nārāyaṇahrade śrāddhārthamāgamaścetyādinirūpaṇanāmaikonaṣaṣṭhyadhikaśatatamo'dhyāyaḥ || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 159

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: