Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 154 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi maṇivrāte raivate divyataijase |
mandarādriḥ samāyātaḥ svarṇapāṣāṇamiśraṇaḥ || 1 ||
[Analyze grammar]

divye tejomaye tatrā'ntargatvā sthūlabhāvataḥ |
militvā saṃsthitastena maṇestejo na dṛśyate || 2 ||
[Analyze grammar]

kumudādristathā tatrā''yāto raivatake girau |
so'pyantarbhūya sthaulyena vartate raivatācale || 3 ||
[Analyze grammar]

śṛṇu divyāṃ kathāṃ tāṃ vai pūrvakṛtayugodbhavām |
purā kṛtayuge sarve sapakṣāḥ parvatāḥ kṛtāḥ || 4 ||
[Analyze grammar]

uḍḍayanto mahākāyā nipatanti yadṛcchayā |
merumandarakailāsā brahmaṇā vāritāḥ sthirāḥ || 9 ||
[Analyze grammar]

anye tu vāritāścāpi sthāyino na yadā'bhavan |
tadendreṇa svavajreṇa pakṣāsteṣāṃ nikṛntitāḥ || 6 ||
[Analyze grammar]

merordakṣiṇaśṛṃge tu kumudo nāma parvataḥ |
divyaṃ sapakṣaḥ sauvarṇo divyodyānasamṛddhimān || 7 ||
[Analyze grammar]

sarvā vaikuṇṭhasadṛśī sthalī smṛddhā suśobhanā |
tatropari purī divyā vaiṣṇavī viṣṇunā kṛtā || 8 ||
[Analyze grammar]

tanmadhye ca mahān viṣṇo prāsādo ramayā yutaḥ |
meroḥ śṛṃge mandarākhye purī śivasya śobhanā || 9 ||
[Analyze grammar]

sauvarṇā ca sabhā tatra bhavānī modate sadā |
brahmaṇaścāpi nagarī prāsādaśca supauraṭaḥ || 10 ||
[Analyze grammar]

ratnahīrakamaṇyāḍhyaḥ śṛṃge tasyā'ruṇācale |
vartate yatra te devāstrayaḥ kurvati mantraṇām || 11 ||
[Analyze grammar]

kumude vaiṣṇave sthāne sauvarṇā vallayo'bhavan |
puṣpāṇyapi piśaṃgāni sauvarṇāni ca saurabhaḥ || 12 ||
[Analyze grammar]

sugandho dīyate nityaṃ puryāṃ pauṣpaḥ suvāyunā |
vṛkṣāścāpi sugandhāḍhyapatramañjarikānvitāḥ || 13 ||
[Analyze grammar]

sugandhaṃ vāhayantyeva pratisaudhaṃ ca vāyavaḥ |
ekadā bhagavān rudraḥ kumude tu samāgataḥ || 14 ||
[Analyze grammar]

gṛhāgataṃ haraṃ dṛṣṭvā viṣṇunā paripūjitaḥ |
lakṣmyā ca pūjitā gaurī harṣitā satkṛtā hyati || 15 ||
[Analyze grammar]

ekāsanopaviṣṭau tau mantrayantau parasparam |
tāvadvai kumudastatra mandaraścāpi parvataḥ || 16 ||
[Analyze grammar]

nararūpaṃ sudhṛtvā vai sevāyāṃ samupāgatau |
śaṃbhuḥ prāha hariṃ tatra balistu balavān yataḥ || 17 ||
[Analyze grammar]

tvayā neyastu sutalaṃ pṛthvītaḥ sarvathā hare |
vāmanaṃ rūpamāsthāya girau tu raivatācale || 18 ||
[Analyze grammar]

mayāpi tatra gantavyaṃ girau vai raivatācale |
baleḥ sutale vāsaṃ ca kārayitvā tu chadmanā || 19 ||
[Analyze grammar]

punaścātrā''gamiṣyāmaḥ kṛtakāryau divaukasām |
saṃprāha mādhavastam om tāvattau parvatau mudā || 20 ||
[Analyze grammar]

kumudamandarau hariharau prārthayataḥ puraḥ |
āvāṃ saha gamiṣyāvastatra yatra harirharaḥ || 21 ||
[Analyze grammar]

tathā'stviti varaṃ prāpya bhūbhṛtau tau tirogatau |
hariharau sapatnīkau jagmaturvedhasaṃ prati || 22 ||
[Analyze grammar]

aruṇācalaśikhare purī yatra prajāpateḥ |
baleḥ sutalavāsārthaṃ kṛtvā vai mantraṇāṃ tataḥ || 23 ||
[Analyze grammar]

tau pratyājagmatuḥ svasvapuryāṃ svasvagirau punaḥ |
prāpte tu samaye viṣṇurvāmanaḥ saṃbabhūva ha || 24 ||
[Analyze grammar]

jagāma ca baleryajñe śaṃkaro'pi jagāma ca |
saurāṣṭre raivate deśe tadā kumudamandarau || 25 ||
[Analyze grammar]

āyayatuḥ sapakṣau tāvuḍḍayitvā'ntarīkṣagau |
tāvanyān bahunakṣatragaṇānākṛṣya vegataḥ || 26 ||
[Analyze grammar]

ājagmatuḥ svarṇarekhānadīsthe raivatācale |
tadā tayostadanyāyaṃ jñātvā deveśvaraḥ svayam || 27 ||
[Analyze grammar]

gṛhītvā ca svakaṃ vajraṃ pakṣanāśanahetave |
vimānavaramāruhya jagāma yatra tau girī || 28 ||
[Analyze grammar]

yāvad vajraṃ prahiṇoti tāvat tau parvatau muhuḥ |
prāñjalī prāhaturdevau rakṣaṇāya harā'cyutau || 29 ||
[Analyze grammar]

drāgevendraḥ stambhitaśca savajrahastakastadā |
mā hantavyāvimāvadrī prāhatustaṃ harācyutau || 30 ||
[Analyze grammar]

indrastau prārthayāmāsa staṃbhanasya vimuktaye |
varayāmāsa kumudamandaroḍḍayanakṣayam || 31 ||
[Analyze grammar]

tathā'stviti varaṃ datvā mahendrastaṃbhanaṃ tadā |
nivārya ca kumudādriṃ mandarādriṃ tu raivate || 32 ||
[Analyze grammar]

taijase'drau hariharau sthāpayāmāsatuḥ sadā |
ambāyā mandaraḥ so'yaṃ kumudastu samantataḥ || 33 ||
[Analyze grammar]

kamalākāratāṃ prāpto dvādaśapatrabhedataḥ |
tāvimau parvatau śailau dṛśyete taijase maṇau || 34 ||
[Analyze grammar]

raivate taijase tattve pārthivau tau niṣedatuḥ |
tatra dāmodaro viṣṇurbhavaḥ śaṃbhurniṣedatuḥ || 35 ||
[Analyze grammar]

brahmā'ruṇācalaṃ nītvā samājagāma tatra vai |
mandarāt pūrvadigbhāge'sthāpayat so'ruṇācalam || 36 ||
[Analyze grammar]

tatra brahmā svakaṃ vāsaṃ kṛtvovāsa kamaṇḍalum |
yatra vai mandare kuṇḍe babhāra sa jalāśayaḥ || 37 ||
[Analyze grammar]

jātaḥ kamaṇḍalukuṇḍastīrthamakṣayapuṇyadam |
aruṇādrau prathame tu śṛṃge brahmā hyuvāsa yat || 38 ||
[Analyze grammar]

sthala tad brahmakuṭyākhyaṃ jātaṃ tīrthaṃ tu mokṣadam |
aruṇādrau dvitīye ca dattātreyo mahān prabhuḥ || 39 ||
[Analyze grammar]

dāruṇaṃ vai tapastepe tīrthaṃ mokṣakaraṃ ca tat |
evaṃ vedhohariharāstiṣṭhanti revatāśrite || 40 ||
[Analyze grammar]

mandare kumude caivā'ruṇādrau prakṣiṇi priye |
prāpte laye gamiṣyanti merau tai parvatāstrayaḥ || 41 ||
[Analyze grammar]

sapakṣā vai gamiṣyanti tāvat sthāsyanti tatra vai |
teṣu triṣu trayo devāstrayastriṃśacca koṭayaḥ || 42 ||
[Analyze grammar]

devā vasanti tatrāpi rahasyaṃ kathitaṃ priye |
raivatasya prakramaṇo kṛtaṃ merupradakṣiṇam || 43 ||
[Analyze grammar]

raivatasya pūjane ca kṛtaṃ meroḥ prapūjanam |
raivatasya darśane tu kṛtaṃ merośca darśanam || 44 ||
[Analyze grammar]

triṃśatkrośaṃ raivatādriṃ ye prayānti pradakṣiṇam |
kṛtaṃ merośca pṛthvyāśca pradakṣiṇaṃ tu tairiha || 45 ||
[Analyze grammar]

mandarāruṇayoryaistu kṛtaṃ pradakṣiṇaṃ tu taiḥ |
pradakṣiṇaṃ kṛtaṃ satyakailāsābhidhalokayoḥ || 46 ||
[Analyze grammar]

kumudasya dvādaśaparvatānāṃ tu pradakṣiṇam |
yena kṛtaṃ kṛtaṃ tena vaikuṇṭhasya pradakṣiṇam || 47 ||
[Analyze grammar]

yadā devāstrayaścā'tra nivāsāya samāgatāḥ |
naranarāyaṇau tatra boriyākhye vane gatau || 48 ||
[Analyze grammar]

brahmakamaṇḍalukuṇḍād gaṃgā guptā tu jāmbavī |
patatyadho boriyākhye bhūgate badrikāśrame || 49 ||
[Analyze grammar]

naranārāyaṇau sarvarṣibhiryuktau tu tāpasau |
janā'dṛśyau hi vartete dṛśyete puṇyaśālibhiḥ || 50 ||
[Analyze grammar]

dakṣiṇe mandarādgaṃgāmūle tau vasataḥ sadā |
uttare mandarāt tatra bhavantyāmravanāni vai || 51 ||
[Analyze grammar]

vaikuṇṭhātparamād vāryāvaraṇasthāt samāgataḥ |
lakṣmīnārāyaṇaḥ sītāpatiścāmravanaiḥ saha || 52 ||
[Analyze grammar]

ātmā muktāḥ śāśvatā vai sarvadā phalaśālinaḥ |
sughaṭāpatraśākhābhiḥ sāketānāṃ niketanam || 53 ||
[Analyze grammar]

sughaṭṭaṃ ca vanaṃ tatra sītāvanamitīritam |
lakṣmaṇasya vanaṃ rāma vanaṃ kīśavanaṃ tathā || 14 ||
[Analyze grammar]

sītāpaṭī vanakṣmā ca divyā dhāmasamāsti sā |
yatra sūryo na vai bhāti na bhāti śaśitārakam || 55 ||
[Analyze grammar]

vidyuto yatra no bhānti hyagnirbhāti kutastadā |
tādṛśaṃ tanmahādivyajalaprasravaṇānvitam || 56 ||
[Analyze grammar]

svarṇarūpyagairikādidhātubhūkhanikā'nvitam |
sarvartusukhadaṃ divyaṃ viśālaṃ vanamasti yat || 57 ||
[Analyze grammar]

śāśvate tatra sākete vane prasravaṇātmikā |
sarayūrbhinnasalilanirjharaṇairvahatyapi || 58 ||
[Analyze grammar]

hanumān vartate tatra vane rakṣaṇakāraṇāt |
tīrthametat mahat proktaṃ bhuktimuktipradaṃ param || 59 ||
[Analyze grammar]

pūrve ca raivate bhāge'ruṇā'calasamīpataḥ |
indradyumnasarastatra samāgatya pratiṣṭhati || 60 ||
[Analyze grammar]

brahmaviṣṇumaheśāṃśca naranārāyaṇaṃ tathā |
lakṣmīnārāyaṇaṃ sītārāmaṃ śrutvā samāgatān || 61 ||
[Analyze grammar]

puruṣottamapuryāstu jagannāthaḥ svayaṃ prabhuḥ |
nīlākhyaṃ parvataṃ nītvā vaṭavṛkṣaṃ tathā'bdhijam || 62 ||
[Analyze grammar]

samāgato'tra vāsāya nyūṣuste prāgdiśi dhruvam |
ṭīmburuphalajātāni jāmbvāmalakakarmadāḥ || 53 ||
[Analyze grammar]

āmrāśca rāvaṇāścaiva badaryaścāmṛtāni ca |
sītāphalāni bahuśaḥ santi yatra vanāni vai || 64 ||
[Analyze grammar]

dugdhasamaṃ jalaṃ yatrā'mṛtasvāduphalāni ca |
sukhaṃ svargasamaṃ yatra prāgbhāgeraivatācale || 656 ||
[Analyze grammar]

kṛṣṇā ca mṛttikā yatra svarṇarasasumiśritā |
vibhinnā dhātavaḥ santi viṃśatikrośabhūmayaḥ || 66 ||
[Analyze grammar]

tataḥ pūrve śubhaṃ kṣetramaśvapaṭṭasarovaram |
ciñcāṃ'gūdīvanaṃ ramyaṃ śubhā kuṃkumavāpikā || 67 ||
[Analyze grammar]

śatrūñjitānadī saumyā kaṃbharākṣetramucyate |
lakṣmīnārāyaṇaśca kaṃbharāgopālasaṃjñayā || 68 ||
[Analyze grammar]

pūjyate vandyate devairbhūsurairmānavaistathā |
patnīvratasya viprasya vaṃśastatrāpi tiṣṭhati || 69 ||
[Analyze grammar]

kuṃkumavāpikāyāścottare krośadvayāt param |
kṣetraṃ puṇyamaraṇyādiyutaṃ ramyaṃ ca vidyate || 70 ||
[Analyze grammar]

laṃkācatuṣṭakīkṣetraṃ yatra guptā sarasvatī |
prakāśā vartate cāpi sudivyasalilānvitā || 71 ||
[Analyze grammar]

himācalād yadā devī sarasvatī mahānadī |
vāḍavā'gniṃ samādāya yātā paścimavāridhim || 72 ||
[Analyze grammar]

tadā'rbudācalāt siddhakṣetraṃ śrīnagaraṃ tathā |
gatvā virāṭanagaraṃ sāraṃgaṃ durgametya ca || 73 ||
[Analyze grammar]

unmattagaṃgāṃ bhogāṃ ca bhadrāṃ samprāpya vai tataḥ |
laṃkācatuṣṭakīkṣetraṃ prāptvā jayantamāgatā || 74 ||
[Analyze grammar]

bhadreśvaranṛsiṃhākhyaghaṭṭaṃ gatvā taduttaram |
skandapuraṃ tathā kālīvaṭaṃ ca nagaraṃ gatā || 79 ||
[Analyze grammar]

ājyāṃ prakāśamāsādya suvarṣādvārikāṃ gatā |
tato dakṣiṇadigbhāge barāṭākhye tu parvate || 76 ||
[Analyze grammar]

bilveśaṃ harṣadāṃ prāpya navanītādrimāgatā |
vāmanasthalamāsādya vastrāpathamumāgatā || 77 ||
[Analyze grammar]

raivatādriṃ parivīya parvataṃ ca kṛtasmaram |
prajvālya balikhātaṃ ca gatvā prācīsthapippalam || 78 ||
[Analyze grammar]

ekatarṣisthalaṃ prāpya somanāthaṃ samāgatā |
vyāghrāraṇye śubhaṃ guptaprayāgaṃ prāpya sā tataḥ || 79 ||
[Analyze grammar]

siṃhāraṇye divyabhūmau gatvā'ro'bdhau viveśa sā |
vāḍavā'gniṃ samutsṛjya punaḥ sā raivatācale || 80 ||
[Analyze grammar]

sarvadā saṃsthitā devī pratisthānaṃ sarasvatīṃ |
kuṇḍe kuṇḍe sthitā devī janakalyāṇahetave || 81 ||
[Analyze grammar]

hanumannāmavikhyātāḥ kapayo raivatācale |
sītāmaḍhī ca hanumanmaḍhī santamaḍhī tathā || 82 ||
[Analyze grammar]

vyāghreśvarī mahādevī māhiṣākhye girau sthitā |
śrīrāmapādukātīrthaṃ bilveśaṃ hāṭakeśvaram || 83 ||
[Analyze grammar]

evamanyāni tīrthāni santi lakṣmi tu raivate |
tārakāṇi prāṇināṃ vai bhuktimuktipradāni ca || 84 ||
[Analyze grammar]

yathākathañcikchraddhādyaiḥ svārthenāpi prahelayā |
kṛtāni yena tīrthāni dṛṣṭapītāni vā tathā || 85 ||
[Analyze grammar]

snātāni tajjaladhūlīkardamāni dhṛtāni vā |
teṣāṃ pāpavināśena bhuktirmuktirbhaveddhruvam || 86 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathamaṃ kṛtayugasantāne taijasaraivatācale kumudamandarā'ruṇanīlādiparvatānāṃ |
badrikānaranārāyaṇalakṣmīnārāyaṇasītārāmajagannāthasarasvatīṃprabhatitīrthānāmāgamananirūpaṇanāmā catuḥpaṃcāśadadhikaśatatamo'dhyāyaḥ || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 154

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: