Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 139 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrī nārāyaṇa uvāca |
prahlādaḥ prāha tāndaityārbhakān jñānānurāgiṇaḥ |
mandarādrau me pitari tapati dhūmra utthite || 1 ||
[Analyze grammar]

valmīkavaṃśakāṣṭhādicchanne daityā nirāśakāḥ |
mṛtau daityapramūrdhanya iti matvā ca duḥkhitāḥ || 2 ||
[Analyze grammar]

tadā tānnirbalān jñātvā cakruryuddhamatiṃ surāḥ |
hatā daityāḥ surasainyairdudruvuḥ sarvatodiśam || 3 ||
[Analyze grammar]

strīputraduhitṛsvasṛpitṛkuṭumbajīvinaḥ |
dhanadhānyaparicchadān parityajya ca dudruvuḥ || 4 ||
[Analyze grammar]

devāḥ sarvabalopetāḥ vyalumpan daityasaṃgrahān |
rājaprāsādamācchidya kalyāṇīṃ mama mātaram || 5 ||
[Analyze grammar]

indro nītvā yadā yāti svargaṃ tāvacca nāradaḥ |
mārge eva militastaṃ prāha kva nayasi drutam || 6 ||
[Analyze grammar]

satīṃ netumayogyastvaṃ muñcaināṃ vai nirāgasam |
indraḥ prāha tadā'syāstu garbhe daityasya bālakaḥ || 7 ||
[Analyze grammar]

aprasahyo'sti tasmādvai yāvatprasava rakṣaya |
kṛtārthena parityājyā nānyanme'sti prayojanam || 8 ||
[Analyze grammar]

nāradaḥ prāha cendrāya garbho mahān sa vaiṣṇavaḥ |
devaviṣṇugavāṃ bhakto viprasāttvatasevakaḥ || 9 ||
[Analyze grammar]

yadbhayaṃ te'sti tannaiva śaṃkanīyaṃ parityaja |
nāradoktaṃ tadā hīndraḥ svīkṛtyaināṃ vihāya ca || 10 ||
[Analyze grammar]

namaskṛtya gataḥ svargaṃ nārado'pi mahānprabhuḥ |
mātaraṃ me saha nītvā jagāma svāśramaṃ prati || 11 ||
[Analyze grammar]

āśvāsanena sambodhya yāvattapasaste patiḥ |
āgacchet tāvadatraiva sukhaṃ vatse samuṣyatām || 12 ||
[Analyze grammar]

ityāśrayaṃ śubhaṃ labdhvā satyavātsīcca nirbhayā |
nityaṃ paramayā bhaktyā ṛṣiṃ paryacaranmudā || 13 ||
[Analyze grammar]

ṛṣiḥ sakaruṇastasyai prādāt jñānaṃ tu mokṣadam |
tatsarvaṃ tu mayā garbhagatenā''sāditaṃ sthiram || 14 ||
[Analyze grammar]

tanmāturme layaṃ yātaṃ mamaiva dṛḍhatāṃ gatam |
dṛḍhasaṃskārakaṃ sarvaṃ smarāmi ca yathoditam || 15 ||
[Analyze grammar]

jñānaṃ rocayamānānāṃ bālānāṃ bhavatāṃ mudā |
śreyaskaraṃ paraṃ no'sti śraddhāgrāhyaṃ hi tadyataḥ || 16 ||
[Analyze grammar]

vacmi kiñcicca tajjñānaṃ sāramākṛṣya sarvataḥ |
ādarśasvacchahṛdaye drāglagnaṃ mokṣadaṃ bhavet || 17 ||
[Analyze grammar]

strībālānāṃ kṛte yena lābhaḥ sāralyato bhavet |
tadyathāvanmano datvā śrotavyaṃ sāramātmanaḥ || 18 ||
[Analyze grammar]

pūrvakarmānusāreṇa tejasvyātmā'tisūkṣmakaḥ |
piturdhātau viśatyeva vīrya garbhe niṣicyate || 19 ||
[Analyze grammar]

vīryaṃ tadbhautikaṃ vastu jīvaḥ saccitsukhātmakaḥ |
aṇuḥ prakāśo nityaśca jñātā jñānaghanātmakaḥ || 20 ||
[Analyze grammar]

jīvātmanā'nvitaṃ vīryaṃ rajoyuktaṃ bhavatyatha |
rajovīryātmabhiḥ sarvā sūṣṭirbhavati cetanā || 21 ||
[Analyze grammar]

vyātmako'yaṃ bhaved dehaḥ puruṣaḥ pramadā'thavā |
napuṃsako vā jāyeta ṣaṭkośātmātridhā'pi vai || 22 ||
[Analyze grammar]

pitṛtaḥ snāyvasthimajjā māṃsaromā'srajaḥ striyāḥ |
ṣaṭkośāste śarīrasthāḥ ṣaṭsvātmā saṃpratiṣṭhati || 23 ||
[Analyze grammar]

sthūle bālaśarīre vai pṛthvyaptejo'nilā'mbaram |
bhūtapaṃcakamastyeva tatra viṣayapaṃcakam || 24 ||
[Analyze grammar]

sthūlaṃ gandharasarūpasparśaśabdātmakaṃ tathā |
ghrāṇajihvānayanatvakśrotragrāhyaṃ kramāddhi tat || 25 ||
[Analyze grammar]

vāgdhastapādapāyūpasthendriyāṇi parāṇi ca |
vāṇyādānaviharaṇamalamūtravisarjanam |
kāryaṃ kramāddhi bodhavyaṃ manaścittamahaṃmatiḥ || 26 ||
[Analyze grammar]

antaḥkaraṇamityuktaṃ tatparaṃ prakṛtirmatā |
sattvarajastamoyuktā samāvasthā hi kāraṇam |
viṣamāvasthikā saiva saṃsārastattvavigrahaḥ || 27 ||
[Analyze grammar]

māyāyāstu vikārā ye nāśavantastu te matāḥ |
ātmā'styamāyikaḥ śuddho nāśo nāsya kadācana || 28 ||
[Analyze grammar]

dehastu jāyate paścād vardhate bahubhojanaiḥ |
vipariṇamate caiva kṣīyate naśyate mṛṣā || 29 ||
[Analyze grammar]

ātmā ca tatra sarvatra vartate'sti hyataḥ sa san |
dehādi jaḍamityeva cātmā cetana eva hi || 30 ||
[Analyze grammar]

dehādi duḥkharūpaṃ vai hyātmā''nandamayaḥ sadā |
saccidānanda ityukto na daityo na ca dānavaḥ || 31 ||
[Analyze grammar]

na suro nā'suraścātmā na nārī na pumān hi saḥ |
napuṃsako na rāgī na na dveṣī śuddha eva saḥ || 32 ||
[Analyze grammar]

ajñastu bādhahīno vai kvacitsāttvikabhāvanaḥ |
kvacittu rājasobhāvaḥ kvacittāmasabhāvanaḥ || 33 ||
[Analyze grammar]

sattvaṃ sukhakaraṃ manye rajo rāgakaraṃ bhavet |
tamaḥ pīḍākaraṃ proktaṃ tasmāt sattvaguṇaṃ bhajet || 34 ||
[Analyze grammar]

sattvamapyātmano lābhakaraṃ hitadamiṣyate |
yadyahitaṃ mokṣadaṃ na tadā tadapi tyajyate || 35 ||
[Analyze grammar]

svātmanyavasthite nārāyaṇe yā sāttvikī matiḥ |
sā vai sadā bhavellābhakarī mokṣapradāpi ca || 36 ||
[Analyze grammar]

jāgratsvapnaṃ suṣuptiśca dehādau nātmani kvacit |
sthaulyaṃ saukṣmyaṃ kāraṇatvaṃ dehādau nātmani kvacit || 37 ||
[Analyze grammar]

pāpaṃ puṇyaṃ cobhayaṃ ca janmapuṣṭirmṛtistathā |
devadaityamānavatvaṃ dehādau nātmani kvacit || 38 ||
[Analyze grammar]

na gṛhaṃ gṛhamityuktaṃ śarīraṃ gṛhamucyate |
kṣaṇabhaṃgurakaṃ tacca tena mokṣaṃ prasādhayet || 39 ||
[Analyze grammar]

ātmā hyasaṃgaḥ sarvatra janasaṃgī bhavedyadi |
śuddhe saṃgaḥ kulajāterabhimānakaro bhavet || 40 ||
[Analyze grammar]

tena dveṣo bhavet tattadviparīte ṛtārthake |
ahaṃ daitya ityahaṃkāreṇa cātmā yadi vṛtaḥ || 41 ||
[Analyze grammar]

tadā dveṣo bhaveddeve nārāyaṇe tu sarvathā |
patanaṃ muktimārgācca dveṣānnārāyaṇe tathā || 42 ||
[Analyze grammar]

tasmād bālā vayaṃ śuddhā yāvanna buddhibhedakāḥ |
śabdāḥ pakṣānugā labdhāstāvanmokṣaṃ prasādhayet || 43 ||
[Analyze grammar]

caturviśatitattveṣu paṃcaviṃśaṃ tu mārgayet |
svayaṃ svaṃ mārgayitvaiva ṣaḍviṃśe taṃ samarpayet || 44 ||
[Analyze grammar]

tāvatparyantamevā'yaṃ saṃsāro vāsanātmakaḥ |
ātmatadātmanoryāvat saṃviveko'tra no kṛtaḥ || 45 ||
[Analyze grammar]

śāntaṃ ghoraṃ ca mūḍhaṃ ca tattvajālaṃ vibudhya ca |
tatparaṃ svaṃ parijñāya parātparaṃ samāśrayet || 46 ||
[Analyze grammar]

na mātā na pitā putro bhaginī bāndhavāstathā |
paraloke sahāyāḥ syuḥ hariḥ sāhāyyado bhavet || 47 ||
[Analyze grammar]

sa ca sarvatra bhūteṣu vartamāno'pi dehinā |
vinā sādhanasampattyā nopalabhyata eva saḥ || 48 ||
[Analyze grammar]

prabhuprāpteḥ sādhanāni guroḥ śuśrūṣaṇaṃ tathā |
premabhaktiḥ sadā sevā sarvalabdhārpaṇaṃ tathā || 49 ||
[Analyze grammar]

sādhusādhvīprasaṃgaśca viṣṇorārādhanaṃ param |
tatkathāśravaṇaṃ tasya kīrtanaṃ guṇavarṇanam || 50 ||
[Analyze grammar]

tanmūrterdhyānamatyarthaṃ darśanaṃ smaraṇādikam |
sarvabhūteṣu tadbhānaṃ bhaktānāṃ tatsamārhaṇam || 51 ||
[Analyze grammar]

sarvaṃ samarpyate tatra ratiḥ sarvāpi tatra ca |
kriyāḥ sarvāśca tanmayyastato'nyannāvabudhyate || 52 ||
[Analyze grammar]

dhyāne vā dhāraṇāyāṃ vā samādhau cāpi tanmayaḥ |
jāgrati vā tathā svapne suṣuptāvapi tanmayaḥ || 53 ||
[Analyze grammar]

pravṛttau vā nivṛttau vā sarvāvasthāsu tanmayaḥ |
hasanaṃ rodanaṃ gānaṃ nartanaṃ krandanaṃ svapiḥ || 54 ||
[Analyze grammar]

chikkanaṃ vartanaṃ pānaṃ bhojanaṃ ramaṇaṃ gatiḥ |
sadanaṃ mārgaṇaṃ yadvā darśanaṃ sparśanaṃ śrutiḥ || 55 ||
[Analyze grammar]

kṣuvanaṃ cintanaṃ nirṇāyanamadhyāsanaṃ tathā |
mananaṃ tanmayaṃ harṣotpulakāśrusagadgadam || 56 ||
[Analyze grammar]

bhavettadā hariścātra bhaktiyogena dṛśyate |
tasya kathāśravaṃ kṛtvā mananaṃ kāryameva yat || 57 ||
[Analyze grammar]

tasya mūrteścintanena kalmaṣaṃ kṣālitaṃ bhavet |
nirmalātmā tadvā svasminnanyatrāpi ca sarvathā || 58 ||
[Analyze grammar]

nārāyaṇaṃ prapaśyet saṃbhajadhvaṃ vai tatocyutam |
prājñenā''pyaṃ dhruvaṃ tattvaṃ tyājyamadhruvameva yat || 59 ||
[Analyze grammar]

dhruveṇa cātmanā prāptavyo dhruvo harireva vai |
sa vai sarvatra saṃpoṣṭā sukhado mokṣadastathā || 60 ||
[Analyze grammar]

sukhaṃ sātiśayaṃ tyājyaṃ kṣayiṣṇu tyājyameva ca |
aviśuddhaṃ sadā tyājyaṃ grāhyaṃ taddoṣavarjitam || 61 ||
[Analyze grammar]

tattu nārāyaṇādeva nā'nyasmānmilati kvacit |
tasmānnārāyaṇo dhyeyaḥ svātmanyārādhya eva saḥ || 62 ||
[Analyze grammar]

dṛṣṭānuśravadoṣāptaṃ sarvaṃ māyāmayaṃ jagat |
tacchūnyaṃ sukhasaṃsthānaṃ nārāyaṇo bhavatyataḥ || 63 ||
[Analyze grammar]

tadbhaktyā śāśvatānandaḥ prāptavyo'smābhirarbhakāḥ |
aśāśvataṃ sukhaṃ yatra putradāragṛhādiṣu || 64 ||
[Analyze grammar]

dhane rājye tathā'mātye gajāśveṣu janādiṣu |
prāsāde vā suhṛdvarge tucche śāśvatikeṣu yat || 65 ||
[Analyze grammar]

kṣaṇa dṛśyeta subhagaṃ saha dehena naśvaram |
anarthadaṃ kṣaṇādarthābhāsaṃ duḥkhātikṛttathā || 66 ||
[Analyze grammar]

ko vā'styatrā''tmanaḥ svārthaḥ śāśvatastannirūpyatām |
dehe daihikasaṃghāte vastunyapi ca yatpriyam || 67 ||
[Analyze grammar]

tattu virṣṇornivāsādyat hariḥ sarvapriyātmakaḥ |
yatra kvāpi gato jīvo daityo yakṣo'thavā'suraḥ || 68 ||
[Analyze grammar]

suro vā mānavo vāpi gandharvo vāpi rākṣasaḥ |
bhajannārāyaṇaṃ devaṃ svastimān syānna tadṛte || 69 ||
[Analyze grammar]

mukundaprīṇane naiva vratadānatapaḥkriyāḥ |
bahujñatāvayorūpejyāśaucātikulārthitāḥ || 70 ||
[Analyze grammar]

kāraṇaṃ nirmalā bhaktirbhāvanārdrātmani prabhā |
evaṃvidhāṃ parāṃ bhaktiṃ harau kurvantu bālakāḥ || 71 ||
[Analyze grammar]

mayā sadā kṛtā bhaktyā yayā paśyāmi keśavam |
ṛṣayaḥ pitaro devā munayo mānavāstathā || 72 ||
[Analyze grammar]

dānavā rākṣasā daityā yakṣāḥ kiṃpuruṣāśca ye |
kinnarāścaiva gāndharvāścāraṇāḥ siddhapūruṣāḥ || 73 ||
[Analyze grammar]

vidyādharāḥ piśācā vā bhūtapretāśca ye'pare |
sādhyā viśvāśca kūṣmāṇḍā vaināyakāśca bhairavāḥ || 74 ||
[Analyze grammar]

vetālāśca gaṇāścaiva yāmyā nāgāḥ sarīsṛpāḥ |
khagā mṛgā jalavāsā bhūvāsāḥ pavanāśrayāḥ || 75 ||
[Analyze grammar]

antarīkṣagatā ye ca grahāḥ sthāvarajaṅgamāḥ |
bālā vṛddhāḥ striyaḥ śūdrāḥ saṃkarāḥ pāpayonayaḥ || 76 ||
[Analyze grammar]

hitvā pāpaṃ gatā muktiṃ śrīmannārāyaṇāśrayāt |
tasmādasmābhirapyatra durlabhe narajanmani || 77 ||
[Analyze grammar]

bhajanīyo hariḥ sākṣāt tadanyattu viḍambanam |
ityādeśo mayā garbhagatenā''ptastu nāradāt || 78 ||
[Analyze grammar]

nārāyaṇa hare kṛṣṇa śrīpate kamalāpate |
pārvatīśeśa mukteśa prabheśeśa ca te namaḥ || 79 ||
[Analyze grammar]

evaṃ bhajaṃśca varte'haṃ yūyaṃ kuruta tattathā |
śrutvaivaṃ bālakāḥ sarve jagṛhustadyathātatham |
śālāyāṃ te jagṛhurna guruśikṣitamaṇvapi || 80 ||
[Analyze grammar]

tadācāryasutaḥ khinno bhayabhītaśca bhūbhṛte |
nivedayāmāsa sarvaṃ bālāstu kupathaṃgatāḥ |
śrutvā svaputrakartavyamatikrodhena kampitaḥ || 81 ||
[Analyze grammar]

putrasya nidhanaṃ kartuṃ pitā daityo mano dadhe |
prahlādaṃ ca samāhūya vācā paruṣayā kṣipan || 82 ||
[Analyze grammar]

pāpena cakṣuṣā paśyan tiraścīnena roṣataḥ |
prāha śāntaṃ kuloddhārayogyaṃ bhāgavataṃ sutam || 83 ||
[Analyze grammar]

re buddhyā'dhama me vidyābhedakā'nyakṛtāśraya |
manyase na svayaṃ śikṣāmanyāṃśca nayase'patham || 84 ||
[Analyze grammar]

abhīta iva lokānāṃ śāsituḥ śāsanaṃ mama |
na gaṇayasi duṣṭātman preṣayiṣye yamālayam || 85 ||
[Analyze grammar]

caturdaśānāṃ lokānāṃ rājño'nādṛtya me vacaḥ |
balaṃ kasya samāśritya stabdho bhavasi re'dhama || 86 ||
[Analyze grammar]

prahlādaḥ prāha tacchrutvā pitaste cāsti yadbalam |
balaṃ tasyāpi me cāsti yadbalāt balavajjagat || 87 ||
[Analyze grammar]

vrahmarudrādayaḥ sarve yatsahaujobalādibhiḥ |
rājādhirājā rājante tadbalaṃ cāvayoḥ sadā || 88 ||
[Analyze grammar]

dveṣabhāvaṃ parityajya pitastvaṃ dhatsva mānase |
prahvībhāvena taddhyānaṃ manute sa samarhaṇam || 89 ||
[Analyze grammar]

tāvatā'pyuddharedātmā nānyathā tu kadācana |
digjetāro'pi mohasya krodhasya kṣudraveginaḥ || 90 ||
[Analyze grammar]

āpannā vaśameveti mā yāhi tadvaśaṃ pitaḥ |
naivamātmā pātitavyastrilokeśena bhūbhṛtā || 91 ||
[Analyze grammar]

bhaktyā tvārohayitavyo harerdhāma paraṃ padam |
kathaṃ pāpaṃ cārjayase sarvanāśakaraṃ pitaḥ || 92 ||
[Analyze grammar]

śrutvaitatsvasutoktaṃ sa hiraṇyakaśipustadā |
mumūrṣurasahamāno'viṣahyavedanānalam || 93 ||
[Analyze grammar]

prāha putraṃ tava mṛtyurvyaktaṃ cātra samāgataḥ |
asthāne katthase duṣṭa kvāsti te parameśvaraḥ || 94 ||
[Analyze grammar]

nānyo madanya īśo'sti cedasti tvāṃ sa rakṣayet |
sarvatrā'sti yadi cāsau yadi sarvagato bhavet || 95 ||
[Analyze grammar]

stambhe darśaya taṃ viṣṇumanyathā vadhamarhasi |
ityuktvā khaḍgamādāya sahasā ditijeśvaraḥ || 96 ||
[Analyze grammar]

pracakrame sutaṃ hantuṃ tāvat stambho dvidhā'bhavat |
jāto bhayaṃkaraḥ śabdaḥ staṃbhādvyāpto digambaram || 97 ||
[Analyze grammar]

saṃvartanāśasaṃrāvaiḥ khamiva sphuṭitāntaram |
tena śabdena mahatā daityaśrotravighātinā || 98 ||
[Analyze grammar]

sarve nipātitā bhūmau daityāstu menire tadā |
jagattrayaṃ vinaṣṭaṃ vā pralayaścāgato'sti naḥ || 99 ||
[Analyze grammar]

tāvat staṃbhe mahātejā niṣkrānto vai mahāgiriḥ |
nṛsiṃhavapurāsthāya cakāra ghoraniḥsvanān || 100 ||
[Analyze grammar]

anekakoṭisūryāgnitejasā prajvalan ruṣā |
mukhe pañcānanaprakhyaḥ śarīre mānuṣākṛtiḥ || 101 ||
[Analyze grammar]

daṃṣṭrākarālavadanaḥ sphurajjihvāgradairghyakaḥ |
jvālāvalitakeśāntastaptālātekṣaṇo vibhuḥ || 102 ||
[Analyze grammar]

divyamālāmbaradharo divyābharaṇabhūṣitaḥ |
tasthau nṛkesarī tatra saṃhartuṃ daityadānavān || 103 ||
[Analyze grammar]

dṛṣṭvā'dṛṣṭapūrvarūpaṃ vihvalāṃgo mahāsuraḥ |
hiraṇyakaśipurdaityaḥ papātā'nye ca mūrchitāḥ || 104 ||
[Analyze grammar]

prahlādo'tha tadā dṛṣṭvā nārasiṃhopamaṃ harim |
jayaśabdena deveśaṃ namaścakre janārdanam || 105 ||
[Analyze grammar]

nārasiṃhe tadā bhakto bhuvanāni dadarśa ha |
śṛṇu lakṣmi pravakṣyāmi yathāvaddarśitaṃ tu yat || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne garbhasthaprahlādasya nāradopadeśagrahaṇasamayahiraṇyakaśipu |
vivādabālopadeśakhaḍgaghātanṛsiṃhaprādurbhāvanirūpaṇanāmā ekonacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 139

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: