Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 155 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahālakṣmīḥ paravaikuṇṭhavāsinī |
yathā nārāyaṇenaiva sahā''jagāma raivate || 1 ||
[Analyze grammar]

baliryadā hariṇā vai baddhastadā'tra raivate |
maṇḍape tu baleḥ patnī sasmāra parameśvarīm || 2 ||
[Analyze grammar]

mahālakṣmīṃ tadā stotrairbalerbandhanivṛttaye |
mahāvaikuṇṭhadhāmastho prahvībhāvena hṛdgatām || 3 ||
[Analyze grammar]

sandhyāvalī prāñjalistāṃ natvā hṛdi jagāda ca |
namo mātre mahālakṣmyai trāhi bhaktaṃ ca me patim || 4 ||
[Analyze grammar]

namaḥ prakṛtisaṃjñāyai mūlāyai te namonamaḥ |
saṃhartryai brahmamātre te kukṣisṛṣṭyai namonamaḥ || 5 ||
[Analyze grammar]

vāmanā vāpi dīrghāśca nārāyaṇāstu te mukhe |
mahākālādayaścāpi santi grāsāśca te namaḥ || 6 ||
[Analyze grammar]

saṃkarṣaṇāstathā rudrā yamāścaiva tavā''nane |
daṃṣṭraikacarvaṇāḥ sarve mahāmātre namonamaḥ || 7 ||
[Analyze grammar]

vāsudevastathā bhūmā nārāyaṇāśca pūruṣāḥ |
tvatpallatātāḍitāste mahāśaktyai namonamaḥ || 8 ||
[Analyze grammar]

tvatto lakṣmīḥ samutpannā mahāviṣṇustvadaṃkajaḥ |
brahmāṇḍāni ca te romṇi rakṣa lakṣmyai namonamaḥ || 9 ||
[Analyze grammar]

mahāgnayastu te gupte tvatsvede vāḍavā'nalāḥ |
bhagavantaśca te garbhe caṇḍalakṣmyai namo'vatu || 10 ||
[Analyze grammar]

jṛmbhe te pralayāḥ santi caṇḍe kālaḥ prakampate |
cūrṇāyante mahāṇḍāni pṛṣṭhamnīḍe namo'stu te || 11 ||
[Analyze grammar]

rakṣa rakṣa mahāmāye patiṃ me parameśvari |
caṇḍī taṇḍī mahāmuṇḍī ghamaṇḍī ḍiṇḍikādikāḥ || 12 ||
[Analyze grammar]

kālīkarālīprajvālīlihālīraktilādikāḥ |
śaktayaste raktaleśaḥ pāhi kāntaṃ drutaṃ kuru || 13 ||
[Analyze grammar]

pāhi śīghraṃ cānyathā tvāṃ galaṃ nikṛtya pūjaye |
yadyahaṃ vidhavā syāṃ cet pūrvaṃ tvaṃ vidhavā bhava || 14 ||
[Analyze grammar]

yadyahaṃ rājyaśūnyāṃ syāṃ tvaṃ vaikuṇṭhaṃ vinā bhava |
yadyavamānito rājā syātpatiste'pyamānitaḥ || 15 ||
[Analyze grammar]

madyajñe ced bhavet vighnaṃ tava yajñe tathā'stu vai |
vadatyevaṃ caṇḍavegā dravṛṇvantyapi sabhāsadaḥ || 16 ||
[Analyze grammar]

mā metyevaṃ tadā devā nivārayanti tāṃ striyam |
tāvat tatrāgatā patnī mahālakṣmīrmahāprabhoḥ || 17 ||
[Analyze grammar]

sāntvayitvā ca tāṃ rājñīṃ patitā kharvapādayoḥ |
mā maivaṃ deva cātyantaṃ mā bhaktasya hara prabho || 18 ||
[Analyze grammar]

vāmanaśca tadā prāha nainaṃ vai mārayāmyaham |
rājyabhraṣṭaṃ ca naivā'haṃ karomyenaṃ susevakam || 19 ||
[Analyze grammar]

sandhyāvalī sadevā'stu susaubhāgyavatī priye |
daityo'yaṃ daityarājyaṃ vai karotu sutale priye || 20 ||
[Analyze grammar]

vaikuṇṭhaṃ yadyahaṃ tyakṣye nivatsye tadbalergṛhe |
tvayā saha mahālakṣmi rājñī sevāṃ karotu me || 21 ||
[Analyze grammar]

devarājyaṃ tu devebhyo daityarājyaṃ tu tadbalau |
dattvā nidhāya gantavyaṃ sandhyāvalyāḥ śubhaṃ bhavet || 22 ||
[Analyze grammar]

tadā tu daityavaryaiḥ sā mahālakṣmīḥ prapūjitā |
devaiśca pūjitā mātā sarvasaubhāgyarakṣikā || 23 ||
[Analyze grammar]

vāmanena samaṃ sā'pi raivate'bhyarthitā ca taiḥ |
sadoṣitā mahālakṣmīḥ sarvasaubhāgyahetave || 24 ||
[Analyze grammar]

raivatātpaścime tatrocchrāye nitya vyavasthitā |
mahāmāyā mahālakṣmīḥ prāṇarakṣaṇakāriṇī || 25 ||
[Analyze grammar]

vanditā pūjitā puṣpakuṃkumākṣatacandanaiḥ |
sindūraśrīphalavastraśāṭītailasugandhibhiḥ || 26 ||
[Analyze grammar]

tathā saubhāgyadravyaiśca bhojanairvividhaiḥ śubhaiḥ |
ābharaṇakaṭakormiśṛṃravalātroṭikādibhiḥ || 27 ||
[Analyze grammar]

peyairnānāvidhaiścaiva kaṃcukīśāṭikādibhiḥ |
maṃgalasūtrakarṇādibhūṣaṇādibhirādarāt || 28 ||
[Analyze grammar]

prasannā sā mahālakṣmīrdīpotsavadine sadā |
asaubhāgyamamāṃgalyamanarthaṃ ceti hasti sā || 29 ||
[Analyze grammar]

dadāti kuśalaṃ rājyaṃ kāntaṃ putraṃ dhanaṃ tathā |
pūjanārthaṃ mahālakṣmyā mūrtiḥ kāryā caturbhujā || 30 ||
[Analyze grammar]

pauraṭī susvarūpā ca ramyā ṣoḍaśahāyanā |
padmāmṛtaghaṭakarā pūjāpātrakarā tathā || 31 ||
[Analyze grammar]

abhayadānahastā ca dakṣayorvāmayoḥ kramāt |
ṣoḍaśopaparicāravastubhiḥ pūjayet tu tām || 32 ||
[Analyze grammar]

naivedyaṃ phalatāmbūlaṃ dattvā nīrājayet tataḥ |
bhojanāni vividhāni dātavyāni ca dakṣiṇāḥ || 33 ||
[Analyze grammar]

dānāni ratnahīrakamaṇisvarṇamayāni ca |
vastrāṇāṃ ca dukūlānāṃ kambalānāṃ gavāṃ tathā || 34 ||
[Analyze grammar]

tasyā'kṣayaṃ bhavetpuṇyaṃ mahālakṣmīpratāpataḥ |
ante vaikuṇṭhavāsaḥ syād bhuktvā bhogānanekaśaḥ || 35 ||
[Analyze grammar]

kanyakā dvādaśavarṣapūrvā lakṣmīsvarūpikāḥ |
pūjanīyā yathālakṣmīrvastrānnadhanadāpanaiḥ || 36 ||
[Analyze grammar]

bhojanīyāstathā bhūṣālaṃkāradravyaśobhitāḥ |
vividhairmiṣṭapakvānnapāyasānnādisadrasaiḥ || 37 ||
[Analyze grammar]

bhojanīyāstathā sādhvyo viraktāḥ sāṃkhyayogagāḥ |
pūjanīyāśca dātavya vividhaṃ dānamiṣṭakṛt || 38 ||
[Analyze grammar]

sati vai vibhave tatra sāpatyasadhavāḥ striyaḥ |
vidhavāścāpi dīnāśca śaraṇyāśca nirāśritāḥ || 39 ||
[Analyze grammar]

bhojanīyāḥ pūjanīyā dāpanīyāśca dakṣiṇāḥ |
sammānanīyāḥ satataṃ yattṛptau śrīśca tṛpyati || 40 ||
[Analyze grammar]

mahālakṣmyāṃ prasannāyāṃ sarvā smṛddhirvivardhate |
nyūnaṃ kiñcidbhavennaiva yadyattvapekṣate milet || 41 ||
[Analyze grammar]

alakṣmīṃ drāvayatyeṣā gṛhāt sarvāṃ prapūjitā |
śṛṇu lakṣmi kathāṃ te'tra samudramathane tu yā || 42 ||
[Analyze grammar]

jātā tāṃ kathayāmyadya prasaṃgātsukhadāyinīm |
durvāsasā pradattāṃ tu pārijātasumālikām || 43 ||
[Analyze grammar]

indraścikṣepa kariṇo mūrdhni gajena pattale |
kaccaritāṃ tu tāṃ dṛṣṭvā śaśāpa dyupatiṃ ṛṣiḥ || 44 ||
[Analyze grammar]

mālā'vamānakartuste lakṣmīrnaṣṭā bhavatviti |
antardadhe kṣaṇāllakṣmīḥ petuḥ ratnāni vāridhau || 45 ||
[Analyze grammar]

taduddhārāya dugdhā'bdhirmathito devadānavaiḥ |
mandarādristadā pṛṣṭhe kūrmātmahariṇā dhṛtaḥ || 46 ||
[Analyze grammar]

manthanādudabhūt pramavai kālakūṭaṃ mahāviṣam |
tatsarvaṃ pītavānīśo mamanthuḥ punareva tam || 47 ||
[Analyze grammar]

tasmin pramathyamāne tu mayā devaiśca padmaje |
jyeṣṭhā devī samutpannā raktasragvāsasā''vṛtā || 48 ||
[Analyze grammar]

alakṣmīḥ sā bhaginī te jyeṣṭhā dehe'pyasundarī |
kirātīsadṛśī rūpe dhīvarīsadṛśī mukhe || 49 ||
[Analyze grammar]

kṛkalāsasamā karṇe nālikābhā tathā nasi |
mahiṣīsadṛśī netre rākṣasīva tu mastake || 50 ||
[Analyze grammar]

khagrāsasadṛśī bhāle maṣītulyā tu gaṇḍayoḥ |
śūlāgrasadṛśī dante uṣṭrīnibhā tu coṣṭhayoḥ || 51 ||
[Analyze grammar]

hastinīsadṛśī kaṇṭhe gardabhīsadṛśī svare |
varburadrunibhā hastaṃ valmīkābhā stanadvaye || 52 ||
[Analyze grammar]

kusūlatulyā'pyudare śilātulyā tu pṛṣṭhake |
tailiyantrasamā kaṭyāṃ kharjūradrunibhā pade || 53 ||
[Analyze grammar]

jalaukābhā cāṃgulīṣu kṛrmapṛṣṭhanibhā nakhe |
dardurībhā tu jihvāyāṃ svabhāve tu śunīsamā || 54 ||
[Analyze grammar]

daridrābhā prasāde ca hāsye kaṃgālasadṛśī |
carmakārīnibhā vastre caṇḍālābhā nivāsane || 55 ||
[Analyze grammar]

riktajalanikhātābhā jambhaṇe mroḍane khaniḥ |
bhāṇḍīnibhā sahavāse vivāhe kṣārabhūnibhā || 56 ||
[Analyze grammar]

saṃvāde raṇabhūsāmyā vaimanasye samṛddhibhā |
dṛṣṭvaināṃ tatrasustatra devadānavamānavāḥ || 57 ||
[Analyze grammar]

vicāraṃ cakrire keyaṃ sarvā'maṃgalabhūṣaṇā |
kālarātrirmahāmāriḥ kiṃvā pralayakṣut tviyam || 58 ||
[Analyze grammar]

haste mālāṃ śaṃkhalānāṃ gṛhītvā patimicchati |
gacchatītastatastāvatpatiṃ mṛgayituṃ yadā || 59 ||
[Analyze grammar]

dṛṣṭvā surā'surāḥ sarve dūraṃ dhāvanti necchukāḥ |
neyaṃ neto yāhi mā māmanyaṃ gacchetivādinaḥ || 60 ||
[Analyze grammar]

yadā kaiścit svīkṛtā na varamālā nirīhayā |
nirāśā prāha me vāso dīyatāṃ kvāpi yatra nu || 61 ||
[Analyze grammar]

utpannā'haṃ nirarthā'haṃ kiṃ kartavyaṃ mayeti ca |
tāmabruvaṃstadā devīṃ surā'suragaṇā drutam || 62 ||
[Analyze grammar]

yeṣāṃ gṛhāntare nityaṃ kalahaḥ saṃpravartate |
tatte sthānaṃ prayacchāmo vasa tatrā'śubhānvitā || 63 ||
[Analyze grammar]

yasya gehe'bhicārārthaṃ kapālā'sthiprapūjanam |
paruṣaṃ bhāṣaṇaṃ yatra mantratantrābhimāraṇam || 64 ||
[Analyze grammar]

anṛtaṃ sāhasaṃ dyūtaṃ pānaṃ ca mṛgayā madaḥ |
mātāpitrorasevā ca guroścaivā'vamānanam || 65 ||
[Analyze grammar]

strībālānāṃ ca niḥśvāsāḥ kleśaḥ kuṭumbibāndhave |
vyabhicāraśca yatrāsti paṃktibhedo'sti yatra ca || 66 ||
[Analyze grammar]

teṣāṃ veśmani santiṣṭha duḥkhadāridryadāyinī |
gavādisvavaśaprāṇiniḥśvāsā yatra santi vai || 67 ||
[Analyze grammar]

āśritānāṃ pālanaṃ ca yatra nītyā na jāyate |
śvaśrūśvaśurayoścaiva patipatnyośca putrayoḥ || 68 ||
[Analyze grammar]

putrapitrośca bhrātrośca mātṛputryoḥ parasparam |
svasroryatra vaimanasyaṃ tatra saṃtiṣṭha hānide || 69 ||
[Analyze grammar]

kuṭumbijanavargeṣu cauryeṇa vyayaśīlatā |
svasvasvattvapravṛttiśca gṛhe yatra kuṭumbini || 70 ||
[Analyze grammar]

svagṛhamapi pārakyaṃ svajano manute tu yat |
ālasyaṃ kāryakaraṇe cānyādhārā ca jīvikā || 71 ||
[Analyze grammar]

vṛddhānāṃ vacanaṃ yatra mānyaṃ bhavati naiva ca |
snānaṃ devasya pūjādi japo yatra na vidyate || 72 ||
[Analyze grammar]

utsavā mānuṣā daivā vārṣikā yatra santi na |
lobho'dharmavyayo yatra tatra tiṣṭha sukhī bhava || 73 ||
[Analyze grammar]

prāṇināṃ hiṃsanaṃ yatra satāṃ yatra ca nindanam |
dharmadrohaśca nāstikyaṃ vasa tatra kalipriye || 74 ||
[Analyze grammar]

yatra nā'tithisatkāro yatra śuddhirna vidyate |
mālinyaṃ vartate yatra tathā yatra nirudyamaḥ || 75 ||
[Analyze grammar]

yatra kṣaṇe kṣaṇe krodho yatra viṣayatṛṣṇikā |
yatra jaihvyaṃ tathaupasthyaṃ vyasanaṃ sīmavarjitam || 76 ||
[Analyze grammar]

dāsadāsīkarmacāripīḍanaṃ nyāyato bahiḥ |
paśupakṣigomahiṣīgajāśvādiprapīḍanam || 77 ||
[Analyze grammar]

gṛhajaneṣvaviśvāsastatra vāso vidhīyatām |
yatra śrāddhaṃ na bhavati na ca piṇḍapradānakam || 78 ||
[Analyze grammar]

svāhāsvadhāvaṣaṭkārakriyā yatra na vidyate |
bhūtayajño brahmayajño devayajño na yatra vai || 79 ||
[Analyze grammar]

dārā'patyagṛhasvāmyamātyabhṛtyeṣu cā'nṛtam |
lucābhakṣyaṃ bhavedyatra yatra drohaḥ parasya ca || 80 ||
[Analyze grammar]

rakṣyasyā'rakṣaṇaṃ yatra poṣyasyā'poṣaṇaṃ tathā |
daṇḍyasyā'daṇḍanaṃ yatra tatra vāso vidhīyatām || 81 ||
[Analyze grammar]

devadvijagavāṃ vṛttihārakāṇāṃ gṛhe sadā |
anāthakṛpaṇā'ndhānāṃ duḥkhakṛto gṛhe vasa || 82 ||
[Analyze grammar]

sādhusādhvīyatiyogiviraktadrohakṛdgṛhe |
dānadharmaniṣedhasya kartṝṇāṃ ca gṛhe vasa || 83 ||
[Analyze grammar]

dehacauryamanaścauryahṛccauryasya gṛhe vasa |
anyāyopārjayituśca kṛṭatulādharasya ca || 84 ||
[Analyze grammar]

kṛṭasākṣyakṛto gehe sadā vāso vidhīyatām |
viduṣāmavamānayiturgṛhe vasa sarvadā || 85 ||
[Analyze grammar]

caturdaśasu lokeṣu yatrā'nyāyo'vivekitā |
pūjyapūjāvyatikramastatra vāso vidhīyatām || 86 ||
[Analyze grammar]

paṇye kapaṭasammiśre vyāpāre kapaṭānvite |
ācāre kapaṭā''diṣṭe sadā vāso vidhīyatām || 87 ||
[Analyze grammar]

yatra rājā dharmapakṣī prajā sāhasabhakṣiṇī |
rāṣṭraṃ hṛdayabhakṣi syāt tatra vāsaḥ sadā tava || 88 ||
[Analyze grammar]

yatra kanyāvikrayasya jīryate hyudare dhanam |
nārīvikrayavṛttiśca tatra vāsaḥ sadā tava || 89 ||
[Analyze grammar]

śīlavrataṃ na yatrāsti hṛdayaṃ naiva nirmalam |
padakramo'pi kāpaṭyāt śāṭhye vāsaḥ sadā tava || 90 ||
[Analyze grammar]

rāgadveṣaprayukto vai divaso yasya gacchati |
adharmasya ca yatrāsti vaṃśastatra sadā vasa || 91 ||
[Analyze grammar]

kṛtaghnasya vañcakasya pāśakasyā''tatāyinaḥ |
agnidasya garadasya hanturanyāyatastathā || 92 ||
[Analyze grammar]

vidharmasthasya sadane dhruvavāso vidhīyatām |
paraguptaprakāśakagṛhe vāsaḥ duṣṭagṛhe tathā || 93 ||
[Analyze grammar]

annavastrabhuvāṃ dānā'karturgṛhe sadā vasa |
piśūnasya bhedakasya kleśakṛto gṛhe vasa || 94 ||
[Analyze grammar]

rājye rāṣṭre tathā'raṇye vāṭikāsu vaneṣu ca |
udyāne ca kṛṣikṣetre parvate ca sthale jale || 95 ||
[Analyze grammar]

vṛkṣe sasye tathā bīje ratne svarṇe rase raṇe |
saṃgrāme cotsave daive mānuṣe vā sthale jale || 96 ||
[Analyze grammar]

tīrthe bhojye vyavahāre kraye ca vikraye tathā |
vidyāyāṃ ca kalāyāṃ ca śilpe ṛtau ca varṣaṇe || 97 ||
[Analyze grammar]

yatrā'dhipaḥ śaṭho dhūrtaḥ kitavaścaura ulbaṇaḥ |
duṣṭo'nyāyī mahāpāpī tatra tatra sadā vasa || 98 ||
[Analyze grammar]

kiṃ bahunā tvaduktena yatra hiṃsā'nṛte tathā |
steyavyavāyagṛdhnāścā'śuddhistṛṣṇā vinindanam || 99 ||
[Analyze grammar]

tatra vāsaḥ sadā te'stu lakṣmyā vāso na yatra ca |
ityuktvā tāṃ daduḥ devā uddālakāya carṣaye || 100 ||
[Analyze grammar]

visarjayāmāsa patyā sahā'lakṣmīṃ tataḥ punaḥ |
te sarve manthanaṃ cakruḥ kṣīrābdheḥ susamāhitāḥ || 101 ||
[Analyze grammar]

tataśca vāruṇī devī samutpannā śubhānanā |
ananto nāgarājo'tha tāṃ jagrāha sulocanām || 102 ||
[Analyze grammar]

tataśca gāruḍī devī samutpannā sulakṣaṇā |
vainateyasya bhāryā'bhūt sarvalakṣaṇaśobhitā || 103 ||
[Analyze grammar]

tato'psarogaṇā divyā gandharvāśca mahaujasaḥ |
jajñire rūpasampannā madhugāyanatatparāḥ || 104 ||
[Analyze grammar]

airāvatastato jajñe tathaivoccaiḥ śravāhayaḥ |
dhanvantariḥ pārijātaḥ surabhiḥ sarvakāmadhuk || 105 ||
[Analyze grammar]

etān sarvān sahasrākṣo jagrāha sarvamānitaḥ |
tataḥ prabhātasamaye dvādaśyāmudite ravau || 106 ||
[Analyze grammar]

utpannā śrīrmahālakṣmīrmathyamāne mahodadhau |
tataścandrastato jātā tulasī yā haripriyā || 107 ||
[Analyze grammar]

tulasyā saha mā lakṣmīrvarayāmāsa keśavam |
tataḥ provāca bhagavān sarvāścaiva mahāmunīn || 108 ||
[Analyze grammar]

ekādaśī mahāpuṇyā sarvopadravanāśinī |
tasmāttu sarvadā puṇyā dvādaśī mama vallabhā || 109 ||
[Analyze grammar]

adyaprabhṛti ye lokā ekādaśīmupoṣya ca |
dvādaśyāmudite bhānau śraddhayā parayā yutāḥ || 110 ||
[Analyze grammar]

ye pūjayanti māṃ bhaktyā tulasyā ca śriyā saha |
sarve te bandhanirmuktāḥ prāpnuvanti padaṃ mama || 111 ||
[Analyze grammar]

nārcayanti ca ye vai māṃ dvādaśyāṃ puruṣottamam |
tānpāpānviṣayairbaddhvā mama māyā duratyayā || 112 ||
[Analyze grammar]

kṣipatyajasraṃ saṃsāre nāstikānmatparāṅmukhān |
samudrātsā yadā lakṣmīrdvādaśyāṃ samajāyata || 112 ||
[Analyze grammar]

tadāprabhṛti ṛṣayo devā brahmapurogamāḥ |
siddhā ye mānuṣāścaiva yogino munisattamāḥ || 114 ||
[Analyze grammar]

viṣṇorājñāṃ puraskṛtya bhaktyā paramayā yutāḥ |
ekādaśyāmupoṣyātha bhaktyā caiva janārdanam || 115 ||
[Analyze grammar]

dvādaśyāmarcayāmāsurlakṣmīnārāyaṇaṃ tu mām |
dvādaśīvāsaraste'sti mamāpi vāsaro hi saḥ || 116 ||
[Analyze grammar]

harivāsara ityukto lakṣmīvāsara ityapi |
dampatyostu sadaivaikyāt kimanyachrotumicchasi || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne raivatācale mahālakṣmyāgamanaṃ tasyāḥ pūjanadānādi samudramathane |
'lakṣmyā utpattistatsvarūpaṃ tannivāsasthānāni tato lakṣmītulasīprādurbhāve dvādaśīmahimetyādinirūpaṇanāmā paṃcapaṃcāśadadhikaśatatamo'dhyāyaḥ || 155 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 155

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: