Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 153 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
vastrāpathasya vāyavye koṇe divyaṃ sarovaram |
tasya paścimadigbhāge vanaṃ gahanabhūruham || 1 ||
[Analyze grammar]

bilvavṛkṣamayaṃ tatra madhye liṃgaṃ tu mṛnmayam |
tatraiko lubdhakaḥ prāpto vasante jalakāṃkṣayā || 2 ||
[Analyze grammar]

pippalasya drumasyā'dhaḥ samāgatya vyavasthitaḥ |
mūle kṣaṇaṃ tu viśramya jalaṃ pātuṃ ca gacchati || 3 ||
[Analyze grammar]

tāvattena tadā dṛṣṭau puruṣau kṛṣṇapāṇḍurau |
pītāmbaracarmavastrau sukeśasujaṭādharau || 4 ||
[Analyze grammar]

kaustubhamuṇḍakadharau cakratriśūlahastakau |
vṛndārudrākṣamālau ca padmanetra trinetrakau || 5 ||
[Analyze grammar]

tilakacandrakabhālau padmāsatīprasevitau |
patattrivāsukiyuktau kambunīlābhasadvalau || 6 ||
[Analyze grammar]

divyau poṣāntakarūpau jīvanivṛttiyatnakau |
satvatamaḥparākrāntau vyomamārgāvalambinau || 7 ||
[Analyze grammar]

bilvavanaṃ prati yātau yāvat paśyati lubdhakaḥ |
tāvattāvaddṛśyabhāvaṃ liṃge ca prastare gatau || 8 ||
[Analyze grammar]

śveto liṃge'bhavalluptaḥ kṛṣṇastu prastare gataḥ |
lubdhakaśca tadāścaryayukto jagāma tatsthale || 9 ||
[Analyze grammar]

tāvalliṃgaṃ mṛnmayaṃ ca viṣṇumūrtiṃ śilāmayīm |
dṛṣṭvā tu lubdhakastatra jalapānaṃ vihāya ca || 10 ||
[Analyze grammar]

tatraiva susthito devau cintayaṃstatra bhāvataḥ |
kṣudhitastṛṣitaḥ sāyamevameva vyavasthitaḥ || 11 ||
[Analyze grammar]

māghakṛṣṇacaturdaśyāṃ sāyaṃ vṛttamidaṃ yadā |
nirjane tatra tau devau saṃsmṛtya ca punaḥ punaḥ || 12 ||
[Analyze grammar]

lubdhako bilvapatrāṇi padmāni sarasastathā |
samādāyā'rpayatyetau liṅgaviṣṇū bhajan muhuḥ || 13 ||
[Analyze grammar]

paścājjalaṃ parigṛhya snāpitau puṣpapūjitau |
vanditau tāvatā rātryā madhye tau nīlapāṇḍurau || 14 ||
[Analyze grammar]

tasmādeva samudbhūtau puruṣau divyavigrahau |
prāhatustaṃ lubdhakaṃ tau yasmādatra vanāntare || 15 ||
[Analyze grammar]

tvayā''gatyā'dya divase bilvapadme samarpite |
etatpūjāprabhāveṇa dagdhānyaṃhāṃsi te tathā || 16 ||
[Analyze grammar]

ābhūtasaṃplavaṃ svargaṃ va sa devaśarīrakaḥ |
lubdhakastvaṃ bhava devaḥ śivarātriprapūjanāt || 17 ||
[Analyze grammar]

śivarātrervratayogāt śivarātri prajāgarāt |
pippalā'dhonivāsācca viṣṇubhakto bhaviṣyasi || 18 ||
[Analyze grammar]

evaṃ varaṃ pradatvaiva tirobhūtau harirharaḥ |
tāvat tatra vimānaṃ surukmavarṇaṃ śaśiprabham || 19 ||
[Analyze grammar]

avātaradvyomamārgād apsarobhiḥ suśobhitam |
sarvasmṛddhisamāyuktaṃ dāsadāsīnivāsitam || 20 ||
[Analyze grammar]

devyaḥ prāha tadā taṃ vai lubdhakaṃ puṇyaśālinam |
āgaccha kānta susvargaṃ vayaṃ klṛptāśca te'ṅganāḥ || 21 ||
[Analyze grammar]

bhavān devo'sti sampannaḥ śivaviṣṇuprapūjanāt |
māghe some caturdaśyāṃ kṛṣṇāyāṃ jāgare kṛte || 22 ||
[Analyze grammar]

tadetallabhyate sarvaṃ samāroha gṛhāṇa ca |
evaṃ divyāṃganāstaṃ ca lubdhakaṃ kāntameva ha || 23 ||
[Analyze grammar]

kṛtvāvimānamāropya jagmurdivaṃ hareḥ puram |
indro'pi taṃ samālokya tadā'tyantasuvismitaḥ || 24 ||
[Analyze grammar]

lubdhakaśca tadā pṛṣṭaḥ kena puṇyena labdhavān |
uktavān sa tadā śaivarātryāṃ tayostu darśanam || 25 ||
[Analyze grammar]

vrataṃ pūjāṃ yathāvṛttaṃ tatsarvaṃ devarūpavān |
tataḥ punaḥ samāyāte māgha kṛṣṇe caturdaśe || 26 ||
[Analyze grammar]

dine cendraḥ samāyāto lakṣmi  devi  dharātale |
asaṃkhyadevadevībhirbhavaṃ natvā ca mādhavam || 27 ||
[Analyze grammar]

pūjayāmāsa vidhinā vrataṃ pūrṇaṃ cakāra saḥ |
kiṃ dānairbahubhirdattaiḥ kiṃ vrataiḥ kiṃ surārcanaiḥ || 28 ||
[Analyze grammar]

kiṃ yajñaiḥ kiṃ tapobhiśca brahmacaryeṇa kiṃ tathā |
gayāpiṇḍapradānena prayāgamaraṇena kim || 29 ||
[Analyze grammar]

someśvare sarasvatyāṃ somaparvaṇi kiṃ gataiḥ |
kurukṣetre gataiḥ kiṃ syād rāhugraste divākare || 30 ||
[Analyze grammar]

tulāsuvarṇadānena vedapāṭhena kiṃ bhavet |
sarvapāpakṣayo yena vṛṣotsargeṇa tena kim || 31 ||
[Analyze grammar]

godānaṃ kiṃ karotyeva tiladānaṃ karotu kim |
ayane viṣuve caiva saṃkrāntau kīdṛśaṃ phalam || 32 ||
[Analyze grammar]

māghe māsi caturdaśyāṃ yādṛśaṃ jāgare kṛte |
akṣayyaṃ phalamāpnoti mahendraḥ prāptavān phalam || 33 ||
[Analyze grammar]

vāmanaṃ trivikramaṃ ca dāmodaraṃ bhaveśvaram |
yathāśāstraṃ pūjayitvā vrataṃ kṛtvā tathā hariḥ || 34 ||
[Analyze grammar]

nārāyaṇe hade snātvā''camya gomukhato jalam |
ambāṃ nāthaṃ ca dattātreyaṃ namaskṛtya vāsavaḥ || 35 ||
[Analyze grammar]

uttarābhimukhaṃ gatvā viśrāntimāpa vai kṣaṇam |
tatra cendreśvaraṃ liṃga sthāpitaṃ devabhūbhṛtā || 36 ||
[Analyze grammar]

vāsavena pūjitaṃ tad devībhiḥ snāpitaṃ tathā |
sākṣādindrasya deveśo bhavo dṛṣṭipathaṃ gataḥ || 37 ||
[Analyze grammar]

viṣṇurdevastathā tatra vyadṛśyata caturbhujaḥ |
indreṇa sthāpito viṣṇuścaturbhujastathā sthale || 38 ||
[Analyze grammar]

pūjito bhojitaścaiva nīrājitaśca vanditaḥ |
viṣṇuḥ prāha tadendraṃ tvaṃ brahmā janmāntare bhava || 39 ||
[Analyze grammar]

anyabrahmāṇḍarājyaṃ vai kṛtvā vaikuṇṭhamāpnuhi |
itīndrastadvaraṃ prāpya pratiṣṭhāpya haraṃ harim || 40 ||
[Analyze grammar]

svargaṃ jagāma deveśaḥ prativarṣaṃ prayāti saḥ |
śivarātrivratavantaṃ vastrāpathanivāsinam || 41 ||
[Analyze grammar]

nārāyaṇahṛde snāntaṃ dāmodaraprasevinam |
bhaveśvarasya sadbhaktaṃ trivikramaprapūjakam || 42 ||
[Analyze grammar]

netuṃ varaṃ tathā kartuṃ samāyānti varāṃganāḥ |
varaṃ draṣṭumindravāsād varayanti parasparam || 43 ||
[Analyze grammar]

śaṃbhunārāyaṇasamo divyo me bhavatātpatiḥ |
mamāyaṃ na tavāstyeṣaḥ patirvai puruṣottamaḥ || 44 ||
[Analyze grammar]

vṛkṣāḥ kīṭāḥ pataṃgā vā paśavaḥ pakṣiṇastathā |
mriyante te viṣṇusamā bhūtvā svargaṃ prayānti hi || 45 ||
[Analyze grammar]

vastrāpathe tadā tāṃstān patiṃ kurvanti devikāḥ |
prāpya devaṃ śaṃbhusamaṃ viṣṇurūpaṃ patiṃ ca tāḥ || 46 ||
[Analyze grammar]

prahasanti ca gāyanti nṛtyanti kīrtayanti ca |
jayaṃ vadanti nayanti sukhaśayyāṃ ca taṃ suram || 47 ||
[Analyze grammar]

nandane'pi vane devyaḥ pṛcchāṃ kurvanti taṃ suram |
vada kena prabhāveṇa devo divyo bhavānabhūt || 48 ||
[Analyze grammar]

tadā vakti sa devo vai vastrāpathaprabhāvataḥ |
devā bhavanti divyāstat tīrthaṃ muktiṃ dadātyapi || 49 ||
[Analyze grammar]

airāvataṃ samāruhya yadā''yāto maheśvaraḥ |
ūrjayantagirermūrdhni gajarājaḥ sma tiṣṭhati || 50 ||
[Analyze grammar]

tadagre caraṇaṃ hastī dadau mūrdhni sa kāraṇāt |
tenā''krānto girivarastoyaṃ susrāva nirmalam || 51 ||
[Analyze grammar]

gajapādodbhavaṃ vāri jātaṃ tadvai sadā sthiram |
iti kṛtaṃ surendreṇa tairthikānāṃ hitārthakam || 52 ||
[Analyze grammar]

atha cottaradigbhāge dhanadena pratiṣṭhitam |
dhanadeśvaramityākhyaṃ liṃgaṃ tīrthaṃ sukhapradam || 53 ||
[Analyze grammar]

triśūlinī tathā devī pārvatī tatra rājate |
bhavasya nirṛte koṇe gaṇo hairambasaṃjñitaḥ || 54 ||
[Analyze grammar]

yamena sthāpitaṃ yameśvaraṃ bāṇaṃ tu vartate |
citraguptasthāpitaṃ vai citragupteśvaraṃ tathā || 55 ||
[Analyze grammar]

prajāpatiścakāroccaiḥ kedāreśaṃ tu paścime |
parvate raivate śrṛṃge nimināthaśivastathā || 56 ||
[Analyze grammar]

bhavasya dakṣiṇe bhāge nṛsiṃhaḥ śrīharistathā |
sthāpitau śrīvāmanena pūjanīyau viśeṣataḥ || 57 ||
[Analyze grammar]

samprāpya mānuṣaṃ janma jñātvā haraṃ hariṃ tathā |
śivarātrirvāmanadvādaśī kāryāmumukṣubhiḥ || 58 ||
[Analyze grammar]

puṇyadā saukhyadā proktā bhuktimuktipradāyinī |
dvādaśābdaṃ vratametatkartavyaṃ vārṣikaṃ janaiḥ || 59 ||
[Analyze grammar]

jīvitaṃ caṃcalaṃ nṝṇāṃ kartavyaṃ prātimāsikam |
pratimāsaṃ śivarātrervāvdaśyāśca vrataṃ caret || 60 ||
[Analyze grammar]

vighnaśca jāyate madhye yadi vā daivayogataḥ |
na bhaved vratabhaṃgaśca samāptaṃ tatkṛtaṃ matam || 61 ||
[Analyze grammar]

kṛṣṇāyāṃ tu caturdaśyāṃ dvādaśyāṃ ca kṛtāhnikaḥ |
gṛhṇīyād vrataniyamaṃ snāyānnadyāṃ hrade śubhe || 6 ||
[Analyze grammar]

tailābhyaṃgo na kartavyo na kāryā rājasī kriyā |
tīrthasevā prakartavyā sādhusevā sukhāvahā || 63 ||
[Analyze grammar]

devasevā prakartavyā brahmacaryaparāyaṇaiḥ |
rātrau devāgrato gatvā kartavyāḥ sapta parvatāḥ || 64 ||
[Analyze grammar]

pakvānnaphalatāmbūlapuṣpadhūpādipūjitāḥ |
ghṛtadīpaḥ prakartavyaḥ pāpanāśanahetave || 65 ||
[Analyze grammar]

divā vā niśi sandhyāyāṃ dīpaḥ kāryaḥ svaśaktitaḥ |
divyo dīpaḥ prakartavyaḥ phalaṃ tasya mahanmatam || 66 ||
[Analyze grammar]

kiṃcitprakāśamātreṇa devāstuṣyanti sarvathā |
rātrau jāgaraṇaṃ kāryaṃ gītavāditrapūrvakam || 67 ||
[Analyze grammar]

śivarātricaritraṃ ca vāmanadvādaśīvratam |
śrotavyaṃ ca bhajanāni kartavyāni tu maṇḍalaiḥ || 68 ||
[Analyze grammar]

rātrau deyāni dānāni vrate jāgaraṇe tathā |
punaḥ snānaṃ prabhāte ca pūjyau hariharāvubhau || 69 ||
[Analyze grammar]

sādhavaḥ pūjanīyāśca bhojanācchādanādibhiḥ |
tapasvināṃ pradātavyaṃ bhojanaṃ gṛhamedhibhiḥ || 70 ||
[Analyze grammar]

dvādaśā'ṣṭau catasraḥ ṣaḍ bhojanīyā viśeṣataḥ |
eko'pi brahmavettā vā brahmacārī tu pūjitaḥ || 71 ||
[Analyze grammar]

sahasrāṇāṃ samo bhaktyā gṛhe saṃpūjito bhavet |
akṣāralavaṇaiścānnairbhoktavyaṃ prākdine svayam || 72 ||
[Analyze grammar]

putramitrakalatrāṇāṃ dātavyaṃ bhojanaṃ tathā |
anena vidhinā kāryā dvādaśī śivarātrikā || 73 ||
[Analyze grammar]

vāmanastu svayaṃ tuṣyet śivastuṣyetmuhuḥ punaḥ |
vratānte gauḥ pradātavyā kṛṣṇā vatsayutā śubhā || 74 ||
[Analyze grammar]

savastrābharaṇā divyā ghaṇṭāśrṛṃgādiśobhitā |
gurave dakṣiṇā deyā brāhmaṇebhyaśca śaktitaḥ || 75 ||
[Analyze grammar]

tapasvibhyo vitīryā'nnaṃ deyaṃ kṣamāpayettathā |
evaṃ yaḥ kurute bhaktastasya pāpaṃ na vidyate || 76 ||
[Analyze grammar]

puṇyātmā vimalo bhūtvā bhuktvā bhogānanuttamān |
santānamuttamaṃ labdhvā śāntiṃ labdhvaihikīṃ tathā || 77 ||
[Analyze grammar]

divyaṃ vimānamārūḍho divyastrīpariveṣṭitaḥ |
gītavāditranirghoṣairnīyate lokamaiśvaram || 78 ||
[Analyze grammar]

māsi bhādre śuklapakṣe dvādaśyāṃ śravaṇākhyabhe |
budhe madhyāhnasamaye vāmanastvaditerabhūt || 79 ||
[Analyze grammar]

ekādaśyāṃ dvādaśyāṃ ca phalāhāro vidhīyate |
ekādaśyāmupavāso dvādaśyāṃ naktameva vā || 80 ||
[Analyze grammar]

pūjanārthaṃ tadā kuryāt vāmanārcāṃ tu pauraṭīm |
hrasvāṃ sajaṭāṃ chatradaṇḍakamaṇḍalūyutām || 81 ||
[Analyze grammar]

pītāmbarā''bharaṇāḍhyāṃ puṣpā'kṣatādibhistataḥ |
suṣoḍaśopacārairvai vāmanaṃ saṃprapūjayet || 82 ||
[Analyze grammar]

maṇḍale sarvatobhadre madhyāhne pūjayettu tam |
yathālabdhopacāraiśca bhaktyā pañcāmṛtādibhiḥ || 83 ||
[Analyze grammar]

aditiṃ kaśyapaṃ cendraṃ sakuṭumbaṃ prapūjayet |
ghṛtakhaṇḍādimiṣṭānnaṃ naivedyaṃ cārpayet śubham || 84 ||
[Analyze grammar]

vāmanasyā'vatārasya caritrāṇi tu gāpayet |
trayodaśyāṃ tu miṣṭānnaistarpayet kṣudhitān bahūn || 85 ||
[Analyze grammar]

māghakṛṣṇacaturdaśyāṃ mahādevo mahāniśi |
viṣṇośca brahmaṇormadhye śrīhareḥ kiraṇātmakaḥ || 86 ||
[Analyze grammar]

śivaliṃgātmako jātaḥ koṭisūryasamaprabhaḥ |
adṛśya sa vai liṃge mahādevastṛtīyakaḥ || 87 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ sṛṣṭikāle hyabhūdidam |
caturdaśyāṃ mahādevaṃ citravāsāṃsi dhārayet || 88 ||
[Analyze grammar]

satīṃ śāṭīṃ sucitrāṃ ca pauraṭā''bharaṇāni ca |
dhārayetpūjayet prītyā sakuṭumbaṃ maheśvaram || 89 ||
[Analyze grammar]

prapāṭhayedrudrasūktaṃ tvabhiṣekapuraḥsaram |
niśīthe pūjayet śaṃbhuṃ bhaṃgādugdhaphalacchadaiḥ || 90 ||
[Analyze grammar]

mallikākundapuṣpaiśca kanakaiḥ karavīrakaiḥ |
vastubhiḥ ṣoḍaśavidhairarcayeccānyavastubhiḥ || 91 ||
[Analyze grammar]

naivedyaṃ vividhaṃ dadyād deśakālānusārataḥ |
tadā caikātmapadyāni gāpayerddhārarudrayoḥ || 92 ||
[Analyze grammar]

dānāni vidhinānyeva dadyādraratnāni bhūriśaḥ |
dvitīye divase bhojyotsavaṃ kuryānmahattamam || 93 ||
[Analyze grammar]

evaṃ harerharasyāpi vrataṃ kuryāttu raivate |
kārtike māghamāse ca yātrāṃ kuryāttu mokṣadām || 94 ||
[Analyze grammar]

kailāso viṣṇulokaśca mokṣaśca tasya niścitaḥ |
naro vā pramadā vāpi vratena mokṣamāpnuyāt || 95 ||
[Analyze grammar]

sakāmā pramadā tena ramā vā pārvatī bhavet |
akāmā pramadā tena muktiṃ yātyeva dhāmani || 96 ||
[Analyze grammar]

ūrje pradakṣiṇā kāryā savratā sarvamānavaiḥ |
māghe tu pūjanaṃ dānaṃ savrataṃ raivatācale || 97 ||
[Analyze grammar]

kartavyaṃ tena pṛthvyāśca prakramaṇaṃ kṛtaṃ bhavet |
trayastriṃśatprakoṭīnāṃ devānāṃ pūjanaṃ bhavet || 98 ||
[Analyze grammar]

vandhyau māsau na netavyau ūrjamāghau mumukṣubhiḥ |
vandhyatve sarvavandhyatvaṃ bodhyaṃ mānavajanmanaḥ || 99 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne lubdhakasya hariharadarśanottaramindreśvaraviṣṇupratiṣṭhānaṃ gajapadaṃ dhaneśvaratriśūlinīyameśvaracitragupteśvaranṛsiṃhatīrthāni ca vāmanadvādaśīśivarātryorvratamahimā cetyādinirūpaṇanāmā tripaṃcāśadadhikaśatatamo'dhyāyaḥ || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 153

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: