Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 151 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tataḥ sārasvataḥ prāha rājānaṃ bhojapuṃgavam |
miṣṭānnaṃ bhojanaṃ ramyaṃ pānamuccāvacaṃ śubham || 1 ||
[Analyze grammar]

pūjārhāṇi ca pātrāṇi puṣpāṇyupaskarāṇi ca |
vastrāṇi dānayogyāni sugandhicandanāni ca || 2 ||
[Analyze grammar]

kamalāni vicitrāṇi svarṇarūpyādyalaṃkṛtīn |
skandhe nidhāya padbhyāṃ ca yātrāṃ karoti yo janaḥ || 3 ||
[Analyze grammar]

arpayitvā ca haryagre'kṣayapuṇyamavāpnuyāt |
gaṃgodakaṃ madhu ghṛtaṃ kuṃkumā'gurucandanam || 4 ||
[Analyze grammar]

guggulaṃ bilvapatrāṇi dhattūrakusumaṃ tathā |
pādacārī bhajan devaṃ skandhe svayaṃ nidhāya ca || 5 ||
[Analyze grammar]

bhavanāthaṃ tu yo gacched dṛṣṭvā nivedayettathā |
svarṇanadyāṃ tathā snātvā dāmodaraṃ samarcayet || 6 ||
[Analyze grammar]

sarvabandhavinirmuktaḥ sa vai kailāsamāpnuyāt |
gaṇo mukto bhavatyeva yāvadābhūtasamplavam || 7 ||
[Analyze grammar]

kalatramitraputrairvā bhrātṛbhiḥ sujanairjanaiḥ |
suhṛtsambandhibhiścānyairyāti devaṃ smaraṃstu yaḥ || 8 ||
[Analyze grammar]

sa tanmaṇḍalasahitaḥ svargaṃ yātyādivākaram |
devamūrtiṃ śubhāṃ kṛtvā rathasthāṃ supratiṣṭhitām || 9 ||
[Analyze grammar]

candanāgurukarpūrairarcitāṃ kuṃkumena ca |
pūjayan vividhaiḥ puṣpairdhūpadīpādikaistathā || 10 ||
[Analyze grammar]

gītanṛtyaiḥ savāditrairhāsyairlāsyairanekadhā |
dharitrīṃ kāṃcanaṃ gāṃ ca jalānnavasanāni ca || 11 ||
[Analyze grammar]

tṛṇendhane priyāṃ vāṇīṃ yacchan yāti tu raivate |
dāmodare tathā bhaveśvare gatvā'rcayatyatha || 12 ||
[Analyze grammar]

svarṇavatyāṃ taḍāge vā kuṇḍe ca raivatīkṛte |
snāti japati govindaṃ dadātyannāni bhūriśaḥ || 13 ||
[Analyze grammar]

tatra yacchati dānāni sarvasvāni ca yo janaḥ |
devāṃganākaragrāhe gṛhīto nandane vane || 14 ||
[Analyze grammar]

gatvā bhuṃkte śubhān bhogān yāvadācandratārakam |
tīrthe vipravacaḥ kṛtvā snātvā sandhyā'rcanādike || 15 ||
[Analyze grammar]

darbhāṃstilān haviṣyānnaṃ prayu्ñjyācchraddhayā tataḥ |
agastaṃ bhṛṃgarājaṃ ca puṣpaṃ śatadalaṃ śubham || 16 ||
[Analyze grammar]

karpūrāguruśrīkhaṇḍaṃ kuṃkumaṃ tulasīdalam |
tīrthe saṃkalpitaṃ martyaistadanantaṃ prajāyate || 17 ||
[Analyze grammar]

bilvapramāṇapiṇḍāni dadyādvai tīrthabhūmiṣu |
tāmbūlaphalanaivaidyatiladarbhodakaistathā || 18 ||
[Analyze grammar]

māsāntare śuklapakṣe kṣayāhe mātṛpaitṛke |
gajacchāyāṃ trayodaśyāṃ dravye prāpte dvijottame || 19 ||
[Analyze grammar]

gṛhe śrāddhaṃ prakurvīta pitṛṇāmṛṇamuktaye |
gṛhācchataguṇaṃ nadyāṃ yā nadī yāti sāgaram || 20 ||
[Analyze grammar]

tato'nantaguṇaṃ devamandire devasannidhau |
prabhāse puṣkare tīrthe gayāyāṃ piṇḍatārake || 21 ||
[Analyze grammar]

prayāge cātha gomatyāṃ bhāve dāmodare tathā |
narmadāyāṃ tapatyāṃ ca kuryācchrāddhaṃ trivikrame || 22 ||
[Analyze grammar]

svarṇarakṣā''pagāyāśca nārāyaṇahrade tathā |
ojasvatyāṃ ca bhadrāyāṃ tathā śatrujitātaṭe || 23 ||
[Analyze grammar]

vāmanasthalakuṇḍāgre kuryācchrāddhaṃ naro yadi |
sarvapāpavinirmuktāḥ pitaro yānti sadgatim || 24 ||
[Analyze grammar]

santānamuttamaṃ labdhvā bhuktvā bhogānanuttamān |
divyaṃ vimānamāruhya śrāddhakṛdyāti mokṣaṇam || 25 ||
[Analyze grammar]

jātakarmādiyajñeṣu vivāhe gṛhakarmaṇi |
devapratiṣṭhāprārambhe kūpavāpyādikarmaṇi || 26 ||
[Analyze grammar]

tṛpyanti devatāḥ sarvā hṛṣyanti pitaro nṛṇām |
vṛddhiśrāddhe kṛte gehe jāyate sarvamaṃgalam || 27 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca moho madyaṃ madādayaḥ |
māyāmātsaryapaiśunyamaviveko'vicāritā || 28 ||
[Analyze grammar]

ahaṃkāro yadṛcchā ca cāpalyaṃ laulyamityapi |
anyāyasādhanā''yāsaḥ pramādo drohasāhase || 29 ||
[Analyze grammar]

ālasyaṃ dīrghasūtratvaṃ paradāropasevanam |
ete doṣāḥ sadā tyājyāstīrthagāminarādinā || 30 ||
[Analyze grammar]

sa syādvai maṇḍanaṃ bhūmedeśasya nagarasya ca |
śrīmān vidvān kulīnaḥ syāt sa tīrthaphalamaśnute || 31 ||
[Analyze grammar]

snānaṃ sandhyā japo homaḥ svādhyāyaḥ pitṛtarpaṇam |
śrāddhaṃ devasya pūjā ca tyaktadoṣasya jāyate || 32 ||
[Analyze grammar]

utthāyotthāya snātavyaṃ pūjyau hariharau tathā |
satyaṃ vācyaṃ hitaṃ kāryaṃ dānaṃ deyaṃ svaśaktitaḥ || 33 ||
[Analyze grammar]

parāpavādabhīrutvaṃ paradāravivarjanam |
tairthikadoṣā'grāhitvaṃ sevanaṃ ca satāṃ mudā || 34 ||
[Analyze grammar]

pitṛmātṛgurūṇāṃ ca nā'priyaṃ manasā vahet |
auṣadhaṃ śākamarthibhyo dātavyaṃ gṛhamedhinā || 3 || || 6 ||
[Analyze grammar]

ekādaśī pañcadaśī caturdaśyaṣṭamīṣu ca |
amāyāṃ ca vyatīpāte saṃkrānto grahaṇeṣu ca || 36 ||
[Analyze grammar]

vaidhṛtau pitṛmātṝṇāṃ kṣayāhe śubhavāsare |
yugamanvādidivase gṛhe kāryo mahotsavaḥ || 37 ||
[Analyze grammar]

tīrthe vā gamanaṃ kāryaṃ puṇyaṃ śataguṇaṃ bhavet |
indriyāṇāṃ jayaḥ kāryo madyadyūtavivarjanam || 38 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ surapūjā dvijārcanam |
sādhusādhvīprapūjā ca kartavyā'kṣayapuṇyadā || 39 ||
[Analyze grammar]

ekā'pi goḥ pradātavyā vastrālaṃkārabhūṣitā |
dogdhrī savastrā taruṇī savatsā sudvijāya ca || 40 ||
[Analyze grammar]

sādhave'nnasubhojyāni sādhvyai vastrādyalaṃkṛtiḥ |
deyānyannāni vastūni yathā syādvai prasannatā || 41 ||
[Analyze grammar]

saptajanmasu pāpiṣṭha iha janmani cā'dhamaḥ |
ekāṃ dadāti yo dhenuṃ mucyate sarvapātakaiḥ || 42 ||
[Analyze grammar]

yadā'sau nīyate baddho yamamārgeṇa kiṃkaraiḥ |
tadā dhenuḥ samāgatya svaṃ putramiva rakṣati || 43 ||
[Analyze grammar]

vijitya huṃkṛtenaiva tān dūtān dūrataḥ kṛtān |
gaurdātāraṃ samādāya yāti vai harimandiram || 44 ||
[Analyze grammar]

vṛṣo dharma iti proktastīrthe dānaṃ vṛṣasya ca |
kartavyaṃ rakṣayed dharmo dātāraṃ nayate divam || 45 ||
[Analyze grammar]

grāsamātrā'pi bhikṣā sattīrthe deyā gṛhasthitaiḥ |
kuṃbhapatrādisiddhānnachatropānatkamaṇḍalum || 46 ||
[Analyze grammar]

aṃgulīyakavāsāṃsi datvā yāti naro divi |
pānaṃ śrāntatṛṣārtāya kṣudhārtāyā'nnameva ca || 47 ||
[Analyze grammar]

nagnāya vastraṃ saṃdeyaṃ devyo nayanti taṃ divam |
bhojanaṃ satataṃ deyaṃ yathāśaktyā ghṛtaplutam || 48 ||
[Analyze grammar]

śutpīḍā mahatī loke tasyānnaṃ bheṣajaṃ matam |
tena sā śāntimāyāti cānnadānaṃ taduttamam || 49 ||
[Analyze grammar]

annaṃ vastraṃ phalaṃ toyaṃ takra śākaṃ ghṛtaṃ madhu |
patraṃ puṣpaṃ tathopānat kanthā yaṣṭiḥ kamaṇḍaluḥ || 50 ||
[Analyze grammar]

chatraṃ pātraṃ tathā vidyā pustakaṃ ca surārcanam |
kanyākuśopanītāni bījauṣadhigṛhāṇi ca || 51 ||
[Analyze grammar]

ratnaṃ kṣetraṃ yajñapātraṃ yogapaṭṭaṃ ca pāduke |
kṛṣṇājinaṃ buddhidānaṃ dharmadeśakathānakam || 52 ||
[Analyze grammar]

tīrthe gatvā bahu deyaṃ tena śreyo mahadbhavet |
sarvapāpakṣayaṃ kṛtvā dātā yāti hareḥ padam || 53 ||
[Analyze grammar]

aśvamedhādibhiryajñairgayāyāṃ piṇḍadānataḥ |
yatphalaṃ syānnṛṇāṃ tatsyād dṛṣṭe dāmodare bhuvi || 54 ||
[Analyze grammar]

ekādaśyāṃ kṛtasnāno devapūjāparo bhavet |
paṃcāmṛtena saṃsnāpya snātvā tīrthodakena ca || 55 ||
[Analyze grammar]

kuṃkumāguruśrīkhaṇḍakarpūrodakamiśritaiḥ |
pūjayitvā tataḥ puṣpaiḥ śatapatraiḥ sugandhibhiḥ || 56 ||
[Analyze grammar]

mālatīkusumaiḥ śubhrairbahubhistulasīdalaiḥ |
vastraṃ yajñopavītaṃ ca dhūpaṃ caiva pradhūpayet || 57 ||
[Analyze grammar]

dīpaṃ dadyād ghṛtenaiva tailenāpi ghṛtaṃ vinā |
naivedyaṃ vividhaṃ dadyāt phalaṃ tāmbūlamityapi || 58 ||
[Analyze grammar]

prāsādapūjāṃ kuryācca dhvajadānādinā tathā |
gāṃ savatsāṃ tato dadyāt saṃsārārṇavatāriṇīm || 59 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā gītavāditraniḥsvanaiḥ |
vedapāṭhapurāṇaiśca vyākhyādivyakathānakaiḥ || 60 ||
[Analyze grammar]

devāgre jāgaraṃ kuryād dīpadyotitabhūmiṣu |
saptadhānyamayān sapta parvatān dīpasaṃyutān || 61 ||
[Analyze grammar]

phalatāmbūlapakvānnapūjitān parikalpayet |
vidvadbhiḥ śrotriyaiḥ śāntairbrāhmaṇaiḥ sādhubhistathā || 62 ||
[Analyze grammar]

sādhvībhiśca gṛhasthaiśca śrotavyā vaiṣṇavī kathā |
evaṃ jāgaraṇaṃ kāryaṃ rāgadveṣādivarjitaiḥ || 63 ||
[Analyze grammar]

kṛtvā jāgaraṇaṃ rātrāvudite sūryamaṇḍale |
pūrvāṃ sandhyāṃ kṛtasnānaḥ kṛtvā madhyāhnamācaret || 64 ||
[Analyze grammar]

devān pitṝn manuṣyāṃśca tarpitvā vidhipūrvakam |
kṛtvā snānaṃ pitṝṇāṃ ca dānaṃ dadyāttu śaktitaḥ || 65 ||
[Analyze grammar]

devaṃ dāmodaraṃ puṣpadhūpādinā prapūjya ca |
raivatīkuṇḍasalile snānaṃ kuryāt tataḥ punaḥ || 66 ||
[Analyze grammar]

rādhāderīdarśanaṃ vai kuryācca svarṇadījale |
tata ārohaṇavāpyāṃ pragacchecca hanūmataḥ || 67 ||
[Analyze grammar]

darśanaṃ ca prakuryādvai jalaṃ pibet tataḥ punaḥ |
parvatārohaṇaṃ kuryād yadvā''gacchet puraṃ prati || 68 ||
[Analyze grammar]

trievikramaraṇacchoḍadarśanaṃ saṃvidhāya ca |
vividhāni ca dānāni bhojanādīni sarvathā || 69 ||
[Analyze grammar]

datvā kṛtvā pragacchecca svālayaṃ tīrthakārakaḥ |
iti te tīrthakaraṇaṃ kathitaṃ mokṣadaṃ param || 70 ||
[Analyze grammar]

śrutvaitad bhojarājo'pi jagāma raivatācalam |
dadarśa mukhyatīrthāni maṃgalāni vidhāya ca || 71 ||
[Analyze grammar]

bhavaṃ dāmodaraṃ svarṇarakṣāṃ mṛgānanāsthalīm |
ambāṃ dattātreyarūpaṃ nārāyaṇahradaṃ tathā || 72 ||
[Analyze grammar]

raivatācalamālokya gaṃgāṃ gomukhikāṃ tathā |
trivikramaraṇacchoḍamandiraṃ vāmanasthalīm || 73 ||
[Analyze grammar]

balermakhasthalīṃ bhadrāṃ tathā kuṃkumavāpikām |
ojasvatīṃ somanāthaṃ suvarṇadvārikāṃ tathā || 74 ||
[Analyze grammar]

tīrthānyevaṃ vividhāni kṛtvā datvā mahīṃ ca gāḥ |
suvarṇarajatādīni ratnābhūṣaṇakāni ca || 75 ||
[Analyze grammar]

vastrāṇyannāni viprebhyaḥ sādhusādhvībhya eva ca |
dīnāndhakṛpaṇādibhyo datvā deyāni bhūriśaḥ || 76 ||
[Analyze grammar]

ājagāma skakaṃ rājyaṃ kānyakubjaṃ narādhipaḥ |
svarājñyā saha yātrāyā mahotsavamakārayat || 77 ||
[Analyze grammar]

tāvad bhojasya dṛṣṭirvai divyā'bhūt puṇyayogataḥ |
vaikuṇṭhaṃ cātha kailāsaṃ hariṃ haraṃ sapārṣadam || 78 ||
[Analyze grammar]

dadarśa suvimānaṃ ca divya mokṣakaraṃ tataḥ |
pārṣadaiḥ sthāpitastatra sastrīko divyavigrahaḥ || 79 ||
[Analyze grammar]

yayau vaikuṇṭhamevā'yaṃ mukto bhūtvā harerbalāt |
ityuktaste camatkāro raivatasya priye rame || 80 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathamaṃ kṛtayugasantāne tīrthavidhidānādipradarśananāmaikapaṃcāśadadhika śatatamo'dhyāyaḥ || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 151

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: