Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 149 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi raivatasthatīrthāni kathayāmyaham |
yātrāphalasuyuktāni bhuktimuktipradāni ca || 1 ||
[Analyze grammar]

vastrāpathasya tīrthāni yāni yena kṛtāni ca |
tānyapi te kathayiṣye svargamokṣapradāni ca || 2 ||
[Analyze grammar]

pūrve kṛtayuge kānyakubje bhojanṛpo'bhavat |
tasmai vanāt samabhyetya vanapālabravīdidam || 3 ||
[Analyze grammar]

āścaryaṃ bhramatā rājan mayā dṛṣṭaṃ vanedhunā |
mṛgayūthagatā nārī mayā dṛṣṭā mṛgānanā || 4 ||
[Analyze grammar]

tatastu bhojarājaḥ saḥ senādhyakṣamuvāca ha |
idānīmeva gantavyaṃ yatra sā yuvatī sthitā || 5 ||
[Analyze grammar]

sā'śvāśca pattayo yāntu veṣṭayantu vanaṃ girim |
strīveṣadhāriṇī nārī vaśaṃ neyā mṛgī hi sā || 6 ||
[Analyze grammar]

giriṃ saṃveṣṭayāmāsa bhojaḥ sainyapadātibhiḥ |
plavamānā tu sainyena vidhṛtā hariṇānanā || 7 ||
[Analyze grammar]

nārīdehāṃ samāninye kānyakubje mṛgīṃ nṛpaḥ |
dṛṣṭvā''ścaryaṃ tu sarveṣāṃ jāyate nṛpamandire || 8 ||
[Analyze grammar]

rājā tāṃ snāpayāmāsa divyagandhānulepanaiḥ |
ekānte nirjane rājā babhāṣe samalaṃkṛtām || 9 ||
[Analyze grammar]

kā tvaṃ kasya sutā kena hetunā ca mṛgānanā |
iti pṛṣṭhāpi novāca na bhuṃkte na papau tathā || 10 ||
[Analyze grammar]

tadā bhojastu daivajñān mantrajñān bhiṣajastathā |
tāntrikān sunamaskṛtya babhāṣe paśyata dvijāḥ || 11 ||
[Analyze grammar]

nārīdehā kathaṃ nveṣā kathaṃ ca hariṇā''nanā |
manuṣyavāṇīvadanā kathameṣā bhaviṣyati || 12 ||
[Analyze grammar]

viprāḥ prāhuḥ kurukṣetre sārasvatākhyabhūsuraḥ |
jānāti sa ca vṛttāntaṃ yathātathaṃ sa vakṣyati || 13 ||
[Analyze grammar]

bhojo jagāma taṃ vipraṃ tapantaṃ tapa ityamum |
namaskṛtyopaviṣṭaṃ taṃ bhojaṃ prāha sa bhūsuraḥ || 14 ||
[Analyze grammar]

gacchāmo yatra sā nārī vakṣyati svayameva tat |
ityāgatā yatra nārī tataḥ sārasvato dvijaḥ || 19 ||
[Analyze grammar]

upalipya ca bhūbhāgaṃ svastikaṃ sanniveśya ca |
sajalaṃ kalaśaṃ nyasya cāgnikāryaṃ nidhāya ca || 16 ||
[Analyze grammar]

indraṃ devāṃśca dikpālān kalaśe sanniveśya ca |
hutvā'gniṃ ca caruṃ kṛtvā grahapūjāmakārayat || 17 ||
[Analyze grammar]

abhiṣekaṃ svayaṃ cakre tāṃ nārīṃ cābhiṣecayat |
tāvatā divyadṛṣṭyā sā babhāṣe prāgbhavān bahūn || 18 ||
[Analyze grammar]

bhoja tvaṃ saptame pūrve janmani bhvāṃ mayā saha |
kaliṃgadeśanṛpatirahaṃ patnī ca baṅgajā || 19 ||
[Analyze grammar]

duṣṭātmā tvamanācāro dayādharmavivarjitaḥ |
gobhūvipraguruvedadevaśāstravināśakṛt || 20 ||
[Analyze grammar]

militvā ca prajābhistvaṃ hato lokavirodhakaḥ |
mṛtaṃ kānta gṛhītvā'gnau praviṣṭā'haṃ mṛtā saha || 21 ||
[Analyze grammar]

mṛtaṃ kāntaṃ samādāya bhāryā'gnau praviśed yadi |
mahīyete hyubhau svarge yāvadābhūtasamplavam || 22 ||
[Analyze grammar]

tatastu mālave deśe viprastvaṃ nāstiko'bhavaḥ |
ahaṃ tu brāhmaṇī bhaktimatī bhāryā'bhavaṃ tava || 23 ||
[Analyze grammar]

tvayā'rjitaṃ dhanaṃ svarṇaṃ tyaktvā''ptaṃ maraṇaṃ yadā |
sahā'haṃ na mṛtā lobhāt kintu kālāntare mṛtā || 24 ||
[Analyze grammar]

śvetasarpo'bhavastvaṃ vai viprakanyā'bhavaṃ tvaham |
pariṇītā'nyavipreṇa vipraṃ tvamadaśaśca tam || 25 ||
[Analyze grammar]

ahantu vidhavā jātā sarpastvaṃ mārito janaiḥ |
vaidhavyaṃ mama datvā tu dvijasarpāvubhau mṛtau || 26 ||
[Analyze grammar]

tvaṃ mṛtvā makaro jāto godāvaryāṃ tadā'pyaham |
tīrthaṃ bhīmeśvaraṃ draṣṭuṃ samāyātā janaiḥ saha || 27 ||
[Analyze grammar]

yāvat snātuṃ praviṣṭā'hamākṛṣṭā makareṇa vai |
lokaiḥ kuntādighātena makaro vinipātitaḥ || 28 ||
[Analyze grammar]

ahaṃ makaradaṃṣṭrābhistadānīṃ ca mṛtiṃ gatā |
tvaṃ tato lubdhako jāto'haṃ śabaryabhabadvane || 29 ||
[Analyze grammar]

agnerjalācca sarpācca gajāt siṃhāddhayādapi |
roṣādvisphoṭakānmṛtyuryeṣāṃ te narakaṃgamāḥ || 30 ||
[Analyze grammar]

ātmahā bhrūṇahā strīghno brahmaghnaḥ kūṭasākṣiṇaḥ |
kanyāvikrayakartā ca mithyāpavādadāyakaḥ || 31 ||
[Analyze grammar]

vikrīṇāti kratuṃ yastu madyaṃ pāti dvijastu yaḥ |
rājadrohī svarṇacauro brahmavṛttivilopakaḥ || 32 ||
[Analyze grammar]

goghnaśca nikṣepaharo grāmasīmaharastu yaḥ |
sarve te narakaṃ yānti yā ca strī pativañcakī || 33 ||
[Analyze grammar]

śabaryahaṃ mṛtā rogāt krauṃcī jātā vane tadā |
kvacit krauṃcena kāmena krīḍitumudyatā'bhavam || 34 ||
[Analyze grammar]

tāvadvyādhena sa krauṃco bāṇena vinipātitaḥ |
krauṃcena ca tadā śaptaḥ krūro bhava mahāvane || 35 ||
[Analyze grammar]

strīhīnaḥ śārdūlarūpo duḥkhī bhava punaḥ punaḥ |
tatastvaṃ śārdūlarūpo raivate ca girābabhūḥ || 36 ||
[Analyze grammar]

mṛtā daivavaśāt krauṃcī mṛgyabhūd raivate girau |
bhaveśvarātpaścime tu svarṇarakṣānadījalam || 37 ||
[Analyze grammar]

pātuṃ cāhaṃ samāyātā dṛṣṭā kesariṇā tadā |
utplutā tadbhayāccāhaṃ patitā cā'paraṃ taṭam || 38 ||
[Analyze grammar]

tāvat siṃhaḥ samutplutya madagre patito balāt |
ahaṃ yāvatparāvṛtyotplavitumupacakrame || 39 ||
[Analyze grammar]

pārśvasthakīcakastambe jalasthe mama mastakam |
dvayoḥ kīcakayormadhye plavane pāśavat hyabhūt || 40 ||
[Analyze grammar]

śarīraṃ jalamadhye me mastakaṃ vaṃśamadhyagam |
siṃhena saṃdhṛtaṃ kaṇṭhāddaṃṣṭrābhiśca viyojitam || 41 ||
[Analyze grammar]

yāvat siṃho'pi me varṣma jalamadhyād vikarṣati |
tāvat saibalayogena padbhyāṃ sṛptvā jale'patat || 42 ||
[Analyze grammar]

agādhācca jalāt śaivālabāhulyātsamantataḥ |
na nirgantuṃ śaśākā'sau mṛtimāpat sa kesarī || 43 ||
[Analyze grammar]

svarṇarakṣājale siṃho mṛto bhojo'bhavannṛpaḥ |
tasya tīrthaprabhāveṇa nṛpatvaṃ samajāyata || 44 ||
[Analyze grammar]

idaṃ hi saptamaṃ janma rājābhojeti viśrutam |
lambate me śiro vaṃśe śarīraṃ jalamadhyagam || 45 ||
[Analyze grammar]

svarṇarekhājale tatra viśīrṇaṃ mama tadvapuḥ |
na tu vaktraṃ nipatitaṃ tvaṅmāṃsaṃ śirasi sthitam || 46 ||
[Analyze grammar]

tato'haṃ hariṇīgarbhe jātā mānuṣarūpiṇī |
jātaṃ vaktraṃ mṛgīṇāṃ me yasmānna patitaṃ jale || 47 ||
[Analyze grammar]

nā'haṃ hariṇakanyā'sti kintūddālakasanmuneḥ |
kanyā'smi caikadā svarṇarakṣāyāṃ snātumāgataḥ || 48 ||
[Analyze grammar]

sa tadānīṃ ca tatraiva yoginyaḥ snātumāgatāḥ |
yoginībhistadā tatra muniḥ parīkṣito muhuḥ || 49 ||
[Analyze grammar]

kīdṛśo'yaṃ brahmacārī dṛḍho vā'dṛḍha ityamum |
gṛhītvā kaṇṭhapāśaiśca samāśliṣya muhurmuhuḥ || 50 ||
[Analyze grammar]

krīḍayanti bahurītyā ṛṣirna vikṛtiṃ gataḥ |
athaikā yoginī nāmnā kāmadāhā'bhidhā tadā || 51 ||
[Analyze grammar]

uddālakasya dehe'ntaḥpraviṣṭā yogasadbalāt |
tāvatkāmo'bhavadbhīto vidudrāva ṛṣestanoḥ || 52 ||
[Analyze grammar]

anyathā dagdhatāṃ kuryād yoginī sā''ntarasthitā |
kāmadevasya vidrāvād yoginyā uṣṇatāvaśāt || 53 ||
[Analyze grammar]

yauvanodbhedavegācca sahakrīḍanakādikāt |
stambhito'pi tadā dhāturvegācca patito jale || 54 ||
[Analyze grammar]

pravāheṇa saha dhāturnārāyaṇahrade gataḥ |
tatraikā hariṇī vāri papau taddhātumiśritam || 55 ||
[Analyze grammar]

tadgarbhe mama vāso'bhūt pūrvakarmānusārataḥ |
ahamuddālakaṛṣeḥ putrī jātā mṛgānanā || 56 ||
[Analyze grammar]

yoginībhirvardhitā'smi yoginīnāṃ sutā yataḥ |
yoginyasmi mṛgīmukhā divyā'pi mānuṣī tathā || 57 ||
[Analyze grammar]

rājaṃstava tathā me'pi saptamaṃ janma vidyate |
jānātyayamṛṣiḥ sārasvato yogabalāddhi tat || 58 ||
[Analyze grammar]

praviśyā'gnau mṛtā pūrve tvayā sārdhaṃ tu saptame |
tvāṃ vinā me patirmā bhūnmaraṇe yācitaṃ mayā || 59 ||
[Analyze grammar]

tadā'ntarīkṣe rājendra vāguvācā'śarīriṇī |
rājā'sau duṣṭakarmā'sti hiṃsraḥ krūro'tilubdhakaḥ || 60 ||
[Analyze grammar]

na vedaśāstrakuśalo dayādharmavivarjitaḥ |
kāmī mānī mahākrodhī satyācāravivarjitaḥ || 61 ||
[Analyze grammar]

na devaṃ na guruṃ viprānna jānāti durāśayaḥ |
na sādhūnna ca sādhvīṃśca pūjayatyatimānavān || 62 ||
[Analyze grammar]

asatyavādī duṣṭātmā yajñadharmavināśakaḥ |
palalāśī ca vai viṣṇornindako vṛttihārakaḥ || 63 ||
[Analyze grammar]

veśyāgāmī snānadānadharmakarmavivarjitaḥ |
caṇḍālatāmayaṃ prāptastasya pāpaṃ kiyadguṇam || 64 ||
[Analyze grammar]

gaṇayituṃ na śakyeta tādṛśaḥ pāpavānayam |
yadyapi tvaṃ satī nārī dagdhā bhavasi tena vai || 65 ||
[Analyze grammar]

tatastvaṃ saptajanmāni sahayuktā bhaviṣyasi |
kintu cā'sya mahāpāpaiḥ svargaṃ nā'sya bhaviṣyati || 66 ||
[Analyze grammar]

ādau pāpaphalaṃ bhuktvā paścād rājyaṃ bhaviṣyati |
aṣṭamaṃ cāsya sajjanma devajanma bhaviṣyati || 67 ||
[Analyze grammar]

tadā tvaṃ mānuṣī bhūtvā paścātsvargaṃ gamiṣyasi |
ityuktvā sā virarāma sarvaṃ smarāmi yogataḥ || 68 ||
[Analyze grammar]

api me mastakasyāsti kharparaṃ vaṃśasaṃsthitam |
yadi vastrāpathe gatvā śiraḥ kaścid vimuñcati || 69 ||
[Analyze grammar]

svarṇarakṣājale rājan mānuṣaṃ syānmukhaṃ mama |
asmyahaṃ mānuṣavaktrā dṛśyate'nyairmṛgānanā || 70 ||
[Analyze grammar]

pāpacchāyāvṛtaṃ caitanmṛgākṛtimukhaṃ mama |
śrutvaitadbhojarājena pratīhārastu tatsthalam || 71 ||
[Analyze grammar]

preṣitastena dṛṣṭaṃ tat svarṇarekhājalopari |
vartate tanmṛgaśiro vaṃśaprotaṃ mahāvane || 72 ||
[Analyze grammar]

gṛhītvā pātitaṃ yāvat svarṇarekhājale tadā |
bhojarājagṛhe tasyā mukhaṃ candrasamaṃ śubham || 73 ||
[Analyze grammar]

mānuṣa cā'bhavad divyaṃ padmapatrasulocanam |
suśobhanaṃ dīrghakeśaṃ dīrghakarṇaṃ śubhadvijam || 74 ||
[Analyze grammar]

kambugrīvaṃ padmagandhaṃ sarvalakṣaṇasaṃyutam |
na devī na ca gāndharvī nā''surī na ca kinnarī || 75 ||
[Analyze grammar]

yādṛśī sā tadā jātā tīrthabhāvena sundarī |
pariṇītā tu sā tena bhojarājena sundarī || 76 ||
[Analyze grammar]

mṛgānaneti vikhyātā devī sā bhojasundarī |
kutā'sau paṭṭamahiṣī bhojarājena dhīmatā || 77 ||
[Analyze grammar]

deśānāṃ pravaro deśo girīṇāṃ pravaro giriḥ |
kṣetrāṇāmuttamaṃ kṣetraṃ vanānāmuttamaṃ vanam || 78 ||
[Analyze grammar]

gaṃgāsarasvatīrevāḥ svarṇarekhājale sthitāḥ |
brahmā viṣṇuśca sūryaśca sarve rudrādayaḥ surāḥ || 79 ||
[Analyze grammar]

nāgā yakṣāśca gandharvā asmin kṣetre vyavasthitāḥ |
svarṇarakṣānadīvārṣu snātvā nārāyaṇe hrade || 80 ||
[Analyze grammar]

mṛgītīrthe tathā snātvā kuṇḍe dāmodarābhidhe |
tathā ca revatīkuṇḍe snātvā svarmokṣamāpnuyāt || 81 ||
[Analyze grammar]

gaṃgā sarasvatī puṇyā yamunā svarṇarūpiṇī |
nadyāmāgatya tiṣṭhanti dṛśyante svarṇapatrikāḥ || 82 ||
[Analyze grammar]

sarasvatī svarṇarūpā gaṃgā rajatapatrikāḥ |
yamunā tāmrapatrāṇi nadyapsu pracakāsati || 83 ||
[Analyze grammar]

evaṃ suvarṇarakṣākhyā svarṇarekhābhiranvitā |
sarit sā raivate bhūdhre vartate mokṣadāyinī || 84 ||
[Analyze grammar]

brahmaghnaśca surāpaśca bhrūṇahā gurutalpagaḥ |
svarṇarekhājale snātvā mucyate sarvapātakaiḥ || 85 ||
[Analyze grammar]

ye ca kīṭapataṃgādyāḥ svarṇarekhājale mṛtāḥ |
vṛkṣavallītarugulmāste'pi yānti parāṃ gatim || 86 ||
[Analyze grammar]

bhojaḥ sārasvataṃ vipraṃ stutvā vacanamabravīt |
brahmā viṣṇurharaḥ sūryaṃ indro'gnirmarutāṃ gaṇāḥ || 87 ||
[Analyze grammar]

brahmacaryeṇa tapasā tvayā santoṣitāḥ prabho |
tvayā saha mayā cāpi yātrārthaṃ raivate girau || 88 ||
[Analyze grammar]

kṛpā cet tarhi gantavyaṃ kṛtārthaśca bhavāmyaham |
kiṃ grāhyaṃ kiṃ ca bhoktavyaṃ kiṃ deyaṃ kiṃ na dīyate || 89 ||
[Analyze grammar]

tīrthopavāsaḥ snānaṃ ca sandhyāsnānavidhikramaḥ |
pūjā nidrā japo rātrau sarvaṃ saṃkṣepato vada || 90 ||
[Analyze grammar]

iti sārasvataḥ pṛṣṭho bhūbhṛtā prāha tadvidhim |
dānādikaṃ phalaṃ sarvaṃ prāha vipro yathātatham || 91 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pūrvakṛtayuge bhojākhyarājñastatpatnyāśca mṛgānanāyāḥ saptajanmavṛttāntamukhena svarṇarakṣānadyā māhātmyavarṇananāmonapaṃcāśadadhikaśatatamo'dhyāyaḥ || 149 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 149

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: