Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 156 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan śrotumicchāmi dvādaśyāśca vidhānakam |
viṣṇoḥ pūjādikaṃ sarvaṃ kartavyaṃ ca yathā prabho || 1 ||
[Analyze grammar]

tasyāḥ puṇyaprabhāvaṃ ca samācakṣva mama priya |
mama vrataprabhāvastu śrotavyaḥ sarvathā mayā || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi tava janmadinavratam |
tava vratasya saṃkalpāt santuṣṭaḥ syāmahaṃ sadā || 3 ||
[Analyze grammar]

ekādaśī mama patnī mamāṃ'gebhyo vyajāyata |
tathaiva tvaṃ mama patnī mama vāmāṃgasaṃbhavā || 4 ||
[Analyze grammar]

punaḥ samudrato jātā hyabdhijā kathyase tadā |
aruṇādrau ca padmākhyā bhṛgoḥ putrī tu bhārgavī || 5 ||
[Analyze grammar]

premṇo jātā kaṃbharā tvaṃ khanerjātā suvarṇikā |
vāraṃ vāraṃ prasūtāpi ramā vaikuṇṭhavāsinī || 6 ||
[Analyze grammar]

mama patnī sadā divyā yatrā'haṃ tvaṃ ca tatra vai |
gṛhe gṛhe sthitā tvaṃ tu māṃ vinā naiva tiṣṭhasi || 7 ||
[Analyze grammar]

yadā mayā pare dhāmni parabrahmasvarūpiṇā |
svasmād rūpaṃ dvitīyaṃ vai ramaṇārthaṃ samīhitam || 8 ||
[Analyze grammar]

tadā tvaṃ mama vāmāṃgasthitā'dṛśyā madicchayā |
matsvarūpādiṣadannyūnā sevikā samajāyathāḥ || 9 ||
[Analyze grammar]

rūpe guṇe tathaiśvarye sukhe bhoge vilāsane |
na nyūnā pramadābhāve puṃbhāvanyūnatā tu yā || 10 ||
[Analyze grammar]

saivā'sti nyūnatā nāryā nānyā vai nyūnatā mama |
mamaikādaśasaṃkhyākendriyāṇāṃ śaktayastu yāḥ || 11 ||
[Analyze grammar]

tāḥ saṃbhūya ca bhavatī jātā vai dvādaśī mama |
patnīrūpā hyato bodhyā dvādaśīti tvameva sā || 12 ||
[Analyze grammar]

tava prāvirbhāvarūpaṃ dvādaśaṃ samajāyata |
tasmāt tvaṃ dvādaśī proktā mama patnī mamāṃganā || 13 ||
[Analyze grammar]

mamāṃgaṃ tvaṃ harervāsād rakṣaṇāt harivāsaraḥ |
dvādaśī tvaṃ mama patnī mama vāsararūpiṇī || 14 ||
[Analyze grammar]

mama rūpaṃ mama vāso ratistvayi sadā mama |
tatastvameva harivāsaro dvādaśī matā || 15 ||
[Analyze grammar]

ityetattu rahasyaṃ vai guptaṃ tubhyaṃ mayoditam |
tataḥ punaḥ samudrasya manthane dvādaśīdine || 16 ||
[Analyze grammar]

prātastvaṃ vai samutpannā tato'pi dvādaśī tava |
janmajayantī prakhyātā sarvatra samajāyata || 17 ||
[Analyze grammar]

yatra yatra ca samaye harernārāyaṇasya me |
prākaṭyaṃ cāpi te lakṣmyāḥ sa kāle balavān bhavet || 18 ||
[Analyze grammar]

harerbalāt samayo'pi balavān puṇyado bhavet |
mama janma tava janma yadā vai jāyate'tra hi || 19 ||
[Analyze grammar]

tatra tatra mahotsāhāḥ kartavyā dānabhojanaiḥ |
gītavāditranṛtyaiśca pūjākīrtanabhaktibhiḥ || 20 ||
[Analyze grammar]

ekādaśyāṃ sadāptāyāṃ samupoṣyeha mānavāḥ |
sarvapāpavinirmuktā yānti viṣṇoḥ paraṃ padam || 21 ||
[Analyze grammar]

ekādaśyā vratasyā'tra pūrṇaṃ puṇyaṃ tadā bhavet |
dvādaśyāmāvayoḥ pūjāṃ tataḥ kuryācca pāraṇām || 22 ||
[Analyze grammar]

saptajanmā'rjitaṃ pāpaṃ jñānato'jñānataḥ kṛtam |
kṣaṇādeva layaṃ yāti dvādaśyāṃ nau prapūjanāt || 23 ||
[Analyze grammar]

aśvamedhasahasrāṇi vājapeyaśatāni ca |
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm || 24 ||
[Analyze grammar]

dvādaśī puṇyadā dravyapradā kāmaprapūriṇī |
mokṣadā sarvalokānāṃ yatrā'haṃ tvaṃ ca pūjitau || 25 ||
[Analyze grammar]

ekādaśī ca yā devī mamendriyamahadbalam |
vrataṃ tayā'rthitaṃ tadvai nirannameva sarvathā || 26 ||
[Analyze grammar]

tatrānnaṃ naiva bhoktavyaṃ cānne pāpaṃ pratiṣṭhati |
ekādaśīsamaṃ kiñcit pāpatrāṇaṃ na vidyate || 27 ||
[Analyze grammar]

ekādaśendriyaiḥ pāpaṃ yatkṛtaṃ bhavati priye |
ekādaśyupavāsena tatsarvaṃ vilayaṃ vrajet || 28 ||
[Analyze grammar]

ekādaśyapi me patnī mama vāsara ucyate |
upavāsena tatrā'haṃ prasannaḥ syāṃ muhurmuhuḥ || 29 ||
[Analyze grammar]

dvādaśyāṃ mama naivedyaṃ kṛtvā kuryācca pāraṇām |
tenā'haṃ sarvadā tṛptaḥ prasanno'pi bhavāmi vai || 30 ||
[Analyze grammar]

mayi tṛpte jagattṛptaṃ sarvatṛptiphalaṃ bhavet |
raṭanti saṃhitāstvatra bhūyo bhūyo mama priye || 31 ||
[Analyze grammar]

ekādaśyāṃ na bhoktavyaṃ samprāpte harivāsare |
varṇānāmāśramāṇāṃ ca strībālānāṃ sadā priye || 32 ||
[Analyze grammar]

ekādaśyāmupavāsaḥ kartavya eva sarvathā |
ekādaśyāṃ yadi śrāddhaṃ mātāpitrormṛte'hani || 33 ||
[Analyze grammar]

dvādaśyāṃ tatpradātavyaṃ nopavāsadine kvacit |
vaiṣṇavāḥ pitaraḥ śrāddhaṃ nā'dantyekādaśīdine || 34 ||
[Analyze grammar]

daśamīmiśritāṃ tāṃ tu prayatnena vivarjayet |
aruṇodayavelāyāṃ dvādaśīmiśritā bhavet || 35 ||
[Analyze grammar]

tāṃ tyaktvā dvādaśīṃ śuddhāṃ prakuryādavicārayam |
trayodaśyāṃ tadā prātaḥ kṛtvā snānādi sattvaram || 36 ||
[Analyze grammar]

trayodaśīkalā cettu sūryodyāne pravartate |
tarhi tu dvādaśībhāge pūrvaṃ sūryodayācca vai || 37 ||
[Analyze grammar]

pāraṇaṃ khalu kartavyaṃ na tu trayodaśīpale |
dvādaśyāmupavāsaśca dvādaśyāmeva pāraṇam || 38 ||
[Analyze grammar]

niśā madhyagatā jāgaraṇayuktā tu tadvratam |
harivāsara ityuktaḥ sarvaśreṣṭho mama priyaḥ || 39 ||
[Analyze grammar]

vratametatparityajya yo hyanyadvratamācaret |
karasthaṃ sa mahārājyaṃ tyaktvā bhaikṣyaṃ tu yācate || 40 ||
[Analyze grammar]

kalā'pyekādaśī yatra dvādaśyāmudite ravau |
sarvāmekādaśīṃ tyaktvā tatraivopavased vratī || 41 ||
[Analyze grammar]

trayodaśyāṃ kalāyāṃ ca sūryasyodayanaṃ bhavet |
pūrvadine tadā śuddhā dvādaśyeva vrataṃ matam || 42 ||
[Analyze grammar]

daśamyāmekabhuktaḥ syād rātrāvanaṃgavarjitaḥ |
pṛthivīśayanaḥ prātardhātrīphalavilepanaḥ || 42 ||
[Analyze grammar]

snāyīta sandhyāṃ kurvīta pūjāṃ me vidadhīta ca |
upavāsī sāyamekādaśyāṃ saṃpūjayecca mām || 44 ||
[Analyze grammar]

gandhapuṣpairdhūpadauparvastrābharaṇabhojanaiḥ |
japaiḥ stotrairnamaskāraiḥ pūjayenniśi bhaktitaḥ || 45 ||
[Analyze grammar]

lakṣmīṃ ca pūjayed rātrau saubhāgyadravyavastubhiḥ |
keśān saṃsādhayet tatra puṣpamālāṃ tu dhārayet || 46 ||
[Analyze grammar]

grathnīyāt keśaveśaṃ ca kabarīṃ kārayet tataḥ |
sindūragandhitailādi dadyāt keśeṣu mastake || 47 ||
[Analyze grammar]

lalāṭe candanakuṃkumā'kṣatādīn suśṛṃkhalām |
tantrikāṃ pauraṭīṃ dadyāt candrakaṃ śobhanaṃ kriyāt || 48 ||
[Analyze grammar]

karṇabhūṣānāsikāsubhūṣaṇānyapi dhārayet |
kajjalaṃ netrayordadyādauṣṭhayoḥ rañjanaṃ kriyāt || 49 ||
[Analyze grammar]

gaṇḍayoḥ patrikāṃ dadyāt kapole sūkṣmatillikām |
kaṇṭhe svarṇavibhūṣāṃśca puṣpahārān sudhārayet || 50 ||
[Analyze grammar]

bhujayoḥ kaṭake dadyāt prakoṣṭhe ratnabaṃgiḍīḥ |
aṃguliṣūrmikā dadyāt kausuṃbhī kaṃcukīṃ dharet || 51 ||
[Analyze grammar]

śāṭikāṃ svarṇasūtrāntāṃ brahmasūtraṃ ca kaustubham |
lalantikāṃ phullapatrīṃ svarṇapaṭṭīṃ gale dharet || 52 ||
[Analyze grammar]

kaṭyāṃ suvarṇaraśanāṃ kausuṃbhīṃ ghargharīṃ dharet |
pādayoḥ kiṃkiṇīnaddhajharjharān svarṇatroṭakān || 53 ||
[Analyze grammar]

rūpyacchaṭān pradadyācca'laktakaṃ pattale'rcayet |
aṃguliṣūrmikākarṭān dhārayet pādayostu vai || 54 ||
[Analyze grammar]

svarṇatārabhṛte makhammalīyamṛdupāduke |
gandhasārasugandhena vāsayed bahumānataḥ || 55 ||
[Analyze grammar]

lakṣmīnārāyaṇayoścā''rārtrikaṃ pañcavartibhiḥ |
kuryāt pradakṣiṇaṃ daṇḍavat namaḥ stutikīrtanam || 56 ||
[Analyze grammar]

naivedyaṃ śarkarāghṛtaphalādyaṃ ca nivedayet |
pānīyaṃ mukhaśuddhiṃ ca tāmbūlaṃ cārpayet tataḥ || 57 ||
[Analyze grammar]

śayyāṃ sukhapradāṃ dadyāt komalagendukādikām |
śvetāṃ tūlapaṭīṃ citrāṃ rājāyanīṃ kabarhaṇam || 58 ||
[Analyze grammar]

śayyāyāṃ ca vikīryeta kausumāni dalāni vai |
vyajanenā'nilaṃ dadyātpādasaṃvāhanaṃ kriyāt || 59 ||
[Analyze grammar]

lakṣmīnārāyaṇayoścājñayā'ṅgamardanaṃ kriyāt |
svāpayitvā ca devau tau prātaḥ surabhivāribhiḥ || 60 ||
[Analyze grammar]

prabodhya snāpayedbhaktyā dantadhāvanapūrvakam |
vastreṇa mārjayed devau nūtnavastrāṇi dhārayet || 61 ||
[Analyze grammar]

tulasīmiśrasalilaistarpitvā pitṛdevatāḥ |
pūjayejjagatāmīśaṃ lakṣmyā saha janārdanam || 62 ||
[Analyze grammar]

komalaistulasīpatraiḥ kamalaiḥ sthalapadmakaiḥ |
sugandhyakṣatapuṣpaiḥ saubhāgyamaṃgalakārakaiḥ || 63 ||
[Analyze grammar]

jalaistathopakaraṇairvibhūṣābhiśca ratnakaiḥ |
dīpānnīrājayettatra śatamaṣṭottaraṃ tataḥ || 64 ||
[Analyze grammar]

śatapatrakṛtāṃ mālāṃ tābhyāṃ samyaṅ nivedayet |
dhūpaṃ dīpaṃ ca naivedyaṃ tāmbūlaṃ ca samarpayet || 65 ||
[Analyze grammar]

śarkarāsahitaṃ divyaṃ pāyasānnaṃ sakesaram |
sasujātīphalayuktaṃ cailācūrṇasugandhitam || 66 ||
[Analyze grammar]

pūrikāṃ polikāṃ śākān pakvānnāni hyanekaśaḥ |
takraṃ dadhi payaḥ sūpaṃ kvathikāmodanaṃ tathā || 67 ||
[Analyze grammar]

parpaṭān piṇḍakān dadyādāranālānyanekaśaḥ |
phalāni salilānyalpāṃ mukhaśuddhiṃ ca dakṣiṇām || 68 ||
[Analyze grammar]

pradakṣiṇaṃ namaskāraṃ kṣamāpanamathāpi ca |
pūjottaraṃ vṛṇuyādvai varaṃ sveṣṭaṃ sukhapradam || 69 ||
[Analyze grammar]

dhanaṃ dhānyaṃ sadā''rogyaṃ vastraṃ vāhanameva ca |
yānaṃ pātrāṇi bhūṣāśca kṣetraṃ sadvāṭikāṃ tathā || 70 ||
[Analyze grammar]

gomahiṣīvṛṣabhādīn patipatnīsukhaṃ tathā |
apatyaṃ dīrghajīvitvamavighnaṃ kāryamityapi || 71 ||
[Analyze grammar]

abhyudayaṃ mahāsattāṃ rājyaṃ gṛhaṃ ca rāṣṭrakam |
kuṭumbaṃ sukhasampattiṃ svargaṃ cānyad yadiṣṭakam || 72 ||
[Analyze grammar]

vṛṇīta devayoḥ sarvāṃ sukhasaubhāgyasampadam |
pīḍāmupadravaṃ duḥkhaṃ kleśaṃ cintāṃ vimocaya || 73 ||
[Analyze grammar]

vaidhavyamanapatyaṃ ca mā bhūnme vai kadācana |
putrapautraprapautrādikuṭumbaṃ sukhavad bhavet || 74 ||
[Analyze grammar]

ājyena juhuyād vahnau śatamaṣṭottaraṃ tathā |
bhaktyā puruṣasūktena śrīsūktena ca pāyasam || 75 ||
[Analyze grammar]

pratyṛcaṃ juhuyādbhaktyā viprān sādhūṃśca bhojayet |
svayaṃ cā''śritavargaṃ vai bhojayitvā'danaṃ kriyāt || 76 ||
[Analyze grammar]

saṃhitādiśravaṇena kṣapayecca dinaṃ śubham |
brahmacārī bhūmiśāyī nindādi varjayettathā || 77 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryādevaṃ dvādaśikāvratam |
kuryāt prasanno bhagavān sarvā'bhīṣṭaprado dhruvam || 78 ||
[Analyze grammar]

harivāsaravratakṛdgṛhe'ṣṭau vasavo diviṃ |
nārāyaṇasya lakṣmyāśca varadānādvasanti vai || 79 ||
[Analyze grammar]

āmo bhavaśca somaśca dharaścaiva nalo'nilaḥ |
pratyūṣaśca prabhāvaśca vasavo'ṣṭau vasanti hi || 80 ||
[Analyze grammar]

yatra tīrthe tava pūjā gṛhe yatra tavā'rcanam |
yatrāraṇye smṛtiste ca yatrā'bdhau te'bhidhākathā || 81 ||
[Analyze grammar]

yatra loke śravaste'sti tatra sarvatra saṃvasa |
yatra brāhmamuhūrte te me ca dhyānaṃ tu mānasam || 82 ||
[Analyze grammar]

nāmasmṛtiśca bhajanaṃ tatra sākaṃ mayā vasa |
yatra prātarbālavargaḥ prasannau vartate sukhī || 83 ||
[Analyze grammar]

na ca rauti nākrośati tatra sākaṃ mayā vasa |
prātaryatra ca dampatyorna kleśastatra saṃvasa || 84 ||
[Analyze grammar]

prātaryatra dehaśuddhiḥ snānaprakṣālanādibhiḥ |
śayyāśuddhirvastraśuddhirnairmalye tatra saṃvasa || 85 ||
[Analyze grammar]

jalena mārjanenāpi lepanena gṛhā'cchatā |
raṃgolyā svastikenāpi māṃgalyaṃ tatra saṃvasa || 86 ||
[Analyze grammar]

pradīpasya cullikāgneḥ prātaryatra prakāśanam |
dadhi dugdhaṃ ghṛtaṃ miṣṭaṃ pakvānnaṃ tatra saṃvasa || 87 ||
[Analyze grammar]

piṣṭānnaṃ saktukānnaṃ ca taṇḍulādi surandhitam |
prātargodhūmapolyādi yatra tatra sadā vasa || 88 ||
[Analyze grammar]

prātaḥ kūpataḍāgādijalaṃ gṛhagataṃ bhṛtam |
udakuṃbhau jale tatra sadā pūjājale vasa || 89 ||
[Analyze grammar]

snānaṃ prātaḥ sadā yatra dhyānaṃ devādipūjanam |
pūjyānāṃ pūjanaṃ mānaṃ vṛddhānāṃ tatra saṃvasa || 90 ||
[Analyze grammar]

yatrā'ṅganaṃ ca goṣṭhādi mārjitaṃ prātareva ca |
paryuṣitādiśuddhiśca tatra lakṣmi sadā vasa || 91 ||
[Analyze grammar]

yatra prātarbrāhmaṇasya darśanaṃ ca satāṃ tathā |
sādhvīnāṃ haribhaktānāṃ pitrośca tatra saṃvasa || 92 ||
[Analyze grammar]

viduṣāṃ ca gurūṇāṃ ca satīnāṃ puṇyaśālinām |
devānāṃ ca gavāṃ prātardarśanaṃ tatra saṃvasa || 93 ||
[Analyze grammar]

puṇyaṃ ca candrako bhāle kajjala netrayostathā |
puṣpaṃ sugandhadravyaṃ ca yatrā'sti tanmukhe vasa || 94 ||
[Analyze grammar]

agnihotraṃ ca gāyatrī viṣṇupūjā śivārcanam |
devānāṃ pūjanaṃ prātarnaivedyaṃ tatra saṃvasa || 95 ||
[Analyze grammar]

kāṣṭhena dantaśuddhiśca śaucaṃ tu mṛjjalādibhiḥ |
snānaṃ saubhāgyabhūṣādi yatra tatra sadā vasa || 96 ||
[Analyze grammar]

bālānāṃ stanyapānādi vatsādīnāṃ ca sevanam |
paśūnāṃ tṛṇatoyādi sevā tatra sadā vasa || 97 ||
[Analyze grammar]

śukādipakṣiṇāṃ sārameyādīnāṃ ca rakṣaṇam |
saṃbhāvanā'nnatoyābhyāṃ yatra tatra sadā vasa || 98 ||
[Analyze grammar]

vṛṣabhāśvagajoṣṭrāṇāṃ vāhe trāso na yatra vai |
tathā'nyapaśusaṃtrāso yatra no tatra saṃvasa || 99 ||
[Analyze grammar]

gṛhodyānadrumavallīprabhṛtyudbhijjajātayaḥ |
jalaṃ khādyaṃ cāpnuvanti tatra tvaṃ sarvadā vasa || 100 ||
[Analyze grammar]

kīṭapipīlikādibhyo yatra piṣṭakaṇādikam |
prāpyate gṛhamedhibhyastadgṛhe tvaṃ sadā vasa || 101 ||
[Analyze grammar]

grāmasya paśavo yatra tāḍyante na vṛthā janaiḥ |
dayālūnāṃ gṛhe tatra vāmaste'stu mama priye || 102 ||
[Analyze grammar]

abhyāgatā'tithayo bhikṣukāḥ prāghūṇikāstathā |
yatra tṛpyantyannajalairvāṇyā ca tatra saṃvasa || 103 ||
[Analyze grammar]

svārthaṃ na bhojanaṃ yatra parārthaṃ devaśeṣitam |
paṃktibhedo na ca yatra na svārthastatra saṃvasa || 104 ||
[Analyze grammar]

śrāddhaṃ vratotsavā yatra dhārmikaṃ nṛtyagāyanam |
samājo jñātibhojyaṃ ca parārthaṃ tatra saṃvasa || 105 ||
[Analyze grammar]

sādhūnāṃ bhajanaṃ yatra santoṣo dānaśīlatā |
mahatāṃ cāpi sammānaṃ dīnānāṃ tatra saṃvasa || 106 ||
[Analyze grammar]

annavastrajalā''vāsaiḥ santoṣo'nāthadehinām |
bahūnāṃ jīvikā nyāyyā yatrāsti tatra saṃvasa || 107 ||
[Analyze grammar]

sādhūnāṃ brahmacārāṇāmanāthānāṃ ca yadgṛhe |
sevayā bahusantoṣaḥ sarvasve tatra saṃvasa || 108 ||
[Analyze grammar]

yadgṛhe naiva kāpaṭyaṃ na kleśo na pratāraṇā |
na śāṭhyaṃ naiva ca krauryaṃ suśāntistatra saṃvasa || 109 ||
[Analyze grammar]

lobho roṣo mahodvego matsaro'dharmavṛttitā |
īrṣyā'sūyā yatra daṃbho na santi tatra saṃvasa || 110 ||
[Analyze grammar]

tṛṣṇā nindā ca paiśūnyaṃ droho madaśca garvitā |
paradoṣaprakāśitvaṃ na santi tatra saṃvasa || 111 ||
[Analyze grammar]

anyāyā'nnaṃ bhikṣukānnaṃ parānnaṃ pāpināṃ tathā |
duṣṭānnaṃ pacyate naiva yatkukṣau tatra saṃvasa || 112 ||
[Analyze grammar]

vyāpāro nyāyato yatra nyāyyaśca vikrayaḥ krayaḥ |
kāpaṭyaṃ na tulāmāne'rjane dāne sadā vasa || 113 ||
[Analyze grammar]

jīrṇe ca nūtane yatra kāpaṭyaṃ miśraṇe nahi |
vāgdāne ca hṛdo dāne śāṭhyaṃ na tatra saṃvasa || 114 ||
[Analyze grammar]

paropakārapuṇyārthaṃ yajñārthaṃ rāṣṭrasvastaye |
dravyavyayo bhaved yatra parārthaṃ tatra saṃvasa || 115 ||
[Analyze grammar]

parādhīnapaśupakṣiprāṇināṃ hiṃsanaṃ tathā |
trāso yatra na vidyete tatra lakṣmi sukhaṃ vasa || 116 ||
[Analyze grammar]

bālānāṃ kanyakānāṃ ca sādhvīnāṃ ca satāṃ tathā |
dīnā'nāthadaridrāṇāmannasatre sadā vasa || 117 ||
[Analyze grammar]

vāpyāṃ kūpataḍāgādau nadyāṃ sarovare bhuvi |
khāte prasravaṇe'khāte prapāyāṃ ca sadā vasa || 118 ||
[Analyze grammar]

udārāḥ svāmino yeṣāṃ sasyodyānavanasvinām |
parvatānāmaraṇyānāṃ kṣetrāṇāṃ tatra saṃvasa || 119 ||
[Analyze grammar]

dānayajñāḥ kriyāyajñā yogayajñāśca yadgṛhe |
bhaktiyajñā jñānayajñā yatra tatra sadā vasa || 120 ||
[Analyze grammar]

bhūtayajñā brahmayajñā devayajñāśca yatra vai |
svādhyāyayajñā bhaktiśca sevā tatra sadā vasa || 121 ||
[Analyze grammar]

madyaṃ māṃsaṃ tathā cauryamanyāyastryādisevanam |
vyasanāni vṛthā yatra na santi tatra saṃvasa || 122 ||
[Analyze grammar]

jīve duṣṭo hṛdi duṣṭo vāci duṣṭaśca karmaṇi |
svārthe cāpi parārthe vā nāsti yastatra saṃvasa || 123 ||
[Analyze grammar]

pātivratyaṃ yatra dharmaḥ patnīvrataṃ ca śīlatā |
viśvāsitvaṃ kṛtajñatvaṃ yatra tatra sadā vasa || 124 ||
[Analyze grammar]

nītyā vai karmakāritvaṃ nītyā dravyapradānatā |
prajāyā rakṣaṇaṃ nītyā nītimatsu sadā vasa || 125 ||
[Analyze grammar]

prajāyāḥ śoṣaṇaṃ yatra nārīṇāṃ krandanaṃ tathā |
dīnānāmardanaṃ yatra nāsti tatra sukha vasa || 126 ||
[Analyze grammar]

ramaṇīnāṃ ca sammānaṃ paropakāriṇāṃ tathā |
saphalīkṛtayatnānāṃ gṛhe dhyeye sadā vasa || 127 ||
[Analyze grammar]

putravatsvaprajāpālakānāṃ prāṇārpiṇāṃ tathā |
dhārmikāṇāṃ ca bhaktānāṃ rājñāṃ rāṣṭre sadā vasa || 128 ||
[Analyze grammar]

śatrusāhasikastenastabdhalubdhakavañcakāḥ |
śaṭhā dhūrtāśca pākhaṇḍā na yadrāṣṭre sadā vasa || 129 ||
[Analyze grammar]

svāmyamātyarājaputrarājñīmantripurohitāḥ |
senāpatyaṭavīpālā na duṣṭāstatra saṃvasa || 130 ||
[Analyze grammar]

kārāgārapatirdharmā'dhyakṣaprākārarakṣakāḥ |
antaḥpurapratīhārā na duṣṭāstatra saṃvasa || 131 ||
[Analyze grammar]

śreṣṭhiratniprabhūtānnisvarṇiśilpiprakarmiṇaḥ |
saṃviśāstrinyāyinaśca na duṣṭāstatra saṃvasa || 132 ||
[Analyze grammar]

āśrameṣu ca varṇeṣu nārīṣu ca nareṣu ca |
grāmyeṣu vaniṣu naiva duṣṭatvaṃ tatra saṃvasa || 133 ||
[Analyze grammar]

bhṛtyeṣu cāravargeṣu śiṣyeṣu cāśriteṣu ca |
guruṣu rājasu naiva duṣṭatvaṃ tatra saṃvasa || 134 ||
[Analyze grammar]

pātāle bhūstare bhūmau khanau svarge'ntarīkṣake |
satye ṛtau ca garbhe ca dauṣṭyaṃ na tatra saṃvasa || 135 ||
[Analyze grammar]

bhakṣye bhojye tathā peye'laṃkāre pācane'nale |
vāyau rūpe rase gandhe dauṣṭyaṃ na tatra saṃvasa || 136 ||
[Analyze grammar]

yatra nāsti manodauṣṭyaṃ netṛdauṣṭyaṃ janacchalam |
rājadauṣṭyaṃ gurordauṣṭyaṃ strīdauṣṭyaṃ tatra saṃvasa || 137 ||
[Analyze grammar]

yatra nāsti tvayi dauṣṭyaṃ mayi dauṣṭyaṃ pratāriṇām |
nāstikānāṃ vṛttidauṣṭyaṃ na yatra tatra saṃvasa || 138 ||
[Analyze grammar]

yatphalaṃ devanaivedye yallābho devakarmaṇi |
upayujyeta sarvatra tatra vāso'stu te sadā || 139 ||
[Analyze grammar]

kiṃ bahunā vistareṇa saṃkṣepātkathayāmyaham |
yatra dharmaśca bhaktiśca tathā nārāyaṇo'pyaham || 140 ||
[Analyze grammar]

yatra santo dharmavaṃśastatra vāso'stu te sadā |
iti te sthānabāhulyamākhyātaṃ vāsakāmyayā || 141 ||
[Analyze grammar]

paropakaraṇe tatra vastavyaṃ me yathā hṛdi |
abhakṣyabhakṣaṇaṃ yatra yatra cā'peyapānakam || 142 ||
[Analyze grammar]

akāryakaraṇaṃ yatra yatrā'nācārabhraṣṭatā |
nāsti cāsti satyayugastatra sākaṃ mayā vasa || 143 ||
[Analyze grammar]

īśvareṣu ca jīveṣu dharmavaṃśo mama priyaḥ |
tatra vāsaḥ sadā kāryo yathā raivatake girau || 144 ||
[Analyze grammar]

sāyaṃ yatra devapūjā kathā ca kīrtanotsavāḥ |
virāmaḥ prāṇināṃ yatra tatra vāsaḥ sadā tava || 145 ||
[Analyze grammar]

yatrā'styacyutagotrāṇāṃ sādhūnāṃ bahupūjanam |
tatra tvayā sadā vāsaḥ kāryo lakṣmi mamā''jñayā || 146 ||
[Analyze grammar]

vedaśāstrādidharmāṇāṃ sadā yatrāsti pālanam |
nāstikyaṃ daivakārye na vāsastatrā'stu te sadā || 147 ||
[Analyze grammar]

āprātarudyamo yatra cā''sāyaṃ vartate jane |
tatra tvayā hyavaśyaṃ tu vastavyaṃ sarvathā priye || 148 ||
[Analyze grammar]

yatra svatve parasvatvaṃ kiñcidapi na vidyate |
tatra svatve sadā stheyaṃ kiṃ bahūktyā śubhānane || 149 ||
[Analyze grammar]

tava bhaktā janā devā daityā nāgāstatheśvarāḥ |
ṛṣayo munayo'devāḥ sarve sṛṣṭinivāsinaḥ || 150 ||
[Analyze grammar]

tava pūjāparā nityaṃ tavā''gamasukāṃkṣiṇaḥ |
tavārthaṃ kṛtayatnāśca prāṇārpaṇaṃ ca te kṛte || 151 ||
[Analyze grammar]

tavehayā tu kaṣṭāni sahante'pi videśake |
tavārthaṃ svajanaṃ tyaktvā gacchantyanyatra nirjane || 152 ||
[Analyze grammar]

tava prāptirbhavenmā vā mṛteḥ prāptistu jāyate |
dṛṣṭvā teṣāṃ tapastatra vasa te yadi rocate || 153 ||
[Analyze grammar]

tattatprayatnasadṛśī vasa tattadgṛhe sadā |
tattatkāryakṛtāṃ haste yathāpekṣaṃ vasa priye || 154 ||
[Analyze grammar]

yatra kvāpi yāhi bhadre punarāgaccha madgṛham |
nā'nyadgṛhaṃ śāśvataṃ vai vasitavyaṃ mayā vinā || 155 ||
[Analyze grammar]

mayā klṛptaṃ tava gṛhaṃ hṛdyaṃ me sadā'naghe |
maddhṛdayaṃ saha nītvā yatra kvāpi vasa priye || 156 ||
[Analyze grammar]

yatheṣṭaṃ vasa sarvatra spṛśā mā tadgrahādhipam |
pātivratyaṃ sarvathaiva rakṣitavyaṃ ca me priye || 157 ||
[Analyze grammar]

yatra yatra ca te vāsastatrā'ntaryāmitā mama |
sarvatraiva vyāpako'smi nivasāmi mama priye || 158 ||
[Analyze grammar]

ataḥ sarvatra māmeva pātivratyād bhajasva vai |
na te pativratādharmo lupto bhavati kaścana || 159 ||
[Analyze grammar]

yasya gehe ca te vāsastadbhāle vasatirmama |
vastrā'laṃkārarūpā tvaṃ bhāle tejasvitā'pyaham || 160 ||
[Analyze grammar]

yatra te bhaginī jyeṣṭhā hyalakṣmīrvasati gṛhe |
tadgṛhe'rdhe'pi sammīlya vāsaṃ tu kurutaṃ hyubhe || 161 ||
[Analyze grammar]

na vai sarve salakṣmīkāḥ sarve nā'lakṣmikāstathā |
ardhe lakṣmīścārdhabhāge'pyalakṣmīrvartate gṛhe || 162 ||
[Analyze grammar]

kiñcinnyūnaṃ duḥkhadaṃ ca kiñcicchreṣṭhaṃ sukhapradam |
ekasminneva gehādau sarvaṃ sarvasya nottamam || 163 ||
[Analyze grammar]

tādṛśe ca jane gehe hyalakṣmyā saha śāntitaḥ |
kṛtvaiva sahanaṃ sarve vartitavyaṃ tvayā'naghe || 164 ||
[Analyze grammar]

ekakoṇe tvayā stheyamanyakoṇe'grajātayā |
alakṣmyā jyeṣṭhayā stheyaṃ na kāryaḥ kalahaḥ kvacit || 165 ||
[Analyze grammar]

balā'bale tu draṣṭavye bhāgyarekhānusārataḥ |
nirbalena sthalaṃ deyaṃ prabalāyeti śāsanam || 166 ||
[Analyze grammar]

nītirastītisarvatra sukhāyaivopakalpitā |
aya tvāṃ kathayiṣye'nyatīrthāni raivatācale || 167 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
dvādaśyā harivāsaratve kāraṇatā lakṣmyā vidhivatpūjanaṃ |
tatphalaṃ lakṣmyā nivāsasthānāni cetyādinirū |
paṇanāmā ṣaṭpaṃcāśadadhikaśatatamo'dhyāyaḥ || 156 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 156

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: