Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 157 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
revatīkuṇḍaityuktaṃ kā vā sā revatī hyabhūt |
tajjijñāsāṃ praśāmyaiva tatastīrthāni me vada || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tadākhyānaṃ satyayugīyamucyate |
yathā yā revatī jātā yannāmnā kuṇḍatīrthakam || 2 ||
[Analyze grammar]

dakṣasya duhitā yā tu patnī candramaso'sti hi |
sā nakṣatrasvarūpā'sti revatī divi rājate || 3 ||
[Analyze grammar]

sūryāt saṃjñānāsikātaścotpanno raivataḥ sutaḥ |
pañcamaḥ sa manurdevi raivato nāma viśrutaḥ || 4 ||
[Analyze grammar]

yā hyadhyātmatayā śaile raivate jīvavatsthitaḥ |
raivatākhyamanoḥ putraḥ kṛtavākmanurucyate || 5 ||
[Analyze grammar]

kṛtavāco gṛhe putrajanmā'bhūttu yadā tadā |
nakṣatraṃ revatīsaṃjñaṃ janmarkṣaṃ tadabhūt nṛpaḥ || 6 ||
[Analyze grammar]

putrajanmotsavaṃ cakre jātakarmādikāḥ kriyāḥ |
dānāni vividhānyeva dadau viprebhya eva saḥ || 7 ||
[Analyze grammar]

tathānyānsamayaprāptān saṃskārān kṛtavānnṛpaḥ |
putrajanmasamaye vai nṛpasyā'bhūjjvaro mahān || 8 ||
[Analyze grammar]

svapne'pi dadṛśe svasya śakaṭyākarṣaṇakṛtim |
vāmāṃgaṃ prāsphurattasya kākaḥ krośati mastake || 9 ||
[Analyze grammar]

kośātsvarṇamayīmudrāḥ yānti devā tu vṛścikāḥ |
śivā svābhimukhaṃ rauti śvā bhaṣatyabhisammukham || 10 ||
[Analyze grammar]

mukuṭaḥ patito mūrdhnoyaṣṭikā patitā karāt |
kṛtavāk patitaḥ saudhasopānebhyo luṭhan bhuvi || 11 ||
[Analyze grammar]

ityevaṃ cā'śakunāni putre jāte'bhavannatha |
yataḥ prabhṛti jāto'sau tataḥ prabhṛtyasau nṛpaḥ || 12 ||
[Analyze grammar]

dīrgharogaparāmṛṣṭo mātā'bhūtkuṣṭharogiṇī |
jagāma cintāṃ nṛpatiḥ kimetaditi duḥkhitaḥ || 13 ||
[Analyze grammar]

mūrkhaśca mandabhāgyaśca putraḥ piturhi duḥkhada |
amārgago viśeṣeṇa duḥkhādduḥkhaprado bhavet || 14 ||
[Analyze grammar]

aputratā manuṣyāṇāṃ śreyase na kuputratā |
suhṛdāṃ nopakārāya pitṝṇāṃ nopatṛptaye || 15 ||
[Analyze grammar]

mātāpitrorvināśāya kuputro vai dine dine |
antatastu svamevā'tra nāśaṃ yāti kuputrakaḥ || 16 ||
[Analyze grammar]

varaṃ cā'lagnakaraṇaṃ ṛtvanabhigamo varaḥ |
varaṃ nāryāśca vandhyātvaṃ varo garbhasya saṃkṣayaḥ || 17 ||
[Analyze grammar]

varo mṛtaprasavo vā varā bālamṛtistathā |
varaṃ vivāsanaṃ kinnu kuputro na varo mataḥ || 18 ||
[Analyze grammar]

mṛtānāṃ tu bhavecchokaḥ svalpo yāvatsmṛtistadā |
kuputrāṇāṃ tu mūrkhāṇāṃ śokastāpaḥ pade pade || 19 ||
[Analyze grammar]

anirvṛttaṃ nirānandaṃ duḥkhaśokapariplutam |
karoti hṛdyaṃ pitroḥ śatrūṇāṃ tu sadāmudam || 20 ||
[Analyze grammar]

akāle tu jarāṃ putraḥ kuputraḥ kurute pituḥ |
narakāya na svargāya nā''tmane'pi hitāya ca || 21 ||
[Analyze grammar]

suputro hṛdayaṃ vetti mātāpitrordine dine |
dhanyāste tanayā yeṣāṃ marvalokābhisammatāḥ || 22 ||
[Analyze grammar]

paropakāriṇaḥ śāntāḥ sādhukarmaṇyanuvratāḥ |
kuputriṇaśca dhigjanma dhigrājyaṃ saṃpadaśca dhik || 23 ||
[Analyze grammar]

evamatyantaduṣṭasya putrasya caritena saḥ |
vṛddhagargamapṛcchacca kṛtavāg dagdhamānasaḥ || 24 ||
[Analyze grammar]

suvratena purā vedā adhītā vidhinā mayā |
samāpya vidyā vidhivat tato dāraparigrahaḥ || 25 ||
[Analyze grammar]

dharmaḥ samyagdhṛtaḥ sarvo nā'dharme vai manaḥ kṛtam |
putrārthaṃ janitaścāyaṃ kuputraḥ kathamīdṛśaḥ || 26 ||
[Analyze grammar]

so'yaṃ kiṃ nijadoṣeṇa māturdoṣeṇa vā mama |
asmadduḥkhāvaho jāto duḥśīlo duṣṭalubdhakaḥ || 27 ||
[Analyze grammar]

hiṃsako madyapaḥ steno duḥkhadāridryakṛtsadā |
pitroḥ sadā'vamantā ca sevādharmavivarjitaḥ || 28 ||
[Analyze grammar]

asya janmottaraṃ lakṣmīrgṛhādbahirviyāti hi |
asya prātarmukhā''loke'vaśyaṃ kalirbhavatyapi || 29 ||
[Analyze grammar]

bhojanaṃ bhraṣṭatāṃ yāti dinaṃ gacchati durdinam |
mama bhāryā ca kuṣṭhena rugṇā jātā tataḥ tadā || 30 ||
[Analyze grammar]

ahaṃ ca jvararogeṇa rugṇo jāto'smi nityadā |
anye'pi mama poṣyāste hānau vartanta eva tat || 31 ||
[Analyze grammar]

kāryaṃ yacca karomyetat saphalaṃ naiva jāyate |
sāphalye'nyā dviguṇā ca hāniḥ samupatiṣṭhati || 32 ||
[Analyze grammar]

tasmād vicārya viprarṣe bhavet kimatra kāraṇam |
tasya śāntiṃ kārayiṣye yadi saukhyaṃ labhe vada || 33 ||
[Analyze grammar]

gargaḥ provāca revatyāṃ nakṣatre'yaṃ sutastava |
jāto'sti duṣṭasamaye tena duḥkhāyate hyayam || 34 ||
[Analyze grammar]

vyatītaprāyā revatī kālo duṣṭo hi kathyate |
revatyante yasya janma tatsarvaṃ duḥkhadaṃ bhavet || 35 ||
[Analyze grammar]

na putrasya na vai māturna vā te'sti pradūṣaṇam |
paraṃ dauḥśīlyahetutvaṃ revatyante tu yajjaniḥ || 36 ||
[Analyze grammar]

revatyaśvinīmadhyaṃ yadāśleṣāmaghayostathā |
jyeṣṭhāmūlayorapyuktaṃ gaṇḍāntaṃ tad bhayāvaham || 37 ||
[Analyze grammar]

gaṇḍatraye samutpannā naranārīturaṃgamāḥ |
tiṣṭhanti na ciraṃ gehe tiṣṭhanto'pi bhayāvahāḥ || 38 ||
[Analyze grammar]

evamukto'tha gargeṇa cukrodha kṛtavāk tadā |
uvāca mama putrasya revatyante samudbhavaḥ || 39 ||
[Analyze grammar]

revatī kiṃ na jānāti māṃ vipraḥ śāpayiṣyati |
prajvalyamānā gaganāt tasmātpatatu revatī || 40 ||
[Analyze grammar]

tenaivaṃ vyāhṛte vākye vismayā''viṣṭacetasaḥ |
paśyataḥ sarvalokasya revatyantaṃ papāta ha || 41 ||
[Analyze grammar]

īśvarecchāprabhāveṇa kumudādrau samantataḥ |
revatyanto nipatitaḥ khaṇḍaḥ parama ujjvalaḥ || 42 ||
[Analyze grammar]

sa vai khaṇḍa ūrjjayantanāmā śailaḥ prakathyate |
kumude mūrdhni patitaḥ śāntaśca kumude tathā || 43 ||
[Analyze grammar]

bhāsayāmāsa sahasā vanakandaranirjharam |
kumudena samaṃ maitrīṃ kṛtavānūrjayan giriḥ || 44 ||
[Analyze grammar]

ūrjjayan revatīkhaṇḍaḥ kumude hyavasat sadā |
tasmādapi kumudo vai raivatako'bhidhīyate || 45 ||
[Analyze grammar]

ābhūtasaṃplavam yāvat saṃsthitau tau parasparam |
kumudādriśca tatkhaṇḍāt khyāto raivatako'bhavat || 46 ||
[Analyze grammar]

ūrjjayanto vahnivarṇaḥ kumudaścandravarṇakaḥ |
dvayośca miśraṇe gairikāvarṇo raivatācalaḥ || 47 ||
[Analyze grammar]

athāpi revatīkhaṇḍaḥ kumudā''bhyantare'sti vai |
jvālāmukhī kadācitsa bhaviṣyatyeva raivataḥ || 48 ||
[Analyze grammar]

mandaro hyaruṇaścāpi revatīkhaṇḍayogataḥ |
jvālāmukhau kadācidvai layagrāhe bhaviṣyataḥ || 49 ||
[Analyze grammar]

ūrjjayantaśca kumudo mandaraścā'ruṇācalaḥ |
kṛtasmaraśca pañcaite militvā raivatācalaḥ || 50 ||
[Analyze grammar]

vartate sumahān divyaḥ svarṇābho raivatācalaḥ |
sa paścājjanayāmāsa kanyāṃ raivatako giriḥ || 51 ||
[Analyze grammar]

revatīkāntisadṛśīṃ revatīsadṛśānanām |
khaṭvāṃgākhyasuvarṇāṃgadasvasā revatī śubhāḥ || 52 ||
[Analyze grammar]

nāmnā tu kathitā tatra tapasyatā dvijarṣiṇā |
pramucākhyena pitṛvadvartamānena tadgirau || 53 ||
[Analyze grammar]

pitṛvadrevatīnāmā'karot pramucasanmuniḥ |
raivato'pi revatīti nāmnā'juhāva tāṃ sutām || 54 ||
[Analyze grammar]

sā ca tatra kṛtasthānā vartate girikandare |
tejomayaṃ ca tatsthānaṃ sarvatīrthajalāśrayam || 55 ||
[Analyze grammar]

gaṃgājalapravāhaśca yāmunaṃ salilaṃ tathā |
sārasvataṃ ca salilaṃ tatra garteṣu tat trayam || 56 ||
[Analyze grammar]

gartaḥ sa kandarāgrastho revatīkuṇḍa ucyate |
tatra vai kandare bālā vardhitā pramucarṣiṇā || 57 ||
[Analyze grammar]

yauvanaṃ tu tayā prāptaṃ tatra raivatake girau |
tāṃ ca yauvanasampannāṃ dṛṣṭvā saḥ pramuco muniḥ || 58 ||
[Analyze grammar]

ekānte cintayāmāsa ko'syā bhartā bhaviṣyati |
hutvā hutvā sa papraccha guruṃ vahniṃ dvijottamaḥ || 59 ||
[Analyze grammar]

prasādaṃ kuru me brūhi ko'syā bhartā bhaviṣyati |
asyā asti sadṛśo vā varo nāsti ca ko'pi vā || 60 ||
[Analyze grammar]

tadā'gnikuṇḍādutthāya mūrtimān hutabhuk svayam |
prāha śṛṇu ca me vākyaṃ ko'syā bhartā bhaviṣyati || 61 ||
[Analyze grammar]

priyavratānvayotpanno mahābalaparākramaḥ |
putro vikramaśīlasya kālindījaṭharodbhavaḥ || 62 ||
[Analyze grammar]

durdamo nāma bhavitā bhartā hyasyā mahīpatiḥ |
atrāntare samāyāto durdamaḥ sa mahīpatiḥ || 63 ||
[Analyze grammar]

mṛgayāvyājatastatra kandarāṃ tāmapaśyata |
dṛṣṭvā sa durdamaḥ kanyāmuvāca vidhiyogataḥ || 64 ||
[Analyze grammar]

priye pitā'sti te kutra darśanaṃ me bhavenna vā |
tatrā'gniśālāsaṃsthaḥ saḥ śuśrāva tadvaco muniḥ || 65 ||
[Analyze grammar]

priyeityāmantraṇasya kartā ko'yaṃ vicārya ca |
ājagāma bahiryāvad rājānaṃ sa dadarśa ha || 66 ||
[Analyze grammar]

jaharṣa durdamaṃ bhāvijāmātāraṃ vilokya saḥ |
śiṣyaṃ ca gautamaṃ prāhā'smai dehyarghyādikaṃ śubham || 67 ||
[Analyze grammar]

jāmātā'yaṃ daivayogāt syācca jāyā sutā mama |
tamāsanagataṃ vipro gṛhītārghyaṃ mahāmuniḥ || 68 ||
[Analyze grammar]

pramucaḥ prāha rājendra kuśalaṃ te pure kimu |
kośe bale ca mitre ca bhṛtyā'mātyeṣu śaṃ kimu || 69 ||
[Analyze grammar]

svāgataṃ te karomyatra daivayogātpravāsinaḥ |
ātmani kuśalaṃ cāsti yatra sarvaṃ pratiṣṭhitam || 70 ||
[Analyze grammar]

bhāryāste kuśalā rājan brūhi sarvaṃ yathāsthitam |
durdamaḥ prāha pramuca tvatprasādātsadā mama || 71 ||
[Analyze grammar]

rājyaṃ dārāśca kuśalāstvāṃ vilokya viśeṣataḥ |
subhadrā śāntapāpā ca kāverītanayā tathā || 72 ||
[Analyze grammar]

surāmā jānujātā ca kadambā ca varaprajā |
vipāṭhā nandinī cānyā bhāryā me kuśalāḥ sadā || 73 ||
[Analyze grammar]

pramucaḥ prāha durdama priye ityuktavān bhavān |
sā me śiṣyā revatī vai priyetyuktā priyā tava || 74 ||
[Analyze grammar]

tadanyathā na bhavitā yadṛcchāvacanaṃ tava |
gṛhāṇemāṃ śubhāṃ kanyāṃ patnītvena mamājñayā || 75 ||
[Analyze grammar]

ityādivacanaiḥ rājā bhāryāyai pratipāditaḥ |
viprastathodyataḥ kartuṃ vivāhaṃ vidhipūrvakam || 76 ||
[Analyze grammar]

tāvattu revatī prāha kiñcinme śrūyatām ṛṣe |
raivatyarkṣe vivāhaṃ me durdamena karotu vai || 77 ||
[Analyze grammar]

raivatarkṣaṃ vinā lagnaṃ viphalaṃ me bhaviṣyati |
ṛṣiḥ prāha tadā śiṣyāṃ nāstīndū revatīyutaḥ || 78 ||
[Analyze grammar]

anyarkṣaṃ vartate cā''dya tat karomi yathā vada |
kanyā prāha tapoyogāt kurvinduṃ revatīyutam || 79 ||
[Analyze grammar]

evaṃ bhavatu bhadrante pramucaḥ prāha tāṃ sutām |
āropayāmīndumārge revatyarkṣaṃ kṛte yuvām || 80 ||
[Analyze grammar]

tatastapaḥprabhāveṇa raivatyarkṣaṃ mahāmuniḥ |
candrasaṃyojitaṃ cakre vivāhaṃ kṛtavāṃstataḥ || 81 ||
[Analyze grammar]

jāmātāramuvācarṣirudvāhikaṃ dadāmi kim |
duṣprāpamapi dāsyāmi vidyate me mahattapaḥ || 82 ||
[Analyze grammar]

rājā prāha tadā vipraṃ śṛṇu vai durghaṭaṃ vacaḥ |
sūryasya saṃjñā yā patnī vaḍavā''sītsvarūpataḥ || 83 ||
[Analyze grammar]

tadā tasyā aśvarūpasūryayoge nasastadā |
raivato yaḥ samutpanno'dhyātmā'tra kumudācale || 84 ||
[Analyze grammar]

adṛśyo vartate tatra raivatarkṣaṃ samāgatam |
seyaṃ tu revatī kanyā jātā me gṛhiṇī tu sā || 85 ||
[Analyze grammar]

tasyāṃ sa raivataḥ putro madyogādbhavatātpunaḥ |
manoḥ svāyaṃbhuvasyā'hamutpannaḥ santatau mune || 86 ||
[Analyze grammar]

manvantarādhipaṃ putraṃ tvatprasādād vṛṇomyaham |
sa eva janma labdhā vai tato manvantaro bhavet || 87 ||
[Analyze grammar]

pañcamaḥ sa eva manurbhūyāditi vṛṇomyaham |
tathā'stviti ṛṣiḥ prāha bhaviṣyati tathā manuḥ || 88 ||
[Analyze grammar]

revatī revatīkuṇḍe snātvā putraṃ pradāsyati |
manoraṃśaḥ sa vai putro manureva bhaviṣyati || 89 ||
[Analyze grammar]

revatāṃśasamutpanno raivatākhyo bhaviṣyati |
parvatākhyaśca manvākhyo dvedhā sthāsyati sarvadā || 90 ||
[Analyze grammar]

itiprāptavaro rājā saṃsnāto revatījale |
revatyapi tathā snātā yogātputramajījanat || 91 ||
[Analyze grammar]

raivateti kṛtaṃ nāma sa vai manurajāyata |
evaṃ yau revatīkuṇḍe snāsyatastadgṛhe sutaḥ || 92 ||
[Analyze grammar]

bhāgyavān rājyavān vijñaḥ khyātakīrtirbhavennanu |
snāsyanti pramadā yāstā duḥkhadāridryavarjitāḥ || 93 ||
[Analyze grammar]

lapsyante taijasaṃ putraṃ sarvalokanamaskṛtam |
iti te kathitaṃ tīrthaṃ revatīkuṇḍasaṃgatam || 94 ||
[Analyze grammar]

athā''rarādha tapasā revatī vāmanaṃ harim |
dāmodaraḥ prasannaḥ sa revatīṃ pratyuvāca ha || 95 ||
[Analyze grammar]

jāyatāṃ te yathāpūrvaṃ yogastu śaśinā saha |
anyad vṛṇohi tuṣṭo'haṃ varaṃ manasi te sthitam || 96 ||
[Analyze grammar]

revatī prāha me nātha kandarāyā mukhe'tra vai |
kuṇḍe yatra mayā snātaṃ svarṇarekhānadīyute || 97 ||
[Analyze grammar]

tatra snāsyanti ye teṣāṃ naśyantvaghasuparvatāḥ |
svargaṃ yāntu sukhaṃ yāntu putrāṃśca prāpnuvantu te || 98 ||
[Analyze grammar]

kiṃ cānyadvai samudrasya manthanaṃ tu yadā'bhavat |
tadā tu mathyamānādvai pārijātādayo drumā || 99 ||
[Analyze grammar]

samudbhūtāstadā tatra druma āmardako'bhavat |
āmarde sarvadevānāṃ jātā āmardakī smṛtā || 100 ||
[Analyze grammar]

hariṇātvarpitā candramase svargaṃ tu gacchatā |
candramāḥ snehabāhulyād dadau mahyaṃ tadā divi || 101 ||
[Analyze grammar]

raivatīkhaṇḍago vṛkṣo'patat tatkhaṇḍasaṃsthitaḥ |
kṛtavāco yadā śāpāt papāta kumude yadā || 102 ||
[Analyze grammar]

mayā sākaṃ sa vai vṛkṣo raivate'drau samāgataḥ |
divyaḥ sugandhapuṣpāḍhyo lakṣmīvāsamayo'sti saḥ || 103 ||
[Analyze grammar]

asmin vṛkṣe sthitā lakṣmīḥ sevyate surasattamaiḥ |
devairbrahmādibhiḥ sarvairvṛkṣo'sau vaiṣṇavo'rcitaḥ || 104 ||
[Analyze grammar]

asya vṛkṣasya yātrāṃ ye kariṣyanti harerdine |
phālgunaśukle dvādaśyāmekādaśyāṃ tathā priye || 105 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca bhaviṣyanti guṇādhikāḥ |
ante viṣṇupure vāso jāyate nātra saṃśayaḥ || 106 ||
[Analyze grammar]

phālgunasya site pakṣe ekādaśyāmupoṣitaḥ |
snātvā hyekādaśī devī pratimāyāṃ girau vane || 107 ||
[Analyze grammar]

pūjyā puṣpaiḥ śubhaiḥ rātrau kāryaṃ jāgaraṇaṃ janaiḥ |
aṣṭādhikaiḥ śataiḥ kāryaṃ phalaistasyāḥ pradakṣiṇam || 108 ||
[Analyze grammar]

kartavyastatphalāhāro ghaṭo deyau jalānvitaḥ |
mukhe śrīphalasaṃyukto dīpaḥ kāryaśca sarpiṣā || 109 ||
[Analyze grammar]

haviṣyānnaṃ tathā deyaṃ tāmbūlaṃ ca phalādikam |
tathā jāgaraṇaṃ kāryaṃ kathāśravaṇatatparaiḥ || 110 ||
[Analyze grammar]

mucyante manujāḥ pāpaiḥ kaṭhinaiḥ kāryasaṃbhavaiḥ |
dehānte te narāḥ sarve pūjyante harimandire || 111 ||
[Analyze grammar]

athāpi revatī devī kṛtavācaṃ samāgatam |
jagāda parayā prītyā jvarakuṣṭhau vinaśyataḥ || 112 ||
[Analyze grammar]

putraste suguṇaścā'stu yāmyahaṃ vai punardivam |
aṃśena revatītīrthe sthāsyāmyākalpamatra ca || 113 ||
[Analyze grammar]

iti proktvā divaṃ yātā saṃgatā śaśinaṃ tathā |
tīrthaṃ tu sarvatā sā'bhūt revatīkuṇḍasaṃjñakam || 114 ||
[Analyze grammar]

atha vai brahmaṇaḥ putro marīcistasya kaśyapaḥ |
tasya putro vivasvāṃśca tasya śaryātirucyate || 115 ||
[Analyze grammar]

tasya tvānartasaṃjño'bhūt yena paścimavāridhau |
tapastaptvā tu golokācchrīkṛṣṇāt khaṇḍa āhṛtaḥ || 116 ||
[Analyze grammar]

so'yaṃ saurāṣṭra ityukto maṇeḥ khaṇḍo'pi cāhṛtaḥ |
sa divyaḥ prathamaścādrirānartasya suputratām || 117 ||
[Analyze grammar]

prāptavānaṃśatastasya raivatākhyā kṛtā tadā |
raivataḥ saḥ svarṇanadyāṃ yātrārthaṃ samupāgataḥ || 118 ||
[Analyze grammar]

kṛtavācā tu putrārthaṃ snāpito revatījale |
raivataḥ prāha viprarṣe tvatsamo me'stu vai sutaḥ || 119 ||
[Analyze grammar]

tathā'stu prāha viprarṣistato yātrāṃ vidhāya ca |
raivataḥ svapiturānartasya purīṃ kuśasthalīm || 120 ||
[Analyze grammar]

ānartanirmitā tatra jagāma tadgṛhe tadā |
viprarṣiḥ kṛtavāk putrarūpeṇāṃ'śena cā'bhavat || 121 ||
[Analyze grammar]

revatyā ca śrutaṃ svarge gururvai nidhanaṃ gataḥ |
ānartasya suputrasya raivatasya suputrakaḥ || 122 ||
[Analyze grammar]

saṃjāto'sti tataḥ snehād revatyapi samāgatā |
revatasya suputrasya kakudmī nāma cā'bhavat || 123 ||
[Analyze grammar]

kakudmino gṛhe kanyā revatī cāṃśato'bhavat |
rūpaguṇavayoyuktāṃ varayogyā vilokya ca || 124 ||
[Analyze grammar]

revatīsadṛśaṃ kāntaṃ yadā naivopalabdhavān |
tadā varaṃ paripraṣṭuṃ satyalokaṃ jagāma ha || 125 ||
[Analyze grammar]

revatyā saha rājāsau kakudmī vedhasaḥ sadaḥ |
jagāma yatra gāndharvagāyanaṃ nṛtyamiśritam || 126 ||
[Analyze grammar]

pravartate devakoṭisaṃjuṣṭasadasi nṛpaḥ |
kṣaṇaṃ sthito'labdhakṣaṇastadante brahmaṇe tu saḥ || 127 ||
[Analyze grammar]

namaskṛtya savinayaṃ svābhiprāyaṃ nyavedayat |
brahman pṛthvyāṃ tu rājāno santi vai bahavaḥ khalu || 128 ||
[Analyze grammar]

suvarṇāṃgadabhūpālo maruttvān rukmabarhiṣaḥ |
ikṣvākuścāpīndrasenastathā'nye cakravartinaḥ || 129 ||
[Analyze grammar]

kasmai deyā mayā kanyā brūhi yat tatkaromyaham |
tacchrutvā tu tadā brahmā prahasya tamuvāca ha || 130 ||
[Analyze grammar]

aho rājan mṛtāste tu kālena tvatsamāyuṣaḥ |
tatputravaṃśavaṃśyānāṃ nāmagotrāṇi santi na || 131 ||
[Analyze grammar]

satyaloke kṣaṇe kāle caturyugaikaviṃśatiḥ |
bhuvo yāti mahākālo naṣṭā ye te hṛdi kṛtāḥ || 132 ||
[Analyze grammar]

parāvṛtyā'rdhakṣaṇataḥ punaryāsyasi tvaṃ yadā |
tadā tu tatrā'ṣṭāviṃśo dvāparaḥ saṃbhaviṣyati || 133 ||
[Analyze grammar]

tadante vartamānāya śeṣāvatārarūpiṇe |
balabhadrāya dātavyaṃ kanyāratnamidaṃ tvayā || 134 ||
[Analyze grammar]

śīghraṃ gatvā kakudmī tattathaiva balayogine |
dāsyati svasutāratnaṃ tapase yāsyati vanam || 135 ||
[Analyze grammar]

revatī sā punastīrthaṃ kariṣyati tu raivate |
patyā saha punarnāśe golokaṃ yāsyati dhruvam || 136 ||
[Analyze grammar]

evaṃ sā revatī pūrvā hareḥ patnī prakīrtitā |
punardakṣasya duhitā sthitā nakṣatrarūpiṇī || 137 ||
[Analyze grammar]

punaśca raivatādreḥ sā putrī kandarasaṃsthitā |
punaḥ kakudminaḥ putrī balapatnī prakīrtitā || 138 ||
[Analyze grammar]

tīrtharūpā sadā tatra raivate sannivatsyati |
ekasyāpi vibhūtestu janmakarmāṇyanekaśaḥ || 139 ||
[Analyze grammar]

caritrāṇi ca divyāni samakāle bhavanti vai |
tāni sarvāṇyahaṃ vedmi kimanyacchrotumicchasi || 140 ||
[Analyze grammar]

evaṃ kalpāntare'pyeṣāṃ prāvirbhāvāstathaiva hi |
bhaviṣyantīti vijñeyaṃ tava prāviḥsvabhāvavat || 141 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne revatīnakṣatrakhaṇḍasya pṛthivīpatananimittaṃ raivatācale pañcaparvatātmake revatyā janma candre saṃyojitarevatīnakṣatre durdamena saha vivāhaḥ revatyāṃ punaḥ revatajanma revatīkuṇḍamahimā āmardakavṛkṣamahimā punarānartaputrarevataputrasya kṛtavācākhyakakudmino gṛhe revatījanma brahmasabhāgamanaṃ balabhadreṇa vivāhaścetyādinirūpaṇanāmā saptapaṃcāśadadhikaśatatamo'dhyāyaḥ || 157 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 157

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: