Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 158 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmīstathā nārāyaṇaśca raivate priye |
nivasataḥ sadā devau draṣṭavyau kārtike site || 1 ||
[Analyze grammar]

tatra dāmodaraṃ dṛṣṭvā prapūjya ca vidhānataḥ |
puruṣottamapuryāstu yātrāphalamavāpnuyāt || 2 ||
[Analyze grammar]

māghe māsi bhavaṃ dṛṣṭvā na punarjāyate bhave |
vārāṇasyāṃ kurukṣetre kuśasthalyāṃ janārdane || 3 ||
[Analyze grammar]

yatphalaṃ tannimiṣārdhe dṛṣṭvā dāmodaraṃ ramām |
pretatvaṃ narakaṃ vā na vastrāpathe mṛtasya vai || 4 ||
[Analyze grammar]

dhanyānāmapi te dhanyā devānāmapi devatāḥ |
vastrāpathe mṛtiryeṣāṃ yeṣāṃ hare harau matiḥ || 5 ||
[Analyze grammar]

godānaṃ tatra kartavyaṃ brāhmaṇānāṃ ca bhojanam |
piṇḍadānaṃ ca kartavyaṃ kalpāntaṃ tṛptikārakam || 6 ||
[Analyze grammar]

dāmodaro bhavaḥ svarṇarekhā brahmeśvarastathā |
brahmakuṇḍaḥ kālamegho nārāyaṇahradastathā || 7 ||
[Analyze grammar]

kālikendreśvaro mṛgīkuṇḍaunnabilastathā |
maṃgalaśca tathā siddhāḥ siddheśvaraśca revatī || 8 ||
[Analyze grammar]

revatīkuṇḍa ityuktaścakrodyānaṃ parīsaraḥ |
ityevamāditīrthāni smṛtvā pāpaṃ vināśayet || 9 ||
[Analyze grammar]

dhanyo dāmodaraḥ kuṇḍo mṛtānāṃ mokṣadaḥ sadā |
yatrā'sthi patitaṃ pāpakṛto'pi taṃ ca tārayet || 10 ||
[Analyze grammar]

yatra vai patitaṃ bhasma dehinaṃ mokṣayet sadā |
yajjalānāṃ kaṇamātraṃ mukhe patitameva ca || 11 ||
[Analyze grammar]

prajvālayati pāpāni janmāntarakṛtāni vai |
yattīre kṛtadānasya śrāddhasyā'sīmakaṃ phalam || 12 ||
[Analyze grammar]

avaśyaṃ tatra kartavyaṃ śrāddhaṃ muktipradaṃ tathā |
dhanyo nārāyaṇahrado yatra śrāddhaṃ praśasyate || 13 ||
[Analyze grammar]

tattattithau hi śrāddhasya phalaṃ vai kīrtayāmi te |
pitṝnabhyarcya pratipadyāpnuyātsugṛhe priyāḥ || 14 ||
[Analyze grammar]

dvitīyāyāṃ kṛte śrāddhe putryo jāyanta ujjvalāḥ |
tṛtīyāyāṃ kṛte śrāddhe jāyante vājinaḥ śubhāḥ || 15 ||
[Analyze grammar]

caturthyāṃ tu kṛte śrāddhe chāgā'jāḥ paśavo gṛhe |
pañcamyāṃ tu kṛte śrāddhe putrā jāyanta aiśvarāḥ || 16 ||
[Analyze grammar]

ṣaṣṭhyāṃ śrāddhe kṛte sarve nīrogā dyutibhāginaḥ |
saptamyāṃ tu kṛte śrāddhe kṛṣiprāptirbhavennanu || 17 ||
[Analyze grammar]

aṣṭamyāṃ tu kṛte śrāddhe vāṇijye lābhamāpnuyāt |
navamyāṃ tu kṛte śrāddhe bhavatyekaśaphaṃ bahu || 18 ||
[Analyze grammar]

daśamyāṃ tu kṛte śrāddhe gomahiṣyādikaṃ bahu |
ekādaśyāṃ kṛte śrāddhe vastrapātrādikaṃ bahu || 19 ||
[Analyze grammar]

brahmavarcasvinaḥ putrā jāyante ca prabhāviṇaḥ |
dvādaśyāṃ tu kṛte śrāddhe vittaṃ svarṇā'dikaṃ bahu || 20 ||
[Analyze grammar]

trayodaśyāṃ kṛte śrāddhe jñātiśreṣṭhotimānitaḥ |
caturdaśyāṃ kṛte śrāddhe yuddhe vijayavān bhavet || 21 ||
[Analyze grammar]

amāyāṃ sekṛte śrāddhe sarvānkāmānavāpnuyāt |
pūrṇimāyāṃ kṛte śrāddhe bahudhā smṛddhimān bhavet || 22 ||
[Analyze grammar]

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm |
tithayaḥ śrāddhakarmādau praśastā na tathetarāḥ || 23 ||
[Analyze grammar]

yathā caivā'paraḥ pakṣaḥ pūrvapakṣādviśiṣyate |
tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate || 24 ||
[Analyze grammar]

tilairvrīhiyavairmāṣairadbhirmūlaphalaistathā |
dattena samyak prīyante śrāddhena pitaraḥ priye || 5 ||
[Analyze grammar]

sarveṣveva tu śrāddheṣu tilāḥ prādhānyataḥ smṛtāḥ |
miṣṭānnāni bahūnyeva sarpirgavyaṃ ca pāyasam || 26 ||
[Analyze grammar]

āpo mūlaṃ phalaṃ gavyamannaṃ ca peyamuttamam |
yatkiṃcinmadhusamiśraṃ śrāddhe'nantasutṛptidam || 27 ||
[Analyze grammar]

nakṣatreṣu phalaṃ śrāddhe kathayāmi śṛṇu priye |
apatyakāmo rohiṇyāṃ tejaskāmo mṛgottame || 28 ||
[Analyze grammar]

krūrakarmā tathā''rdrāyāṃ dhanakāmaḥ punarvasau |
puṣṭikāmastathā puṣye cā''śleṣāyāṃ sutecchukaḥ || 29 ||
[Analyze grammar]

jñātyagryecchurmaghāyāṃ tu phālgunyāṃ subhagecchukaḥ |
apatyabhāguttarāsu haste kāryaphalecchukaḥ || 30 ||
[Analyze grammar]

suputrecchustu citrāyāṃ svātau vāṇijyakāmukaḥ |
rājyecchuranurādhāyāṃ śrāddhaṃ kuryānnaraḥ sadā || 31 ||
[Analyze grammar]

bahuputrecchukaḥ śrāddhaṃ viśākhāyāṃ pravartayet |
adhipatīcchurjyeṣṭhāyāṃ mūle tvārogyakāmukaḥ || 32 ||
[Analyze grammar]

pūrvāṣāḍhāsu tu yaśaskāmaḥ śrāddhaṃ samācaret |
uttarāsu tvaṣāḍhāsu vītaśokecchukaścaret || 33 ||
[Analyze grammar]

bhiṣagicchurabhijiti śravaṇe sadgatīcchukaḥ |
rājyecchuko dhaniṣṭhāyāṃ kuryācchrāddhaṃ vidhānataḥ || 34 ||
[Analyze grammar]

bhiṣaksiddhīcchukaḥ śatabhiṣaji śrāddhamācaret |
ajā'vīcchuḥ pūrvabhādrapadāyāṃ śrāddhamācaret || 35 ||
[Analyze grammar]

gavecchukaścottarāyāṃ revatyāṃ vittakāmukaḥ |
aśvinyāmaśvasaṃkalpo bharaṇyāmāyuricchukaḥ || 36 ||
[Analyze grammar]

śrāddhaṃ kuryād revatādrau dāmodarasamīpataḥ |
nārāyaṇahrade caiva kuṇḍe dāmodare tathā || 37 ||
[Analyze grammar]

ye tu dharmavyapeteṣu cāritryā'pagateṣu ca |
havyaṃ kavyaṃ prayacchanti teṣāṃ tatpretya naśyati || 38 ||
[Analyze grammar]

vidyāvedavratasnātāḥ sadācāraparāstathā |
mātāpitroḥ sevakāśca satyadharmaparāstathā || 39 ||
[Analyze grammar]

puṇyatīrthā'bhiṣiktāścā'vabhṛthasnāyinastathā |
akrodhanāstathā kṣāntāḥ samarthāśca jitendriyāḥ || 40 ||
[Analyze grammar]

yatayo mokṣadharmajñā yogajñāḥ suvratāstathā |
ye cetihāsaṃ prayatāḥ śrāvayanti janānsadā || 41 ||
[Analyze grammar]

vedavedāṃgavettāraḥ śāstradarśanasadvidaḥ |
dharmaśāstrapurāṇajñāḥ sādhvyaśca sādhavastathā || 42 ||
[Analyze grammar]

acyutagotrā ye syuste sarve vai paṃktipāvanāḥ |
sarvabhūtahitānsarvān śrāddheṣvetān nimantrayet || 43 ||
[Analyze grammar]

teṣu vai bhuṃjamāneṣu pitarastatra bhuṃjate |
devāstu pitaro nāma nirmitā ye svayaṃbhuvā || 44 ||
[Analyze grammar]

saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā |
viśve cāgnimukhā devāstān pravakṣyāmi nāmataḥ || 45 ||
[Analyze grammar]

balaṃ dhṛtirvipāpmā ca puṇyakṛt pāvanāstathā |
pārṣṇiḥ kṣemā samūhaśca divyasānustathaiva ca || 46 ||
[Analyze grammar]

vivasvān vīryavān hrīmān kīrtimān kṛta eva ca |
jitātmā munivaryaśca dīptaromā bhayaṃkaraḥ || 47 ||
[Analyze grammar]

anukarmā pratītaśca pradātā'tyaṃśumāṃstathā |
śailābhaḥ paramakrodhī dhīroṣṇī bhūpatistathā || 48 ||
[Analyze grammar]

srajo vajrī varī caiva viśvedevāḥ sanātanāḥ |
vidyudvarcāḥ somavarcāḥ sūryaśrīśceti nāmataḥ || 49 ||
[Analyze grammar]

somapaḥ sūryasāvitrī dattātmā puṇḍarīyakaḥ |
uṣṇīnābho nabhodaśca viśvāyurdīptireva ca || 50 ||
[Analyze grammar]

camūharaḥ sureśaśca vyomāriḥ śaṃkaro bhavaḥ |
īśaḥ kartā kṛtirdakṣo bhuvano divyakarmakṛt || 51 ||
[Analyze grammar]

gaṇitaḥ pañcavīryaśca hyādityo raśmivāṃstathā |
saptakṛtsomavarcāśca viśvakṛt kavirityapi || 52 ||
[Analyze grammar]

anugoptā sugoptā ca naptā ceśvara eva ca |
kīrtitāste mahābhāgāḥ kālasya gatigocarāḥ || 53 ||
[Analyze grammar]

pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā |
aṃgirāśca kratuścaiva kaśyapaśca mahānṛṣiḥ || 54 ||
[Analyze grammar]

mahāyogeśvarā ete pitaraḥ pūrvajāḥ smṛtāḥ |
aṣṭāśītisahasrāṇi bālakhilyā maharṣayaḥ || 55 ||
[Analyze grammar]

anye gotrapravarāśca saśākhāḥ pitaraḥ smṛtāḥ |
agniṣvāttā barhiṣadā ājyapāḥ somapāstathā || 56 ||
[Analyze grammar]

gaṇaścaturvidhaścāyaṃ pitaraste'pi pūrvajāḥ |
brahmaṇā nirmitā devapitaraste cirāyuṣaḥ || 57 ||
[Analyze grammar]

śravaṇāḥ pretakā yāmyā nārakāḥ pitaraśca te |
sāṃvatsarāśca āgneyā janmāptāḥ pitaraśca te || 58 ||
[Analyze grammar]

tadānye vaṃśakartāro mṛtāste brahmalokagāḥ |
aiśvarāḥ pitaraścaite vijñeyā bhāgakāṃkṣiṇaḥ || 59 ||
[Analyze grammar]

ta ete satsu pātreṣu bhuṃjate yānti tṛptikam |
tebhyaścānnaṃ havirmṛṣṭaṃ phalaṃ jalaṃ ca pāyasam || 60 ||
[Analyze grammar]

vividhaṃ vai pradātavyaṃ tṛptā rakṣanti vaṃśajān |
dāmodare'rpayetpiṇḍān svarṇarekhānadītaṭe || 61 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
mātā pitāmahī ceva tathaiva prapitāmahī || 62 ||
[Analyze grammar]

mātāmahastatpitā ca pramātāmahakādayaḥ |
teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatām || 63 ||
[Analyze grammar]

asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate |
teṣāmuddharaṇārthāya piṇḍamenaṃ dadāmyaham || 64 ||
[Analyze grammar]

bandhuvargakule ye ca gatiryeṣāṃ na vidyate |
teṣāmuddharaṇārthāya piṇḍamenaṃ dadāmyaham || 65 ||
[Analyze grammar]

ajātadantā ye kecid ye tu garbhe prapīḍitāḥ |
teṣāmuddharaṇārthāya piṇḍamenaṃ dadāmyaham || 66 ||
[Analyze grammar]

agnidagdhāśca ye kecicchītanaṣṭāstathā'pare |
anagninaṣṭā ye cānye tebhyaḥ piṇḍaṃ dadāmyaham || 67 ||
[Analyze grammar]

vidyuccaurahatā dāvadāhe ye ca mṛtāstathā |
hiṃsavyāghrahatā ye ca tebhyaḥ piṃḍaṃ dadāmyaham || 68 ||
[Analyze grammar]

daṃṣṭriśṛṃginakhikṣveḍiśastripāśihatāśca ye |
ātmaghātikṣud ghātinastebhyaḥ piṇḍaṃ dadāmyaham || 69 ||
[Analyze grammar]

vane'raṇye vartmamadhye tṛṣayā kṣudhayā hatāḥ |
bhūtapretapiśācaiśca tebhyaḥ piṇḍaṃ dadāmyaham || 70 ||
[Analyze grammar]

raurave ye ca tāmisre kālasūtre ca ye sthitāḥ |
teṣāmuddharaṇārthāya piṇḍamenaṃ dadāmyaham || 71 ||
[Analyze grammar]

anekayātanāsaṃsthāḥ pretalokaṃ ca ye gatāḥ |
teṣāmuddharaṇārthāya piṇḍamena dadāmyaham || 72 ||
[Analyze grammar]

durgatiṃ samanuprāpya ye'bhiśāpādinā hatāḥ |
teṣāmuddharaṇārthāya piṇḍamenaṃ dadāmyaham || 73 ||
[Analyze grammar]

narakeṣu samasteṣu yamadūtavaśaṃgatāḥ |
teṣāmuddharaṇārthāya piṇḍamenaṃ dadāmyaham || 74 ||
[Analyze grammar]

paśuyonigatā ye ca pakṣikīṭasarīsṛpāḥ |
api ye vṛkṣayonisthāstebhyaḥ piṇḍaṃ dadāmyaham || 75 ||
[Analyze grammar]

jātyantarasahasreṣu ye bhramanti svakarmabhiḥ |
mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham || 76 ||
[Analyze grammar]

divyantarīkṣabhūmiṣṭhāḥ pitaro bāndhavādayaḥ |
asaṃskṛtamṛtā ye ca tebhyaḥ piṇḍaṃ dadāmyaham || 77 ||
[Analyze grammar]

ye kecitpretarūpeṇa vartante pitaro mama |
te sarve tṛptimāyāntu piṇḍenā'nena sarvadā || 78 ||
[Analyze grammar]

abāndhavā bāndhavā ye tathā'nyajanibāndhavāḥ |
teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatām || 79 ||
[Analyze grammar]

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ |
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ || 80 ||
[Analyze grammar]

luptapiṇḍāḥ kule ye me putradāravivarjitāḥ |
kriyālopagatā ye ca jātyandhāḥ paṃgavaśca ye || 81 ||
[Analyze grammar]

virūpā āmagarbhāśca jñātā'jñātāḥ kule mama |
teṣā piṇḍo mayā datto hyakṣayyamupatiṣṭhatām || 82 ||
[Analyze grammar]

ā brahmaṇaḥ pitṛvaṃśamātṛvaṃśabhavāśca ye |
jātāḥ kuladvaye ye me tebhyaḥ piṇḍaṃ dadāmyaham || 83 ||
[Analyze grammar]

ye kecitpretarūpeṇa vartante pitaro mama |
te sarve tṛptimāyāntu saktubhistilamiśritaiḥ || 84 ||
[Analyze grammar]

ābrahmastambaparyantaṃ yatkiṃcitsacarācaram |
mayā dattena piṇḍena tṛptimāyātu sarvaśaḥ || 85 ||
[Analyze grammar]

kuṇḍe dāmodare snānaṃ karomyātmaviśuddhaye |
sūryalokādisamprāptisiddhaye pretamuktaye || 86 ||
[Analyze grammar]

snātvā'tha tarpaṇaṃ kuryād devādīnāṃ yathāvidhi |
ābrahmastambaparyantaṃ devarṣipitṛmānavāḥ || 87 ||
[Analyze grammar]

vairājā brahmamārgasthāstathā'nye puṇyalokagāḥ |
tṛpyantu pitaraḥ sarve mātṛmātāmahādayaḥ || 88 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
mama tṛptiṃ prayāntvadya homādhyāsitamūrtayaḥ || 89 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
mama tṛptiṃ prayāntvadya vipradeheṣu saṃsthitāḥ || 90 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
tṛptiṃ prayāntu piṇḍeṣu mayā datteṣu bhūtale || 91 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
tṛptiṃ prayāntu me bhaktyā yanmayaitadudāhṛtam || 92 ||
[Analyze grammar]

mātāmahastṛptimetu tṛptimupaitu tatpitā |
viśve devā yāntu tṛptiṃ tṛptiṃ yātu hariḥ prabhuḥ || 93 ||
[Analyze grammar]

yasya śrāddhe yatirbhuṃkte tasya bhuṃkte hariḥ svayam |
yasya śrāddhe harirbhuṃkte tasya bhuṃkte jagattrayam || 94 ||
[Analyze grammar]

sādhavo vaiṣṇavāḥ śrāddhe bhojanīyā viśeṣataḥ |
sādhvyaśca bhojanīyā vai puṇyamakṣayyatṛptikṛt || 95 ||
[Analyze grammar]

yo vai yatīnanādṛtya bhojayeditarān dvijān |
vijānan vasato grāme kavyaṃ tadyāti rākṣasān || 96 ||
[Analyze grammar]

harerbhakto yatiryatra śrāddhe bhuṃkte tadā tu tat |
prasaṃpūrṇaṃ bhavet śrāddhaṃ vināpi śrāddhasampadam || 97 ||
[Analyze grammar]

annakṣīraghṛtakṣaudrairaikṣaveṇa ca tarpitāḥ |
prāpnuvantyakṣayāṃ tṛptiṃ sarve pitṛgaṇā api || 98 ||
[Analyze grammar]

nirdoṣaṃ pāyasaṃ cānnamṛṣidhānyāni cābdhije |
arpayet sarvapitṛbhyastena tuṣyanti te sadā || 99 ||
[Analyze grammar]

payo dadhi ghṛtaṃ navanītaṃ gavāṃ tu pāvanam |
mahiṣīṇāṃ ghṛtaṃ śreṣṭhaṃ na tu tatpaya ucyate || 100 ||
[Analyze grammar]

mātāmaho'tha dauhitro bhāgineyaśca mātulaḥ |
mātṛṣvaseyastajjaśca mātuleyastathaiva ca || 101 ||
[Analyze grammar]

jāmātā śvaśuraścaiva bhāryābhrātā ca tatsutaḥ |
ṛtviggururupādhyāya ācāryaḥ śrotriyastathā || 102 ||
[Analyze grammar]

suvratāḥ sādhusādhvyaśca hyete śrāddheṣu pāvanāḥ |
yugānurūpadharmajñā vidyācārādirakṣakāḥ || 103 ||
[Analyze grammar]

kālaḥ kutupasaṃjñaśca tathā nepālakambalaḥ |
raupyaṃ darbhāstilāḥ śrāddhe dauhitraśceti pāvanāḥ || 104 ||
[Analyze grammar]

ahno muhūrtā vikhyātā daśapaṃca ca sarvadā |
tatrā'ṣṭamo muhūrto yaḥ sa kālaḥ kutupaḥ smṛtaḥ || 105 ||
[Analyze grammar]

agastyaṃ bhaṃgarājaṃ ca tulasī śatapatrikā |
campakaṃ tilapuṣpaṃ ca pitṝṇāṃ vallabhāni ṣaṭ || 106 ||
[Analyze grammar]

piṇḍamātraṃ pradātavyamasattve dravyaviprayoḥ |
śrāddhīyā'hani saṃprāpte śrāddhaṃ śaktivadācaret || 107 ||
[Analyze grammar]

udakuṃbhaṃ pradadyādvā phalaṃ kadalameva vā |
tṛṇāni vā gave dadyānna tu śūnyaṃ dinaṃ nayet || 108 ||
[Analyze grammar]

vaiṣṇavaistu kramātprāptaṃ śrāddhamekādaśīdine |
dvādaśyāmapi kartavyaṃ pitaro vaiṣṇavā yataḥ || 109 ||
[Analyze grammar]

śrāddhaṃ kṛtvā copavasedāghrāya pitṛsevitam |
śrāddhe prāpto'tithirbhojanīyaḥ syācchrāddhapūrṇatā || 110 ||
[Analyze grammar]

arogo'vikalo bhoktā cirāyuḥ putrapautravān |
arthavānarthabhogī ca śrāddhakartā vivardhate || 111 ||
[Analyze grammar]

deve śrāddhaṃ cāmṛtaṃ syānmartye bhojyaṃ paśau tṛṇam |
nāge vāyuryatra yonau prete tadbhojanaṃ bhavet || 112 ||
[Analyze grammar]

tattadannatayaivetthaṃ śrāddhānnaṃ sarvayoniṣu |
prāpyate prāṇibhistasmācchrāddhaṃ dharmaḥ sanātanaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne revatācale dāmodarakuṇḍe śrāddhe tithiphalaṃ nakṣatraphalaṃ satpātraṃ vividhapitarastaddeyasāmānyamityādinirūpaṇanāmā'ṣṭapaṃcāśadadhikaśatatamo'dhyāyaḥ || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 158

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: