Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 140 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
prahlādo'nye ca daiteyā niścikyurnaiva vastu yat |
kutaḥ kasmādayaṃ śabdo lokasphoṭanakṛnmahān || 1 ||
[Analyze grammar]

dṛśyate śabdamūlaṃ na nākṛtirnābhibhāvakam |
niśamyā'pūrvanirhrādaṃ surabhinnā vitatrasuḥ || 2 ||
[Analyze grammar]

satyaṃ prakurvan prahlādābhihitaṃ brahmaṇoditam |
varaṃ cāyaṃ hariḥ kṛṣṇo nṛhariḥ samajāyata || 3 ||
[Analyze grammar]

mūrterdrāksumahattejño'vyāpnodābrahmalokagam |
śanaiḥ śanaiśca tattejo'ntaḥsabhāyāṃ vyalīyata || 4 ||
[Analyze grammar]

tāvatstaṃbhāntare sattvaṃ mahākrūraṃ vyaloki tat |
nā'yaṃ mṛgo na manuṣaḥ kimetannṛmṛgendravat || 5 ||
[Analyze grammar]

yāvaddaityāśca daityeśo vyaktaṃ paśyati nṛharim |
bhayānakaṃ lalajjihvaṃ sphāralohitalocanam || 6 ||
[Analyze grammar]

sūryavaccākacakyāsyaṃ harīvajjṛmbhitānanam |
mahātejaḥsphuratsvarṇavidyudvallībhakesaram || 7 ||
[Analyze grammar]

karāladaṃṣṭraṃ bhrūkuṭīcaṇḍakopā'nalānvitam |
stabdhordhvakarṇaṃ vyāttā''nananāsaṃ ca kalāsaham || 8 ||
[Analyze grammar]

candrāṃśuvālaṃ mahākhaṅgātitīkṣṇanakhāyudham |
tāvattadvivṛdhe sattvaṃ mahākāyaṃ mahābalam || 9 ||
[Analyze grammar]

divyaṃ yanmandarasamaṃ prāsādastu vyalīyata |
divye nārāyaṇe siṃhe nare'pūrvakṛtākṛtau || 10 ||
[Analyze grammar]

dadarśa tasya gātreṣu prahlādo bhuvanāni vai |
lokān samudrān sadvīpān suragandharvamānuṣān || 11 ||
[Analyze grammar]

aṇḍajāni sahastāni saṭāgre sa dadarśa vai |
dadarśa netrayostasya sūryacandrādikān gṛhān || 12 ||
[Analyze grammar]

karṇayoraśvinau devau diśaśca vidiśastathā |
lalāṭe brahmarudrau ca nabho vāyuṃ ca tannasi || 13 ||
[Analyze grammar]

indrāgnī tasya vaktrānte jihvāyāṃ ca sarasvatīm |
daṃṣṭrāsu siṃhaśārdūlaśarabhāṃśca mahoragān || 14 ||
[Analyze grammar]

kaṇṭhe dadarśa mervadriṃ skandhe himācalādikān |
devatiryaṅmanuṣyāṃśca bāhuṣvapi parātmanaḥ || 15 ||
[Analyze grammar]

nābhau cā'syā'ntarīkṣaṃ ca pādayoḥ pṛthivīṃ tathā |
romasvasyauṣadhīn sarvānpādapānnakhapaṃktiṣu || 16 ||
[Analyze grammar]

niḥśvāse'sya caturvedān sāṃgopāgāndadarśa saḥ |
ādityāṃśca vasūn rudrān viśvedevānmarudraṇān || 17 ||
[Analyze grammar]

apsarasaśca gandharvān vidyādhroragarākṣasān |
evamāpālalokānsopaskaraprajānvitān || 18 ||
[Analyze grammar]

dadarśāṃgeṣu prahlādastataḥ saumyaṃ dadarśa tam |
śrīvatsakaustubhoraskaṃ vanamālāvibhūṣitam || 19 ||
[Analyze grammar]

śaṃkhacakragadākhaḍgaśārṅgādihetibhiryutam |
sarvopaniṣadāmarthaṃ dṛṣṭvā nanāma daṃḍavat || 20 ||
[Analyze grammar]

harṣāśrujalasiktāṃgo dhyāyanpārśve hyupasthitaḥ |
tāvaddhiraṇyakaśipuḥ krodhānmṛtyuvaśe sthitaḥ || 21 ||
[Analyze grammar]

kiṃsvidayaṃ nu hantā me hanmi taṃ purato jaye |
yoddhuṃ khaḍgaṃ samudyamya nṛsiṃhaṃ tamathā'dravat || 22 ||
[Analyze grammar]

devāśca munayaḥ sarve prāṇino brahmasṛṣṭijāḥ |
ājagmuḥ śrīharestasya yuddhasya darśanāya ca || 23 ||
[Analyze grammar]

atha daityagaṇāḥ sarve sajjaśastrā mahābalāḥ |
jaghnurhariṃ mahāvegāḥ peturvahnau pataṃgavat || 24 ||
[Analyze grammar]

nṛhariṇā saṭodbhūtavahninā dānavā bhṛśam |
nirbhasmitāḥ kṣaṇātsarve sahasrāṇyāyudhāni ca || 25 ||
[Analyze grammar]

anye ca rākṣasā daityā dānavā hyasurāstathā |
ye cāpatan raṇaṃ kartuṃ tān dvedhā'pātayaddhariḥ || 26 ||
[Analyze grammar]

kāṃścid daṃṣṭrābhirugrābhiḥ kāṃścinnakhaiḥ sutīkṣṇakaiḥ |
kāṃścicchastrairmahāghorairnāśayāmāsa keśavaḥ || 97 ||
[Analyze grammar]

prahlādaṃ sānugaṃ hitvā bhasmite rakṣasāṃ bale |
nāśite daityasainye ca kālānalaśikhopamaḥ || 28 ||
[Analyze grammar]

hiraṇyakaśipuryāvadudyamyā'siṃ tu nṛhareḥ |
vadhāya kṛtayatno'bhūt tāvajjagrāha taṃ prabhuḥ || 29 ||
[Analyze grammar]

khaḍgamācchidya deveśo mocayāmāsa taṃ ripum |
gadāmādāya daityeśaścakāra maṇḍalāni ca || 30 ||
[Analyze grammar]

gadāpi pātitā yāvat carmakhaḍgāntaraṃ mahat |
gṛhītvā'bhyadravad daityastaṃ harirmaṇḍalena vai || 31 ||
[Analyze grammar]

nināya ca gṛhadvāre madhye cotplutya dharṣitam |
bahubalaṃ prakurvantaṃ kṣipantaṃ patkarādikān || 3 ||
[Analyze grammar]

pātayāmāsa deveśastadā caikena pāṇinā |
gṛhītvā patitaṃ bhūmau muhuḥ sampadya cā'suram || 32 ||
[Analyze grammar]

pādaghātaiścārdhamṛtyu kṛtvotsaṃge nidhāya ca |
nakhairvidārayāmāsa tīkṣṇairvajranibhairghanaiḥ || 34 ||
[Analyze grammar]

viṣṇunindākṛtaṃ pāpaṃ tathā vaiṣṇavavairajam |
nṛhareḥ sparśanādeva nirbhasmitamabhūttadā || 35 ||
[Analyze grammar]

vakṣo daityeśvarasyā'sau vidadārā'sthimaṇḍalam |
tadgātraṃ śatadhā bhittvā nakhaistīkṣṇairmahāhariḥ || 36 ||
[Analyze grammar]

ākṛṣyā''ntrāṇi dīrghāṇi gale saṃsaktavān prabhuḥ |
sa nirmalātmā daityendraḥ paśyan sākṣānmukhaṃ hareḥ || 37 ||
[Analyze grammar]

harihastā''gatamṛtyuḥ kṛtārtho vijahāvasūn |
nākāśe na kṣitau mṛtyurnāntarbahirna sṛṣṭijaiḥ || 38 ||
[Analyze grammar]

na śuṣkairnā''rdratattvaiśca satyaṃ kartuṃ hariḥ svayam |
asṛṣṭeḥ rūpamāsthāya dhāmākāśaṃ vidhāya ca || 39 ||
[Analyze grammar]

nidhāyā'ṅke nakhaiḥ sāyaṃ madhye dvāri jaghāna tam |
harirjānāti yatkartuṃ nānyo jānāti tattathā || 40 ||
[Analyze grammar]

atha daityendraraktena kiṃśukībhūtanṛharim |
hantumudāyudhā daityāḥ samantāt śastrapāṇayaḥ || 41 ||
[Analyze grammar]

abhyadhāvaṃstadā tāṃścā'han pārṣṇinakhadormukhaiḥ |
cakre ca garjanāṃ brahmāṇḍāvṛtīn pravibhidya yā || 42 ||
[Analyze grammar]

aṭṭahāsānvitā vyāptā brahmaloke ca dhāmasu |
jaladāścāpatan vyomno grahāśca kampitāḥ sthalāt || 43 ||
[Analyze grammar]

cukṣubhurvārinidhayo digibhāśca vicukruśuḥ |
dyaurbhramitā vimānāni stabdhāni bhūśca kampitā || 44 ||
[Analyze grammar]

utpetuḥ bhūbhṛtaḥ śailāḥ khaṃ kakubho na rejire |
daityaśūnye ca bhaktāḍhye prāsāde nṛhariṃ tadā || 45 ||
[Analyze grammar]

praharṣapūritā devyo vavṛṣuḥ kusumāni vai |
devarṣimunayo divyavimānasthāstadā harim || 46 ||
[Analyze grammar]

paśyanti sma ca vāditrāndundubhiprabhṛtīṃstadā |
vādayāmāsurāpremṇā'psaraso nanṛtustathā || 47 ||
[Analyze grammar]

gandharvā gāyanaṃ cakrurjaguḥ svasti surastriyaḥ |
brahmāṇḍavāsinastatrā''gatyeḍire ca nṛharim || 48 ||
[Analyze grammar]

brahmā rudrendragirīśapitṛsiddhārṣicāraṇāḥ |
prajāpatayo manavo vidyādharamahoragāḥ || 49 ||
[Analyze grammar]

yakṣāḥ kinnaravetālāḥ gandharvā'psarasāṃ gaṇāḥ |
kimpuruṣāḥ sādhyadevā viśvedevāśca yājñikāḥ || 50 ||
[Analyze grammar]

bhūdevāḥ pārṣadā nandasunandakumudādayaḥ |
īḍire taṃ narasiṃhaṃ mahābhayakaradṛśam || 51 ||
[Analyze grammar]

namo'kṣarapararūpākṣarāntaryāmiṇe ca te |
namo muktābhivandyāya namo vyūhātmane ca te || 52 ||
[Analyze grammar]

namaḥ prakṛtirūpāya pradhānapuruṣāya te |
mahākālasvarūpāya bhūmarūpāya te namaḥ || 23 ||
[Analyze grammar]

apratarkyasvarūpāyā'nantarūpāya te namaḥ |
abhaktānāśakartre te bhaktarakṣaṇakāriṇe || 54 ||
[Analyze grammar]

varadānānurūpāya tathaiva daityaghātine |
sarvātmane karālāya vikarālāya te namaḥ || 55 ||
[Analyze grammar]

yajñabhāgapradātre te rakṣakāya namonamaḥ |
hṛdi bodhāya devānāṃ trātre tasmai namonamaḥ || 56 ||
[Analyze grammar]

tapomārgapravṛttāya ṛṣigamyāya te namaḥ |
śrāddhatṛptipradāyā'tra paratradāyine namaḥ || 57 ||
[Analyze grammar]

yogagatiprasārāya siddhismṛddhigṛhāya ca |
tapobalaprakṛṣṭāya dharmātmaṃste namonamaḥ || 58 ||
[Analyze grammar]

stutistutyāya vidyāyāḥ śubhādhipataye namaḥ |
ratnapradātre nyāyāya nītidhātre namonamaḥ || 59 ||
[Analyze grammar]

manutvasaṃrakṣakāya prajāpatitvadāyine |
naṭanāṭyagāyakānāṃ krīḍāgītyātmane namaḥ || 60 ||
[Analyze grammar]

vāhakatvapradātre te saparyādipradāyine |
viṣṭikāryaniyoktre te jagadīśāya te namaḥ || 61 ||
[Analyze grammar]

vaiṣṇavānāṃ rakṣakāya bahurūpadharāya te |
nārāyaṇāya kṛṣṇāya śrīharaye namo namaḥ || 62 ||
[Analyze grammar]

nityaṃ śāntasvarūpāyedānīṃ bhayaṃkarāya te |
avismṛtasvarūpāyā'dbhutāya haraye namaḥ || 63 ||
[Analyze grammar]

ityākāśāt tuṣṭuvuste'ntikaṃ ke'pi na cāyayuḥ |
ugramṛtyormukhe gantuṃ śrīmṛte kaḥ patet śvasan || 64 ||
[Analyze grammar]

te prasādayituṃ bhītā jvalitaṃ viśvatomukham |
mātaraṃ jagatāṃ dhātrīṃ cintayāmāsurīśvarīm || 65 ||
[Analyze grammar]

hiraṇyavarṇāṃ hariṇīṃ sarvopadravanāśinīm |
viṣṇornityā'navadyāṃgīṃ dhyātvā nārāyaṇīṃ śubhām || 66 ||
[Analyze grammar]

śrīsūktaṃ saṃjapanto vai namaścakruḥ pareśvarīm |
cintyamānā tu sā devī tatraivā''virabhūttadā || 67 ||
[Analyze grammar]

caturbhujā viśālākṣī sarvabhūṣādyalaṃkṛtā |
dukūlaśāṭikāyuktā kaustubhasraksumaṃgalā || 68 ||
[Analyze grammar]

tāṃ dṛṣṭvā devadevasya patnīṃ māṃ jagatāṃ tataḥ |
ūcuḥ prāṃjalayo devāḥ prasannaṃ śrīhariṃ kuru || 69 ||
[Analyze grammar]

ityuktā sahasā lakṣmīḥ priyaṃ dūrātpatiṃ harim |
praṇipatya namaskṛtya prasīdeti hyuvāca tam || 70 ||
[Analyze grammar]

tathāpi śrīharestasya krodhaḥ śaśāma no manāk |
adṛṣṭā'bhūtapūrvatvāt sā nopeyāya cāntikam || 71 ||
[Analyze grammar]

tadā te preṣayāmāsurbhaktaṃ brahmamayaṃ śiśum |
prahlādaṃ sa jagāmā'śu pādayoḥ patitastadā || 72 ||
[Analyze grammar]

nanāma daṇḍavaddevaṃ prahasan vidhṛtāṃjaliḥ |
dṛṣṭvā tamarbhakaṃ rakṣyaṃ kṛpāluḥ śrīharistadā || 73 ||
[Analyze grammar]

tamutthāpyā'bhayahastaṃ tanmūrdhnyadhānmuhurmuhuḥ |
āślikṣaddhṛdaye kṛtvā dadau svacaraṇau hṛdi || 74 ||
[Analyze grammar]

tāvacchrīrapi deveśaṃ gatvā natvā ca saṃsthitā |
aṃkamādāya tāṃ devīṃ samāśliṣya dayānidhiḥ || 75 ||
[Analyze grammar]

kṛpāsudhārdradṛṣṭyā vai niraikṣata mahāhariḥ |
tato jayajayetyuccaiḥ stuvatāṃ namatāṃ tadā || 76 ||
[Analyze grammar]

tadyathādṛṣṭituṣṭānāṃ sānandaḥ saṃbhramo'bhavat |
tato devagaṇāḥ sarve harṣanirbharamānasāḥ || 77 ||
[Analyze grammar]

ūcuḥ prāṃjalayo devaṃ namaskṛtya jagatpatim |
draṣṭumatyadbhutaṃ tejo na śaktāste jagatpate || 78 ||
[Analyze grammar]

atyugraṃ te navaṃ rūpaṃ draṣṭumapi na śaknumaḥ |
kathaṃkāraṃ samīpe te sthātu śaknuma īśvarāḥ || 79 ||
[Analyze grammar]

atyarthitastu vibudhaistejastadatibhīṣaṇam |
na śaśāma ca raudraṃ tadrūpaṃ prahlāda īśvaram || 80 ||
[Analyze grammar]

nṛsiṃhaṃ hṛdye dhyātvā'stauṣīddhariṃ samāhitaḥ |
namo devādhidevāya sattvavilīnamūrtaye || 81 ||
[Analyze grammar]

brahmādayo bibhyati yadrūpāt tadrūpiṇe namaḥ |
ghanā'bhijanasaundaryatapaḥśrutabalādibhiḥ || 82 ||
[Analyze grammar]

smṛddhivākpaṭutābhiścā'tuṣyate te namonamaḥ |
tavā'ṅghrivimukho vipro yamaiśca niyamairyutaḥ || 83 ||
[Analyze grammar]

bhaktaśvādāt kanīyānsa bhaktahṛṣṭāya te namaḥ |
mānahīnāya dīnāya tuṣyate te namonamaḥ || 84 ||
[Analyze grammar]

bhaktimārgāśritasaukhyakartre te haraye namaḥ |
rakṣāvibhūtisampatsusaukhyadātre punarnamaḥ || 85 ||
[Analyze grammar]

brahmādayo'pi devāśca śāntadarśanakāṃkṣiṇaḥ |
stuvanti tvāṃ parātmānaṃ śāntarūpaṃ tataḥ kuru || 86 ||
[Analyze grammar]

nā'haṃ bibhaimi deveśa krūrānnṛsiṃharūpaṇāt |
bibhemi kāmaroṣādestato rakṣāṃ vidhehi me || 87 ||
[Analyze grammar]

asurādrakṣaṇāṃ tattu dehasya rakṣaṇaṃ kṛtam |
tadvai me rakṣaṇaṃ nāsti tasmānmadrakṣaṇaṃ kuru || 88 ||
[Analyze grammar]

kleśakarmavipākāderajāyā bandhanāt khalu |
rakṣaṇaṃ kuru viśveśa tanmataṃ rakṣaṇaṃ bhavet || 89 ||
[Analyze grammar]

īhāḥ putrakalatrāderdhanaiśvaryadivaspateḥ |
kadāpi naiva pūryante tābhyo me rakṣaṇaṃ kuru || 90 ||
[Analyze grammar]

daityendrasya mayā dṛṣṭāḥ smṛddhayastā na rakṣikāḥ |
aiśvaryāṇi mayā dṛṣṭānyetānyavanti naiva hi || 91 ||
[Analyze grammar]

siddhayaścāpi devānāṃ rakṣā kurvanti naiva ca |
bhaktānāṃ tvaṃ rakṣaṇāya bahurūpī bhavasyatha || 92 ||
[Analyze grammar]

uddhārayasi viśvātman tathoddhāraṃ ca me kuru |
rājyaṃ tu bandhanaṃ proktaṃ pāpaṃ pāpataraṃ mahat || 93 ||
[Analyze grammar]

yat satāṃ sevane vighnaṃ mānasattādidūṣaṇaiḥ |
dīnatve tapa āsthāya vāṃcchanti kāmanāmayān || 94 ||
[Analyze grammar]

bhogānāsādya paścāt tvāṃ vismarantīti kilbiṣam |
tato devādhidevatvaṃ dārāsattādhanādiṣu || 95 ||
[Analyze grammar]

mā yogaṃ me dehi nātha dehi tvaccaraṇāmbuje |
tava dāsasya dāsānāṃ madhye yogaṃ pradehi me || 96 ||
[Analyze grammar]

ime divāstava rūpaṃ saumyaṃ kāṃkṣanti darśane |
tasmāt saumyaṃ sukhadaṃ vai rūpaṃ darśaya mādhava || 97 ||
[Analyze grammar]

ityarthitaḥ sa bhagavān tejastadatibhīṣaṇam |
roṣānvitaṃ tu saṃhṛtya babhūva sukhadarśanaḥ || 98 ||
[Analyze grammar]

śaratkoṭīndusaṃkāśaḥ puṇḍarīkanibhekṣaṇaḥ |
sudhāmayasaṭāpuṃjavidyutkoṭinibhaprabhaḥ || 99 ||
[Analyze grammar]

sadratnāḍhyakaṭakakeyūrormikādibhūṣitaḥ |
śaṃkhacakragṛhītābhyāmudbāhubhyāṃ virājitaḥ || 100 ||
[Analyze grammar]

varadā'bhayahastābhyāmitarābhyāṃ suśobhitaḥ |
śrīvatsakaustubhorasko vanamālāvibhūṣitaḥ || 101 ||
[Analyze grammar]

kuṇḍalahāraraśanāmaṇisvarṇavirājitaḥ |
savyāṃgasthaśriyā yukto'bhavattadā nṛkesarī || 102 ||
[Analyze grammar]

lakṣmīnṛsiṃhaṃ taṃ dṛṣṭvā devatāḥ samaharṣayaḥ |
ānandāśrujalaiḥ siktvā namaścakrurnirantaram || 103 ||
[Analyze grammar]

arpayāmāsurātmeśa divyapuṣpādipūjanam |
ratnakuṃbhaiḥ sudhāpūrṇairabhiṣicya sanātanam || 104 ||
[Analyze grammar]

vastrairābharaṇairgandhaiḥ puṣpairdhūpairmanoramaiḥ |
divyairniveditairdīpairarcayitvā janārdanam || 105 ||
[Analyze grammar]

tuṣṭuvurdivyasatstotrairnamaścakrurmuhurmuhuḥ |
pādayoḥ patitānsarvāndatveṣṭāśīrvacāṃsi saḥ || 106 ||
[Analyze grammar]

prahlādaṃ sarvadaityānāṃ cakre rājānamavyayam |
varārthaṃ prerayāmāsa prasanno bhagavānpunaḥ || 107 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nṛsiṃhaspaṣṭadarśanatattejovyāpanahiraṇyakaśipuvidāraṇadevādikṛtastavanaprahlādakṛtastutisaumyadarśana |
lakṣmīkṛtastavanādinirūpaṇanāmā catvāriṃśadadhikaśatatamodhyāyaḥ || 140 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 140

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: