Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 148 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
payovratamavaidhavyavrataṃ ca kīdṛśaṃ katham |
kartavyaṃ yena putrā''ptiḥ patyuryogaḥ sadā bhavet || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
brahmaṇā prathamaṃ proktaṃ kaśyapāya mahātmane |
tena patnyai tato'dityabhidhāyai kathitaṃ tataḥ || 2 ||
[Analyze grammar]

hiraṇyākṣādiputravatyaditiḥ sambabhūva ha |
tadvrataṃ dvādaśāhaṃ tu kāryaṃ keśavatoṣakṛt || 3 ||
[Analyze grammar]

phālgunasya site pakṣe vratametatprakīrtitam |
pratipaddinamāramya yāvacchuklatrayodaśī || 4 ||
[Analyze grammar]

brahmacaryamadhaḥsvāpaḥ snānaṃ triṣavaṇaṃ caret |
satyaṃ vadet tyajedbhogānuccāvacāṃstu rājasān || 5 ||
[Analyze grammar]

drohaṃ hiṃsāṃ tyajennityaṃ kārayetpūjanaṃ hareḥ |
nṛtyavāditragītaiśca stutibhiḥ svastivācanaiḥ || 6 ||
[Analyze grammar]

ṣoḍaśopacārakaiśca kathābhirbhajanaistathā |
śaktito brāhmaṇān pañca nityaṃ vai bhojayet tathā || 7 ||
[Analyze grammar]

ārambhe tu hyamāvāsyādine madhyāhnato gṛham |
saṃlipya goṣakṛtā ca mṛdā ca śuddhatāṃ nayet || 8 ||
[Analyze grammar]

svayaṃ prakṣālya vastrādi nārī śuddhiṃ samācaret |
sāyaṃkāle śuddhamṛdā''lipya snāyād vrataṃkarī || 9 ||
[Analyze grammar]

mṛttikāmānayet kṣetrājjalasrotasa eva vā |
udāharenmṛdādāne mantraṃ svabhāṣayā vadhūḥ || 10 ||
[Analyze grammar]

tvaṃ devi śrīvarāheṇa pṛthvīrūpā samuddhṛtā |
uddharāmi namastubhyaṃ pāpmānaṃ me vināśaya || 11 ||
[Analyze grammar]

ityuccārya samunneyā mṛttikā'tha tato gṛhe |
snātvā saṃpūjayed viṣṇuṃ nārāyaṇaṃ niśādime || 12 ||
[Analyze grammar]

niśāraṃbhe ṣoḍaśopacāraiḥ saṃpūjayeddharim |
saṃkalpayecca śvodināt kariṣyehaṃ payovratam || 13 ||
[Analyze grammar]

putrasya prāptaye tanme pūrṇaṃ te kṛpayā bhavet |
dvādaśāhe vrate tatra brahmacaryādikān yamān || 14 ||
[Analyze grammar]

pālayiṣye bhojayiṣye dvyavarān brāhmaṇān sadā |
dvādaśāhaṃ tava pūjāṃ kariṣye ṣoḍaśarddhibhiḥ || 16 ||
[Analyze grammar]

arcāyāṃ sthaṇḍile sūrye jale vahnau gurāvapi |
patyau vā śrīhariṃ nityaṃ pūjayed bhaktibhāvataḥ || 16 ||
[Analyze grammar]

bhāṣayā ca stutiṃ kuryādarthasandarbhitāṃ śubhām |
namo bhagavate tubhyaṃ parapuṃse namonamaḥ || 17 ||
[Analyze grammar]

sarvāntaḥkṛtavāsāya vāsudevāya sākṣiṇe |
namo'vyaktāya sūkṣmāya vyaktapuṃse namonamaḥ || 18 ||
[Analyze grammar]

caturviśatitattvāya vikṛtihetave namaḥ |
namo dvimūrdhne tripade catuḥśṛṃgāya sūtriṇe || 19 ||
[Analyze grammar]

saptahastāya kratave veṭatrayātmane namaḥ |
mahādevāya rudrāya vṛṣabhāya namo namaḥ || 20 ||
[Analyze grammar]

yāvadvidyā'dhiṣṭhitāya prāṇināṃ pataye namaḥ |
namo hiraṇyakośāya jagatprāṇātmane namaḥ || 21 ||
[Analyze grammar]

yogasiddhyaiśvaryavate yogakartre ca te namaḥ |
namaḥ sarvādidevāya namaste cātmavartine || 22 ||
[Analyze grammar]

namaste harikṛṣṇāya naranārāyaṇarṣaye |
namaḥ indīvaraśyāmavapuṣe śrīmate namaḥ || 23 ||
[Analyze grammar]

namaste keśavā'nanta pītavastravate namaḥ |
varadātā vareṇyaśca tvaṃ janābhīṣṭadaḥ prabhuḥ || 24 ||
[Analyze grammar]

upāsitā mokṣadā vai tava pādādireṇavaḥ |
devāstvāmanuvartante sthitā śrīstava pādayoḥ || 25 ||
[Analyze grammar]

spṛhayāmi kṛpā''modaṃ bhagavanme prasīdatām |
iti saṃstūya taṃ kṛṣṇamāvāhayejjagadgurum || 26 ||
[Analyze grammar]

pādyamarghyamācamanamāsanaṃ dāpayeddharim |
sutailārkādi saṃmṛdyaṃ tataḥ pañcāmṛtaṃ diśet || 27 ||
[Analyze grammar]

payodadhighṛtamadhuśarkarāsnānamarpayet |
śuddhodakajalasnānamabhiṣekaṃ ca kārayet || 28 ||
[Analyze grammar]

vastreṇa mārjanaṃ kṛtvā śubhavastrāṇi cārpayet |
yajñasūtraṃ kaustubhaṃ ca tailasārārkamarcayet || 29 ||
[Analyze grammar]

kuṃkumābīragulālākṣatairdevaṃ samarcayet |
candanakusumadhūpadīpanaivedyamarpayet || 30 ||
[Analyze grammar]

bhūṣāhetimukuṭādi tilakādi ca dhārayet |
jalamārārtrikaṃ dadyānmukhe tāmbūlakaṃ tathā || 31 ||
[Analyze grammar]

phalaṃ dadyājjalaṃ dadyāt kuryānnamaḥ sadaṇḍavat |
pradakṣiṇaṃ dakṣiṇāṃ ca dadyādarthyaṃ nivedayet || 32 ||
[Analyze grammar]

dvādaśāhaṃ tava pūjāṃ kariṣye dehi putrakam |
ūṃ namo bhagavate vāsudevāyeti saṃjapet || 33 ||
[Analyze grammar]

aṣṭottaraśataṃ japtvā dugdhapāko'nyadeva vā |
ghṛtaśarkarasampūrṇaṃ juhuyājjapavidyayā || 34 ||
[Analyze grammar]

niveditaṃ dugdhapākaṃ miṣṭānnamanyadeva vā |
svalpaṃ svalpaṃ tu bhaktebhyo dadyātprasādabhāvataḥ || 346 ||
[Analyze grammar]

svayaṃ bhuñjīta putrārthaṃ stuvīta stutibhiḥ prabhum |
tajjalaṃ śirasi dhṛtvā tato devaṃ visarjayet || 36 ||
[Analyze grammar]

dvayavarān brāhmaṇāṃstatra bhojayetpāyasena ca |
bhuñjīta tairanujñāto vratī vratakarī ca vai || 37 ||
[Analyze grammar]

niśāraṃbhe prasaṃsādhya svapyādatha bhuvi vratī |
svapyād rātrau brahmacārī śvobhūte prathame dine || 28 ||
[Analyze grammar]

brāhme muhūrte vidhivat snātvā coktavidhānataḥ |
snapayitvā ca vidhivannityaṃ prātaḥ prapūjayet || 29 ||
[Analyze grammar]

devaṃ nārāyaṇaṃ kṛṣṇaṃ yāvadvratasamāpanam |
ekabhaktaṃ prabhuñjīta dugdhapākaṃ na cetarat || 40 ||
[Analyze grammar]

divasaṃ kṣapayed bhaktyā rātriṃ japena nidrayā |
nityaṃ saṃjuhuyādagnau brāhmaṇāṃścāpi bhojayet || 41 ||
[Analyze grammar]

evaṃ pratidinaṃ kuryād dvādaśāhaṃ payovratī |
payobhakṣavratamidaṃ careddharyarcanānvitaḥ || 42 ||
[Analyze grammar]

harerārādhanaṃ homaṃ pūjanaṃ sādhubhojanam |
pratipaddinamārabhya yāvacchuklatrayodaśī || 43 ||
[Analyze grammar]

kṛṣṇaparāyaṇaḥ kuryāt patiḥ patnī hyubhāvapi |
trayodaśyāṃ prabhāte vai śrīhareḥ snapanādikam || 44 ||
[Analyze grammar]

kārayed vidhinā sarvaṃ brāhmaṇairvidhikovidaiḥ |
mahāpūjāṃ prakurvīta vittaśāṭhyaṃ na cācaret || 45 ||
[Analyze grammar]

śrapayitvā caruṃ dugdhapākasyā'gnau havārthini |
tena śṛtena ca vahnimukhaṃ kṛṣṇaṃ yajeta saḥ || 46 ||
[Analyze grammar]

nārāyaṇāya naivedyaṃ dadyāt subahutuṣṭidam |
ācāryaṃ śrotriyaṃ jñānasampannaṃ toṣayed bahu || 47 ||
[Analyze grammar]

dhenvābharaṇavastrādyaiḥ ṛtvijaścāpi toṣayet |
bhojayettāṃśca bahubhirmiṣṭānnaiḥ dakṣiṇādibhiḥ || 48 ||
[Analyze grammar]

anyān viprāṃstathā sādhūn sādhvīṃśca bhojayenmudā |
viprācāryagurusādhusādhvībhyaśca yathārhataḥ || 49 ||
[Analyze grammar]

dadyācca dakṣiṇāṃ śreṣṭhāṃ tathānyān samupāgatān |
abhyāgatānatithīṃścā''śvapākān prīṇayedapi || 50 ||
[Analyze grammar]

annajalādidānena dīnāndhakṛpaṇādikān |
teṣāṃ tṛpto bhavedviṣṇostṛptiśceti vicārayan || 51 ||
[Analyze grammar]

gośvapipīlikādīṃśca dattvā bhuñjīta bandhubhiḥ |
nāmaprakīrtanaiḥ kṛṣṇakathābhiḥ stavanairjapaiḥ || 52 ||
[Analyze grammar]

dinaṃ śeṣaṃ kṣapayed yatpuruṣārādhanaṃ param |
payovratamidaṃ proktaṃ mayā te samudāhṛtam || 53 ||
[Analyze grammar]

dugdhapāke taṇḍulā vā nivārā vā matāḥ śubhāḥ |
śākāhāro na kartavyaḥ śyāmalaḥ śākajo bhavet || 54 ||
[Analyze grammar]

dugdhapākaśca bhoktavyastenā'patyaṃ balojjvalam |
vratapūrṇāhutau paścād yugmāsu rātriṣu svayam || 55 ||
[Analyze grammar]

patnī tu saṃviśet tena jāyeta śaktimānsutaḥ |
ayugmāsu viśet patnīṃ kanyā jāyeta siddhidā || 56 ||
[Analyze grammar]

tapaḥsāramidaṃ lakṣmi vrataṃ putrapradaṃ śubham |
patyā patnyā hyubhābhyāṃ ca kartavyaṃ tatphalapradam || 57 ||
[Analyze grammar]

nānyathā phaladaṃ vai syāt sandigdhaphalavattu tat |
avaidhavyavrataṃ cāpi kathayāmi śṛṇu priye || 58 ||
[Analyze grammar]

raivatasya gireḥ putrī raivatī raivatācale |
dāmodarāt paścimāyāṃ diśi tiṣṭhati nityadā || 59 ||
[Analyze grammar]

tatra vai raivatīkuṇḍo vartate pāpanāśakaḥ |
avaidhavyaṃ ca nārīṇāṃ tathā santānakāraṇam || 60 ||
[Analyze grammar]

saubhāgyaṃ sarvanārīṇāṃ sampādayati tajjalam |
tatra snātvā bhavennārī bahuputradhanānvitā || 61 ||
[Analyze grammar]

na vaidhavyaṃ bhavet tasyāḥ saubhāgyamatule bhavet |
snātvā phalāni deyāni kuṃkumaṃ ca sakajjalam || 62 ||
[Analyze grammar]

gaurīsūtraṃ pradātavyaṃ tāmbūlaṃ puṣpamityapi |
pītaṃ vastraṃ pradātavyaṃ kaṃcukaṃ yaṣṭikā tathā || 63 ||
[Analyze grammar]

phalāni vaṃśapātreṣu bhṛtvā miṣṭānnamityapi |
strīṇāṃ tu sādhvīnāṃ satīnāṃ ca sadakṣiṇam || 64 ||
[Analyze grammar]

prātaḥ snātvā pradātavyaṃ raivatīdarśanaṃ tataḥ |
pūjanaṃ ca ṣoḍaśopacāraiḥ kartavyameva ca || 65 ||
[Analyze grammar]

stutiṃ putrārthamevā'vaidhavyārthamapi ca kriyāt |
sadā kṛpāvati devi raivati me kṛpāṃ kuru || 66 ||
[Analyze grammar]

avaidhavyaṃ sadā me'stu putrapautravatī tathā |
dhanadhānyavatī ca syāṃ dehi me vāṃchitaṃ śubhe || 67 ||
[Analyze grammar]

iti stutvā namaskṛtya dāmodarasya darśanam |
kṛtvā kārtika śukle vai pañcadaśadināvadhim || 68 ||
[Analyze grammar]

gantavyaṃ svagṛhe nityaṃ bhojyaṃ dugdhānnamityapi |
miṣṭānnaṃ vyañjanaṃ cāpi ghṛtapakvādikaṃ tathā || 69 ||
[Analyze grammar]

sahavāsaśca patinā kāryo na tu niṣidhyate |
nopavāsastathā kāryo nānyā pūjā'pyapekṣate || 70 ||
[Analyze grammar]

vratī kuṇḍasnapanaṃ raivatīstutidarśane |
uktaphalādidānaṃ ca dāmodarasya darśanam || 71 ||
[Analyze grammar]

pañcadaśadinaprātaḥkṛtaṃ saubhāgyavardhakam |
iti tubhyamavaidhavyakaraṃvrataṃ tu darśitam || 72 ||
[Analyze grammar]

athā'nyat tvaṃ mahālakṣmi kiṃ mattaḥ śrotumicchasi |
lakṣmīḥ prāha kṛpāsindho tīrthāni raivate girau || 73 ||
[Analyze grammar]

tatpārśve ca yadanyāni vasanti tāni me vada |
kiyatsāmarthyavantyeva śrotumicchāmi keśava || 74 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne putraprāptidaṃ payovratam avaidhavyavrataṃ ceti nirūpaṇanāmā'ṣṭacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 148 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 148

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: