Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 141 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha lakṣmi nṛsiṃhaḥ sa bhaktaparīkṣaṇāya vai |
prāha varān grahītuṃ ca prasahya nijabhaktakam || 1 ||
[Analyze grammar]

gṛhāṇa rājyaṃ pṛthvyāstadāsamudraṃ sukhī bhava |
saptadvīpavatīṃ pṛthvīṃ gṛhāṇa tvaṃ sukhī bhava || 2 ||
[Analyze grammar]

saptapātālarājyaṃ vā svīkuru bhaktapuṃgava |
saptasvargamayaṃ rājyaṃ kuru dhruvapadaṃ tathā || 3 ||
[Analyze grammar]

gṛhāṇa nūtanaṃ rājyaṃ brahmāṇḍaṃ cārpaye priya |
yadyatkāmayase bhakta tattaddadāmi te sukham || 4 ||
[Analyze grammar]

yānāni pramadā dāsyo dāsā gajāsturaṃgamāḥ |
divyāni ca vimānāni siddhayaścā'ṇimādikāḥ || 5 ||
[Analyze grammar]

vedhaḥ padaṃ śivapadaṃ viṣṇupadaṃ virāṭpadam |
nūtanameva dāsye'haṃ gṛhāṇa yadi rocate || 6 ||
[Analyze grammar]

brahmāṇḍānāṃ madagre vai nāsti vai gaṇanā manāk |
asaṃkhyāni ca vartante śāsane mama tāni vai || 7 ||
[Analyze grammar]

lokāśca lokapālāśca tathā brahmāṇḍapālakāḥ |
brahmaviṣṇumaheśānā hyasaṃkhyāḥ santi madvaśe || 8 ||
[Analyze grammar]

tathā tvāmapi caiśaṃ vā vairājaṃ vaiṣṇavaṃ ca vā |
dhāmā'rpaye svatantraṃ vai yayecchasi gṛhāṇa bhoḥ || 9 ||
[Analyze grammar]

ityevaṃ bhrāmyamāṇo'pi niḥspṛhaḥ prākṛte'rthake |
vinā hareḥ padaṃ naiva yayāce sa janārdanāt || 10 ||
[Analyze grammar]

yadyadditsasi govinda tavaivā'stu na me spṛhā |
vināśyarthayitā nā'smi prākṛtaṃ naṣṭameva yat || 11 ||
[Analyze grammar]

avināśī śāśvato'yaṃ nāśāntaṃ kathamarthaye |
tatsarvaṃ kṛtrimaṃ rājyaṃ nāstyakṛtaḥ kṛtena vai || 12 ||
[Analyze grammar]

akṛtaśca sadā mokṣyaḥ kṛtena karmaṇā nahi |
ātmanā śaraṇāgatyā nityo mokṣo hi labhyate || 13 ||
[Analyze grammar]

prakṛtipuruṣasyātra pradhānapuruṣasya vā |
vairājānāṃ mahāviṣṇorviṣṇorvā vedhasastathā || 14 ||
[Analyze grammar]

rudrasya lokapālānāṃ devānāṃ phaṇināṃ tathā |
lokā rājyāni vibhavāḥ sthānāni smṛddhimanti ca || 15 ||
[Analyze grammar]

prākṛtānīti sarvāṇi rajastamomayāni vā |
sāttvikānyapi gauṇāni procyante nirayā hi yat || 16 ||
[Analyze grammar]

paraṃdhāmā'kṣaramṛte prākṛtā nirayā hi te |
nāsti me tatra kutrāpi spṛhā haripadaṃ vinā || 17 ||
[Analyze grammar]

tasmānnātha sadā dehi dhāmni tvaccaraṇāmbujam |
tava sevāṃ sadā dehi tathā tvadbhaktasevanam || 18 ||
[Analyze grammar]

satsu ratiṃ sadā dehi vāsaṃ prayaccha dhāmani |
tvayi premāspadaṃ dehi caikāṃ niṣṭhāṃ sadā tvayi || 19 ||
[Analyze grammar]

dehi cātmakṛtānandaṃ tvayyeva śāśvataṃ param |
nā'nyā''nandaṃ samīhe'tra paratrā'śāśvataṃ kṣayam || 20 ||
[Analyze grammar]

tavecchāyā yadā yatra yasya yasmācca yatkṛte |
yena yaṃ vā yo'haṃ kuryāṃ tattvayyaiva tavārthataḥ || 21 ||
[Analyze grammar]

bhavatsambandhakaṃ sarvaṃ kṛṣṇārpaṇaṃ sadā'stu me |
dehendriyamanobuddhiprāṇāstṛptāḥ kadāpi na || 22 ||
[Analyze grammar]

tvayi syācchāśvatītṛptistāṃ vṛṇe dehi nātha me |
tvayyārāmaṃ sadā yaccha tvadvinā'nyad vidāraya || 23 ||
[Analyze grammar]

mokṣaṃ yaccha satāṃ sevāṃ prayaccha śaraṇaprada |
ityabhyarthya virarāma prahlādo jñānināṃ varaḥ || 24 ||
[Analyze grammar]

bhagavānāha taṃ bhakta yo necchati dadāmi te |
ya icchenna dadāmyasmai iti me vakravartanam || 25 ||
[Analyze grammar]

mayājñayā gṛhāṇedaṃ rājyaṃ tava piturhi yat |
tatra tvaṃ bandhanaṃ naiva manniyogātprayāsyasi || 26 ||
[Analyze grammar]

madarpaṇaṃ vinā naiva bhoktavyamapi vastu sat |
śarīre mānase vāpi māṃ sadā smara karmaṇi || 27 ||
[Analyze grammar]

bālo'si vṛddhavijño'si bhakto'si nityamuktavat |
tasmād gṛhāṇa rājyaṃ vai saptapātālasaṃbhavam || 18 ||
[Analyze grammar]

āśayā bhajate yo māṃ na vai bhajāmi taṃ janam |
anāśayā bhajan bhakto labhate'rghyaṃ mamā'grataḥ || 29 ||
[Analyze grammar]

ahaṃ svāmyaspṛhe bhakte dṛṣṭvā bhaktaṃ tu saspṛham |
dūraṃ yāmi nāntikaṃ vai niṣkāmaṃ yāmi sarvathā || 30 ||
[Analyze grammar]

ato manvantaraṃ rājyaṃ daityānāmanubhuṃkṣva tat |
kathāṃ śṛṇvaṃśca kathayan madīyāṃ mokṣadāyinīm || 31 ||
[Analyze grammar]

karmāṇi cārpayanmahyaṃ kuru rājyamakaṃṭakam |
sadā māmanusandhāya kuru naiṣkarmyameva hi || 32 ||
[Analyze grammar]

kṛtasya kuru bhogena kṣapaṇaṃ nūtanaṃ ca yat |
tattu samarpaṇenaivā'bhogyā''yati vidhāpaya || 33 ||
[Analyze grammar]

kālena dehe vilaye māmupaiṣyasi sadyaśāḥ |
prahlādaḥ prāha deveśa varaṃ me pitṛśodhanam || 34 ||
[Analyze grammar]

dehi tavāparādhaṃ sa kṛtavān nindayā ghṛṇī |
tava bhakte mayi cāpyaparādhaṃ kṛtavān sa hi || 35 ||
[Analyze grammar]

tadasmātpāpmanaḥ sadyaḥ pūyeta tvatkṛpāśrayaḥ |
bhavediti vṛṇe nānyad vṛṇe nātha namo'stu te || 36 ||
[Analyze grammar]

hariḥ prāha tvayā vaṃśyāścaikaviṃśatisaṃkhyayā |
tāritā bhaktavaryeṇa kimatrā'sti praśaṃsanam || 37 ||
[Analyze grammar]

yatra me sādhavaḥ santi praśāntāḥ samadarśinaḥ |
taddeśā mlecchakā''cārāstatratyā mānavā api || 38 ||
[Analyze grammar]

pūyante tvādṛśabhaktayogādatra na saṃśayaḥ |
kuru pituḥ pretakāryaṃ sa ca yāsyati vaidhase || 39 ||
[Analyze grammar]

satye loke punā rāme janmani rākṣaso bhavet |
rāvaṇākhyastṛtīye tu kārṣṇe janmani me'nagha || 40 ||
[Analyze grammar]

śiśupālo'suro bhāvī tato mokṣaṃ gamiṣyati |
prahlāda pārṣadau me yau jayaśca vijayaśca tau || 41 ||
[Analyze grammar]

sanakādyaparādhena bhrātarau dvau babhūvatuḥ |
hiraṇyakaśipurjyeṣṭho hiraṇyākṣastato'nujaḥ || 42 ||
[Analyze grammar]

tāveva rāvaṇo jyeṣṭhaḥ kuṃbhakarṇastayo'nujaḥ |
tāveva dantavaktraśca śiśupālo bhaviṣyataḥ || 43 ||
[Analyze grammar]

tato śāpād vimuktau tāveṣyataḥ pārṣadaṃ pakṣa |
bhaktayoretayoryogāt mama janmakathāmayam || 44 ||
[Analyze grammar]

gāsyanti caritaṃ lokāstena yāsyanti mokṣaṇam |
tava bhaktyā ca bhaktānāṃ dārḍhyaṃ bhaktau bhaviṣyati || 45 ||
[Analyze grammar]

evaṃ prasanno lakṣmīśastasmāyiṣṭānvarāndadau |
tato devagaṇaiḥ sārdhaṃ sarveśo bhaktavatsalaḥ || 46 ||
[Analyze grammar]

prahlādaṃ sarvadaityānāṃ cakre rājānamavyayam |
āśvāsya bhaktaṃ prahlādaṃ cābhiṣicya surottamaiḥ || 47 ||
[Analyze grammar]

dattvā naiṣkarmyarūpāṃ ca bhaktimavyabhicāriṇīm |
harirdevagaṇaiḥ sārdhaṃ stūyamāno nṛkesarī || 48 ||
[Analyze grammar]

vikīrṇaḥ puṣpavarṣaistu siṃhāraṇye jagāma he |
tatra śarabharūpeṇa śaṃbhunā kṛtavān raṇam || 49 ||
[Analyze grammar]

parasparaṃ parityajya dehāvadṛśyatāṃ gato |
siṃhaḥ śilā nārasiṃhī śaṃbhustu śarabheśvaraḥ || 50 ||
[Analyze grammar]

vartiṣyete ca yāvadvai sṛṣṭiḥ sthāsyati tāvatā |
tataḥ suragaṇāḥ sarve svaṃ svaṃ sthānaṃ prapedire || 51 ||
[Analyze grammar]

punaśca yajñabhāgāṃśca bubhujuḥ prītamānasāḥ |
prahlādastu tadā cakre rājyaṃ vaiṣṇavadharmataḥ || 52 ||
[Analyze grammar]

bahubhiryajñadānādyairarcayitvā hariṃ tataḥ |
yāsyatyante harerdhāma yogigamyaṃ sanātanam || 53 ||
[Analyze grammar]

ityetatprahlādacaritaṃ śroṣyanti ye harerjanāḥ |
te sarve pāpanirmuktā yāsyanti śrīhareḥ padam || 54 ||
[Analyze grammar]

etatte kathitaṃ lakṣmi nṛsiṃhavaibhavaṃ hareḥ |
tadvaṃśyā siṃhamūrdhanyāḥ raivatāraṇyavāsinaḥ || 55 ||
[Analyze grammar]

atha vāmanarūpaṃ te kathayiṣye śṛṇu priye |
raivatādrau divyagirau vāmano'yāt svayaṃ hariḥ || 56 ||
[Analyze grammar]

iti śrīlakṣmonārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nṛhariṇā prahlādāya varadānaṃ pitṛrājye'bhiṣecanaṃ nṛsiṃhasyā'raṇye'dṛśyatā ceti kathananāmā |
ekacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 141

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: