Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 150 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato vipraḥ sārasvato mahāmuniḥ |
saurāṣṭre raivatagireryātrābalaṃ jagād tam || 1 ||
[Analyze grammar]

saurāṣṭradeśe gantavyaṃ girau raivatake yadā |
tadā gurubalaṃ vīkṣya kṛtvā sūryasya tarpaṇam || 2 ||
[Analyze grammar]

vāme pṛṣṭe ca kṛtvā'nyad dinaśuddhiṃ vilokya ca |
candralagnagrahān dṛṣṭvā baliṣṭhān janmarāśitaḥ || 3 ||
[Analyze grammar]

śakunaṃ ca śubhaṃ buddhvā prasthātavyaṃ janaiḥ khalu |
aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau || 4 ||
[Analyze grammar]

mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā |
kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu || 5 ||
[Analyze grammar]

śukracandrau tu janmasthau śubhadau ca dvitīyake |
śaśijñaśukrajīvāśca rāśau cātha tṛtīyake || 6 ||
[Analyze grammar]

bhaumamandaśaśāṃkārkā budhaḥ śreṣṭhaścaturthake |
śukrajīvau pañcamau ca candraketusamāhitau || 7 ||
[Analyze grammar]

mandārkau ca kujaḥ ṣaṣṭhe gurucandrau ca saptame |
jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ || 8 ||
[Analyze grammar]

arkā'rkicandrā daśame ekādaśe'khilā grahāḥ |
budho'tha dvādaśe caiva bhārgavaḥ sukhado bhavet || 9 ||
[Analyze grammar]

siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ |
tulayā saha mīnastu kuṃbhena saha karkaṭaḥ || 10 ||
[Analyze grammar]

dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ |
etat ṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ || 11 ||
[Analyze grammar]

caraḥ saumyau guruḥ kṣipro mṛduḥ śukro ravirdhruvaḥ |
śaniśca dāruṇo jñeyo bhauma ugraḥ śaśī samaḥ || 12 ||
[Analyze grammar]

carakṣipraiḥ prayātavyaṃ praveṣṭavyaṃ mṛdudhruvaiḥ |
dāruṇograiśca yoddhavyaṃ kṣatriyairjayakāṃkṣibhiḥ || 13 ||
[Analyze grammar]

nṛpābhiṣeko'gnikāryaṃ somavāre praśasyate |
some tule pramāṇe ca kuryāccaiva gṛhādikam || 14 ||
[Analyze grammar]

saināpatyaṃ śauryayuddhaṃ śastrābhyāsaḥ kuje smṛtaḥ |
siddhikāryaṃ ca mantraśca yātrā caiva budhe smṛtā || 15 ||
[Analyze grammar]

paṭhanaṃ devapūjā ca vastrādyābharaṇaṃ gurau |
kanyādānaṃ gajārohaḥ śukre syāt samayaḥ striyāḥ || 16 ||
[Analyze grammar]

sthāpyaṃ gṛhapraveśaśca gajabandhaḥ śanau śubhaḥ |
saptamopacayādyasthaścandraḥ sarvatra śobhanaḥ || 17 ||
[Analyze grammar]

śuklapakṣe dvitīyastu pañcamo navamastathā |
sampūjyamāno lokaistu guruvad dṛśyate śaśī || 18 ||
[Analyze grammar]

janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ |
tṛtīye rājasanmānaṃ caturthe kalahāgamaḥ || 19 ||
[Analyze grammar]

pañcamena mṛgāṃkena strīlābho vai tathā bhavet |
dhanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame || 20 ||
[Analyze grammar]

aṣṭame prāṇasandeho navame koṣasañcayaḥ |
daśame kāryaniṣpattirdhruvamekādaśe jayaḥ || 21 ||
[Analyze grammar]

dvādaśena śaśāṃkena mṛtyureva na saṃśayaḥ |
aśuklā pratipat śreṣṭhā dvitīyā candrasūnunā || 22 ||
[Analyze grammar]

tṛtīyā bhūmiputreṇa caturthī ca śanaiścare |
gurau śubhā pañcamī syāt ṣaṣṭhī maṃgalaśukrayoḥ || 23 ||
[Analyze grammar]

saptamī somaputreṇa aṣṭamī kujabhāskarau |
navamī candravāreṇa daśamī tu gurau śubhā || 24 ||
[Analyze grammar]

ekādaśyāṃ guruḥ śuddho dvādaśyāṃ ca punarbudhaḥ |
trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī || 25 ||
[Analyze grammar]

paurṇamāsyapyamāvāsyā śreṣṭhā syācca bṛhaspatau |
mūle'rkaḥ śravaṇe candraḥ proṣṭhapadyu'ttare kujaḥ || 26 ||
[Analyze grammar]

kṛttikāsu budhaścaiva gurau cātha punarvasuḥ |
pūrvaphalgunī śukre ca svātiścaiva śanaiścare || 27 ||
[Analyze grammar]

ete cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ |
haste'rkaśca guruḥ puṣye anurādhā budhe śubhā || 28 ||
[Analyze grammar]

rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham |
śukre ca revatī śreṣṭhā aśvinī maṃgale śubhā || 29 ||
[Analyze grammar]

eteṣu siddhiyogā vai sarvadoṣavināśakāḥ |
kāryasiddhipradāścaiva tatra kāryaṃ samārabhet || 30 ||
[Analyze grammar]

aśvinīmatrarevatyo mṛgamūlā punarvasuḥ |
puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhamucyate || 31 ||
[Analyze grammar]

yoginyo'pi praboddhavyāḥ sanmukhe'tīva duḥkhadāḥ |
brahmāṇī saṃsthitā pūrvaṃ pratipannavamītithau || 32 ||
[Analyze grammar]

māheśvarī cottare ca dvitīyādaśamītithau |
pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā || 33 ||
[Analyze grammar]

ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā |
saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare || 34 ||
[Analyze grammar]

aṣṭamyamāvāsyayoge mahālakṣmīśagocare |
ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī || 35 ||
[Analyze grammar]

dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā |
yoginīsammukhe naiva gamanādi prakārayet || 36 ||
[Analyze grammar]

caturthī cā'śubhā ṣaṣṭhī aṣṭamī navamī tathā |
amāvāsyā pūrṇimā ca dvādaśī ca caturdaśī || 37 ||
[Analyze grammar]

dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet |
kujo dahecca daśamīṃ navamīṃ ca budho dahet || 38 ||
[Analyze grammar]

aṣṭamīṃ dahati jīvaḥ saptamīṃ bhārgavo dahet |
sūryaputro dahet ṣaṣṭhīṃ gamanādyāsu nāsti vai || 39 ||
[Analyze grammar]

pratipannavamīṣveva caturdaśyaṣṭamīṣu ca |
budhavāre ca prasthānaṃ dūrataḥ parivarjayet || 40 ||
[Analyze grammar]

meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune'ṣṭamī |
vṛṣe kuṃbhe caturthī ca dvādaśī makare tule || 41 ||
[Analyze grammar]

daśamī vṛścike siṃhe dhanurmīne caturdaśī |
etā dagdhā na gantavyaṃ kila jīvādimānavaiḥ || 42 ||
[Analyze grammar]

viśākhātrayamāditye pūrvāṣāḍhātraye śaśī |
dhaniṣṭhātṛtīyaṃ bhaume budhe vai revatītrayam || 43 ||
[Analyze grammar]

rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ tathā |
śanivāre varjayecca uttarāphalgunītrayam || 44 ||
[Analyze grammar]

eṣa autpātiko yogo mṛtyurogādikaṃ bhavet |
viṣkaṃbhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ || 45 ||
[Analyze grammar]

ṣaṭ gaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ |
vyatīpāte parīghe ca vaidhṛte ca dine dine || 46 ||
[Analyze grammar]

ete mṛtyuyutā hyeṣu sarvakarmāṇi varjayet |
viśākhā cottarā trīṇi maghārdrā bharaṇī tathā || 47 ||
[Analyze grammar]

āśleṣā kṛttikāḥ caitāḥ prasthāne maraṇapradāḥ |
tadetadvai vicāryaiva prasthānaṃ sukhadaṃ bhavet || 48 ||
[Analyze grammar]

pūrṇakuṃbhaṃ dvijaṃ veśyāṃ śukladhānyāni darpaṇam |
dadhyājyaṃ madhulājāṃśca puṣpaṃ dūrvā'kṣatān sitān || 49 ||
[Analyze grammar]

vṛṣaṃ gajendraṃ turagaṃ jvaladagniṃ suvarṇakam |
ūrṇa ca paripakvāni phalāni vividhāni ca || 50 ||
[Analyze grammar]

patiputravatīṃ nārīṃ pradīpaṃ maṇimuttamam |
muktāṃ prasūnamālāṃ ca sadyomāṃsaṃ ca candanam || 51 ||
[Analyze grammar]

puro dṛśyanta etāni vastūni maṃgalāni vai |
vipraḥ kanyā śavaṃ gauśca śaṃkho bherī vasundharā || 52 ||
[Analyze grammar]

veṇuḥ strīḥ pūrṇakuṃbhaśca yātrāyāṃ darśane śubhāḥ |
savye śivoṣṭrakharanakulakuṃbhaśavāḥ śubhāḥ || 23 ||
[Analyze grammar]

rājahaṃso mayūraśca khañjanaśca śukaḥ pikaḥ |
pārāvataḥ śaṃkhacillaścakravākaśca māṃgalā || 54 ||
[Analyze grammar]

kṛṣṇasāraśca surabhiḥ camarīḥ śvetacāmaram |
dhenurvatsaprayuktā ca patākā dakṣiṇe śubhāḥ || 55 ||
[Analyze grammar]

kārpāsauṣadhitailāni pakvā'ṅgārabhujaṅgamāḥ |
muktakeśī raktamālyaṃ nagnādyaśubhamīkṣitam || 56 ||
[Analyze grammar]

hikkā''gneye śokakarī dakṣiṇe hānidā matā |
nairṛtye codvegakarī paścime miṣṭabhuktidā || 57 ||
[Analyze grammar]

vāyavye'rthapradā proktā uttare kalahaṃkarī |
īśāne mṛtyudā ceti jñeyaṃ śubhāśubhaṃ phalam || 58 ||
[Analyze grammar]

tīrthe sadaiva gantavyaṃ sarve māsāśca śobhanāḥ |
tithayaścottamāḥ sarvāḥ snānadānārcanādiṣu || 59 ||
[Analyze grammar]

vasante tīrthayātrāyāḥ prayāṇaṃ śreṣṭhamucyate |
nigṛhya niyamān bhūtvā śuciḥ snāto jitendriyaḥ || 60 ||
[Analyze grammar]

gajavājirathān tyaktvā pādābhyāṃ yānti ye janāḥ |
haṃsayuktavimānena yānti te kṛṣṇamandiram || 61 ||
[Analyze grammar]

ekabhaktena naktena tathaivā'yācitena ca |
bhikṣāhāreṇa toyena phalāhāreṇa vā yadi || 62 ||
[Analyze grammar]

upavāsena kṛcchreṇa śākāhāreṇa vā janāḥ |
tīrthayātrāṃ prakurvanti teṣāṃ lokāstu śāśvatāḥ || 63 ||
[Analyze grammar]

yadvā yāti divaṃ devīgaṇaiḥ saṃvījito'rcitaḥ |
anupānatpado yātrākartā yātyarkamaṇḍalam || 64 ||
[Analyze grammar]

mātaraṃ pitaraṃ deśaṃ bhrātṛsvajanabāndhavān |
grāmaṃ bhūmiṃ gṛhaṃ tyaktvā kṛtvā cendriyasaṃyamam || 65 ||
[Analyze grammar]

gṛhītvā vaiṣṇavīṃ dīkṣāṃ raivataṃ yāti yo janaḥ |
bhuktirmuktirbhavettasya dāmodaraprabhāvataḥ || 66 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne prasthānayātrādau śubhā'śubhagrahanakṣatravārayoginīśakunādipradarśananāmā pañcāśadadhikaśatatamo'dhyāyaḥ || 150 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 150

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: