Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 152 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tīrthe pālyāṃśca niyamān yamāṃśca vacmi padmaje |
niyamānāṃ yamānāṃ ca pālanaṃ phaladaṃ bhavet || 1 ||
[Analyze grammar]

kāmakrodhavijetā yo lobhamohādivarjitaḥ |
śraddhāluścā''stikaḥ śuddhaḥ sa tīrthaphalabhāgbhavet || 2 ||
[Analyze grammar]

karapādodarajihvāmanaḥśiśnāni yasya hi |
saṃyatāni bhaveyurvai sa tīrthaphalamaśnute || 3 ||
[Analyze grammar]

satyavāk suvrataḥ śāntaḥ sarveṣvātmopamadṛśiḥ |
tapovidyākṛtaśuddhiḥ satīrthaphalamaśnute || 4 ||
[Analyze grammar]

tīrthe hyupoṣaṇaṃ kāryaṃ kṣauraṃ śrāddhaṃ sapiṇḍakam |
bhojanīyāḥ sādhusādhvyo dānaṃ deyaṃ tu bhāvataḥ || 5 ||
[Analyze grammar]

nārīṇāṃ pativatnīnāṃ kṣauraṃ naiva vidhīyate |
parīkṣā bhojanīyānāṃ kartavyā naiva kenacit || 6 ||
[Analyze grammar]

tatratyadevatānāṃ ca kartavyaṃ mukhyamarcanam |
bhūṣāvāsodravyapātraphalanaivedyavastubhiḥ || 7 ||
[Analyze grammar]

aśaktastu namaḥ kuryāt tathā sammārjanādikam |
sādhucaraṇaśuśraṣāṃ sevāṃ prasannatāpradām || 8 ||
[Analyze grammar]

sādhavaḥ sevitā yena tanumānasavastubhiḥ |
mahāpūjāphalaṃ tasya sarvaṃ tīrthaphalaṃ bhavet || 9 ||
[Analyze grammar]

sādhavastoṣitā yena sarvasvārpaṇasādhanaiḥ |
sarvadānaphalaṃ tasya sādhurnārāyaṇo yataḥ || 10 ||
[Analyze grammar]

puṇyatīrtheṣu yatkāryaṃ kriyate sānusaṃgame |
sahasraguṇitaṃ cā'pyanantaphalakaraṃ bhavet || 11 ||
[Analyze grammar]

kṛtaṃ tīrthe svalpamapi tīrthabalādvivardhate |
puṇyaṃ vivardhate nityaṃ pāpaṃ tu līyate sadā || 12 ||
[Analyze grammar]

tīrtha kṛtānāṃ jīvānāṃ pāpaleśo na vidyate |
tārayati janān yasmāt tasmāt tattīrthamucyate || 13 ||
[Analyze grammar]

yadyat karoti sat tīrthe sarvaṃ tatpuṇyadaṃ bhavet |
niyamena ca tīrthe vai sthātavyaṃ tanudhāribhiḥ || 14 ||
[Analyze grammar]

manaḥśuddhiṃ tathā sevāṃ satāṃ kuryāddhi tīrthakṛt |
lubdhasya piśunasyātha krūrasya dābhikasya ca || 15 ||
[Analyze grammar]

malinasya ca caurasya nāstikasya śaṭhasya ca |
nindakasya tathā drogdhurna syāt tīrthaphalaṃ kvacit || 16 ||
[Analyze grammar]

śārīramalasaṃtyāge mano na nirmalaṃ bhavet |
doṣadṛṣṭiparityāge manastu nirmalaṃ bhavet || 17 ||
[Analyze grammar]

rāgadveṣau malarūpau tattyāge nirmalo bhavet |
nārībhiśca narairvāpi tīrthe vīkṣyā tu divyatā || 18 ||
[Analyze grammar]

divyabhāvena svasyā'ntardivyatā vardhate'nvaham |
divyāntaḥkaraṇe dhāryo bhagavān tīrthamaṇḍale || 19 ||
[Analyze grammar]

sa vai saṃtārayed bhaktaṃ nirmalaṃ puṇyabhājanam |
ahiṃsā satyamasteyaṃ brahmacaryamanāgrahaḥ || 20 ||
[Analyze grammar]

śaucaṃ tapaśca santoṣaḥ svādhyāyo bhajanaṃ hareḥ |
japaśca pūjanaṃ devadarśanaṃ śravaṇaṃ natiḥ || 21 ||
[Analyze grammar]

kartavyāni viśeṣeṇa pūrṇaṃ tīrthaphalaṃ bhavet |
krodhastīrthe na kartavyaḥ puṇyaprajvālako hi saḥ || 22 ||
[Analyze grammar]

tīrthe'nyasya na bhoktavyaṃ peyaṃ nānyasya vai kvacit |
pratigrahaśca na grāhyastapastejoharo hi saḥ || 23 ||
[Analyze grammar]

laḍḍukairmauktikaiḥ ramyaiḥ kasārairghṛtapūrakaiḥ |
saṃyāvapāyasā'pūpaiḥ śaṣkulīkhājakādibhiḥ || 24 ||
[Analyze grammar]

parpikāpiṇḍakādyaiśca vyañjanairdvidalādibhiḥ |
dadhidugdhaiśca takraiśca śrīkhaṇḍadaugdhasadrasaiḥ || 25 ||
[Analyze grammar]

ghṛtaśarkarasupakvaiścānyairbhakṣyasulehyakaiḥ |
tarpaṇīyāḥ sādhuviprasādhvyaśca dīnabālakāḥ || 26 ||
[Analyze grammar]

pitarastena tṛptāḥ syustasya puṇyamanantakam |
bhoktavyaṃ bhojanīyāśca tīrthasya phalamicchatā || 27 ||
[Analyze grammar]

vandhyaṃ tīrthaṃ na vai kuryāt yadi saukhyaṃ samīhate |
jaḍatīrthāt cetanaṃ tu tīrthaṃ tīrthottamaṃ matam || 28 ||
[Analyze grammar]

santaḥ sādhvyo yoginaśca yatayo brahmacāriṇaḥ |
te sarve cetanaṃ tīrthaṃ tallābhe sukṛtaṃ mahat || 29 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa tīrthasevā vidhīyate |
taponiyamasatkāle phalaṃ tvanantakaṃ bhavet || 30 ||
[Analyze grammar]

alpāyāsān bahuphalān putralakṣmīpradāyakān |
cāturmāsyavrataśreṣṭhān kurvataḥ phalamakṣayam || 31 ||
[Analyze grammar]

gāṃ spṛṣṭvā brāhmaṇaṃ natvā sampūjya sādhudaivatān |
tapasvinaṃ yatiṃ śāntaṃ śrotriyaṃ brahmacāriṇam || 32 ||
[Analyze grammar]

mātāpitarau bhaginīṃ tatpatiṃ duhituḥ patim |
bhāgineyaṃ ca dauhitraṃ mitrasambandhibāndhavān || 33 ||
[Analyze grammar]

sādhvīḥ satīśca kanyāśca dīnāndhakṛpaṇān janān |
bālān vṛddhānāturāṃśca gāścā'tithīnanāthakān || 34 ||
[Analyze grammar]

bhikṣukān kṣudhitān śrāntān pathikān tīrthavāsinaḥ |
bhojayitvā pātakaiḥ saṃmucyante gṛhamedhinaḥ || 35 ||
[Analyze grammar]

rājā gajāśvanakulasatīvṛṣamahīdharāḥ |
ādarśakṣīravṛkṣānnapradāḥ sādhujanāstathā || 36 ||
[Analyze grammar]

jalasthalātmatīrthāni devamandiramūrtayaḥ |
dṛṣṭamātrāḥ punantyete cāturmāsyavratasthitāḥ || 37 ||
[Analyze grammar]

vedadharmakathāṃ śrutvā dṛṣṭvā muktiparānnarān |
smṛtvā lakṣmīṃ hariṃ śaṃbhuṃ śivāṃ gaṃgāṃ ca svarṇadīm || 38 ||
[Analyze grammar]

kṛtvā jāgaraṇaṃ viṣṇordatvā dānaṃ ca śaktitaḥ |
tāmbūlaṃ kusumaṃ dīpaṃ naivedyaṃ tulasīdalam || 39 ||
[Analyze grammar]

gītaṃ nṛtyaṃ ca vādyaṃ ca vidhāya suramandire |
mahodayamavāpnoti phalaṃ svargyaṃ ca mokṣadam || 40 ||
[Analyze grammar]

indriyāṇāṃ ca manasa aikāgryaṃ tapa uttamam |
tadaikāgryaṃ vāsudeve kāryaṃ dhyānādinā janaiḥ || 41 ||
[Analyze grammar]

ṛṣayo munayaścāturmāsye jaihvaṃ rasaṃ drutam |
jitvā tapaḥ prakurvanti tīrthayātrāphalāptaye || 42 ||
[Analyze grammar]

phalāhāraḥ payaḥpānaṃ caikabhuktamathāpi vā |
śākatyāgo'thavā śākamātrāhārastilādanam || 43 ||
[Analyze grammar]

dadhiprāśo ghṛtatyāgaścaikānnabhojanaṃ tathā |
māṣamudgādimātrasya bhojanaṃ vratameva vā || 44 ||
[Analyze grammar]

bhūśayanaṃ jalasnānaṃ tailābhyaṃgādivarjanam |
bhajanaṃ pūjanaṃ mālājapaḥ śrīharikīrtanam || 45 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ nityamiṣṭadevasya darśanam |
sādhūnāṃ sevanaṃ tīrthe vrataṃ puṇyapradaṃ bahu || 46 ||
[Analyze grammar]

brāhmaṇaḥ sādhavaścārcyā bhojanīyāśca sadrasaiḥ |
ṣoḍaśopacāravaryairnityaṃ kṛṣṇārhaṇaṃ vratam || 47 ||
[Analyze grammar]

sādhūnāṃ pūjanaṃ nityaṃ yadvā homo vrataṃ param |
ghṛtaikṣavalavaṇādervarjanaṃ ca vrata matam || 48 ||
[Analyze grammar]

nityaṃ bhagavate'rpyaiva peyaṃ khādyaṃ ca tadvratam |
kṛtena karmaṇā yena sādhavo bhagavāṃstathā || 49 ||
[Analyze grammar]

prīyeran tadvrataṃ śreṣṭhaṃ kartavyaṃ mokṣadaṃ yataḥ |
mātāpitrorguroḥ sevā vratānāṃ vratamuttamam || 50 ||
[Analyze grammar]

patyuḥ sevā vrataṃ patnyāḥ patnītoṣaṃ pativratam |
śiṣyavrataṃ guroḥ sevā śiṣyatoṣo gurorvratam || 51 ||
[Analyze grammar]

raivate kārtikavrataṃ kartavyaṃ tu viśeṣataḥ |
vaṭatāle hariharakṣetre ca kapilāśrame || 52 ||
[Analyze grammar]

vrataṃ māsopavāsākhyamathavā cāndrakālikam |
cāndrāyaṇaṃ vrataṃ kārya pūrṇimātastapaḥ śubham || 53 ||
[Analyze grammar]

āśvīnapūrṇimāyāṃ vai kavalā daśa pañca ca |
kārtikakṛṣṇapratipaddine grāsāścaturdaśa || 54 ||
[Analyze grammar]

ekaikasya tithikramāddhrāso vai kavalasya ca |
amāyāmupavāsaḥ syātpratipadyeka eva ca || 55 ||
[Analyze grammar]

grāsadvayaṃ dvitīyāyāmevamāpūrṇimāvadhi |
grāsavṛddhiryathātithivṛddhi kāryaṃ ca tadvratam || 56 ||
[Analyze grammar]

grāsaścaikena yatnena galādho yāti tādṛśaḥ |
na nyūno nā'dhiko vā'pi vratārthe sammataḥ sadā || 57 ||
[Analyze grammar]

yadvā'nyat tīrthakartṝṇāṃ tapovratamudīryate |
udayāstāvadhi divā jalakṛcchraṃ jale sthitiḥ || 58 ||
[Analyze grammar]

daśamyāṃ gomūtraśakṛdghṛtadugdhadadhigrahaḥ |
ekādaśyāmupavāso harikṛcchravrataṃ hi tat || 59 ||
[Analyze grammar]

saptamītaḥ kramādgrāhyaṃ jalaṃ kṣīraṃ dadhighṛtam |
ekādaśyāmupavāsaḥ kṛcchraḥ paitāmahastu saḥ || 60 ||
[Analyze grammar]

ṣaṣṭhītastridinaṃ dugdhapānaṃ tryahamupoṣaṇam |
māhendrakṛcchra ityuktastīrthe kāryo viśeṣataḥ || 61 ||
[Analyze grammar]

tṛtīyātastryahaṃ bhojyaṃ nivārādi tatastryaham |
yavādikaṃ tryahamupoṣaṇaṃ kṛcchraḥ sa vaiṣṇavaḥ || 62 ||
[Analyze grammar]

pañcadinaṃ payaḥpānaṃ pañcāhaṃ dadhibhojanam |
ekādaśyāmupavāso bhāskarakṛcchra ucyate || 63 ||
[Analyze grammar]

pañcamītaḥ kramāt bhājīṃ yavān śākaṃ dadhi kṣīram |
ghṛtaṃ jalamekādaśyām ṛṣikṛcchraḥ sa ucyate || 64 ||
[Analyze grammar]

palāśabilvadarbhābjodumbaraparṇasuśṛtam |
payaḥ peyaṃ pratipadaḥ ṣaṣṭhyā kuryādupoṣaṇam || 65 ||
[Analyze grammar]

tadidaṃ vratamāgneyakṛcchrākhyaṃ samudīritam |
saptamītaḥ payobilvāṃbujamṛṇālabhakṣaṇam || 66 ||
[Analyze grammar]

ekādaśyāmupavāso lakṣmīkṛcchra udīritaḥ |
ekādaśadineṣveva parṇādaḥ parṇakṛcchrakṛt || 67 ||
[Analyze grammar]

tryahaṃ prātastryahaṃ sāyaṃ tryahaṃ bhojyamayācitam |
tryahaṃ copavaset kṛcchraḥ prājāpatya udīritaḥ || 68 ||
[Analyze grammar]

dvādaśāhopavāsaistu pārākakṛcchra ucyate |
phalamātragrahaṇena phalakṛcchraḥ prakīrtyate || 69 ||
[Analyze grammar]

jalamātragrahaṇena jalakṛcchraḥ sa ucyate |
dalamātragrahaṇena dalakṛcchrastathocyate || 70 ||
[Analyze grammar]

puṣpamātragrahaṇena puṣpakṛcchraḥ prakīrtyate |
bījamātragrahaṇena bījakṛcchraḥ sa bhaṇyate || 71 ||
[Analyze grammar]

tilamātragrahaṇena caṇakagrahaṇena ca |
bharjitataṇḍulagrāhe tattatkṛcchraḥ sa ucyate || 72 ||
[Analyze grammar]

pakvakṛcchraścāmakṛcchraḥ saktukṛcchraudanavrate |
kārtike śuklapakṣe te kṛcchrāḥ kāryā vidhānataḥ || 73 ||
[Analyze grammar]

tattadbhagavato bhaktyā sahitā eva sarvathā |
bhuktimuktiphaladāste'nyathā tu svargadā matāḥ || 74 ||
[Analyze grammar]

kṛcchramadhye bhavenmūrchā gokṣīraṃ pāyayettadā |
jalaṃ mūlaṃ phalaṃ dugdhaṃ patraṃ puṣpaṃ ghṛtaṃ dadhi || 75 ||
[Analyze grammar]

takraṃ tailaṃ śarkarādi munyannaṃ śākamabdhijam |
karpūraṃ tvaṅlavaṃgailātiktamarīcamauṣadham || 76 ||
[Analyze grammar]

mukhaśuddhikaradravyamārdrakaṃ kvāthamityapi |
caturviśatitattvānyavrataghnāni bhavanti hi || 77 ||
[Analyze grammar]

athavā'yācitaṃ bhaikṣyamapakvāśanameva vā |
śākatyāgaḥ phalatyāgo rasatyāgo'nnasutyajiḥ || 78 ||
[Analyze grammar]

kṣāratyāgo daugdhavastutyāga aikṣavasutyajiḥ |
vratānyetāni sūktāni bhuktimuktikarāṇi vai || 79 ||
[Analyze grammar]

tīrthe kāryāṇi caitāni varṣāsu kārtike'thavā |
annadānaṃ jaladānaṃ vastradānaṃ sahāyakṛt || 80 ||
[Analyze grammar]

yānadānaṃ bhuvo dānaṃ kanyādānaṃ gavārpaṇam |
svarṇadānaṃ tiladānaṃ dīpadānaṃ gṛhārpaṇam || 81 ||
[Analyze grammar]

evaṃ svāpekṣitaṃ sarvaṃ dātavyaṃ punaricchatā |
ramādāmodarasyāpi pūjanaṃ vratamucyate || 82 ||
[Analyze grammar]

ketakījātyagastīnāṃ kusumairambujairapi |
kamalaistulasīpatrairlakṣeṇa pūjayeddharim || 83 ||
[Analyze grammar]

patre patre ca kusume'śvamedhaphalamāpnuyāt |
dhātrīphalarasāktāṃgo dhātrīphalasubhojanaḥ || 84 ||
[Analyze grammar]

dhātrīphalabhūṣitāṃgo dhātrīchāyāsamāśritaḥ |
dāmodaraṃ samabhyarcya vrajennārāyaṇaṃ padam || 85 ||
[Analyze grammar]

deyaṃ ākāśadīpaśca devālaye niśāmukhe |
pakvānnāni pradeyāni devāya dhanibhiḥ sadā || 86 ||
[Analyze grammar]

gṛhṇīyāt kārtike dīkṣāṃ mahābhāgavatīṃ janaḥ |
hareḥ padārpitāṃ mālāṃ tulasījāṃ gale dharet || 87 ||
[Analyze grammar]

sā vyaktirmucyate nūnaṃ janmasaṃsārabandhanāt |
ekenāpi vratenorje cāturmāsyaphalaṃ labhet || 88 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne pālanīyayamaniyamadānakṛcchravratādinirūpaṇanāmā dvipaṃcāśadadhikaśatatamo'dhyāyaḥ || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 152

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: