Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 122 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu priye tataḥ śaṃbhuḥ prāha svasya priyāṃ satīm |
rādhikākṛṣṇaprāsāde ratnasiṃhāsanaṃ varam || 1 ||
[Analyze grammar]

dhanuḥ śatapramāṇaṃ ca parito vartulākṛti |
uccāvacaiḥ svarṇaghaṭaiḥ śobhitaṃ śikharādiṣu || 2 ||
[Analyze grammar]

divyabhaktāputtalikāpremadāsīprabhūṣitam |
koṭyarkadyutisaṃvyāptaṃ tadūrdhvaṃ saptatālavat || 3 ||
[Analyze grammar]

adbhutaṃ sarvatejasvipadārthādhikasundaram |
tejastejo'mbaraṃ tejorāśistejaḥkhanipratham || 4 ||
[Analyze grammar]

divyaṃ siṃhāsanaṃ tadvai yatheṣṭaṃ vyomni gacchati |
siṃhapādaṃ vallicitrāṇyanantagopagopikāḥ || 5 ||
[Analyze grammar]

gāvo vatsā vatsataryastathā bhaktā priyāstathā |
siṃhāsane ca sopāne staṃbhe dvāri ca toraṇe || 6 ||
[Analyze grammar]

vādakā nartakāścaiva gāyakāḥ pārśvabhāgake |
puttalikāsvarūpāste klṛptāḥ sarve vibhānti vai || 7 ||
[Analyze grammar]

mayūrāḥ sārasā haṃsāścātakāḥ śukamenakāḥ |
śubhāḥ puttalikāścaitā yathāsthānaṃ vyavasthitāḥ || 8 ||
[Analyze grammar]

divye siṃhāsane tejorāśau kṛṣṇo virājate |
varo vareṇyo varado varadānāṃ ca kāraṇam || 9 ||
[Analyze grammar]

sarvamaṃgaladaḥ sākṣānmaṃgalānāṃ sumaṃgalam |
nirlepaśca nirīhaśca ḍhivyaiśvaryaguṇāśrayaḥ || 10 ||
[Analyze grammar]

sanātanaśca sākāraḥ kalāvibhūtidhārakaḥ |
sarvādhāraḥ sarvarūpaḥ sarvabījo hyatīndriyaḥ || 11 ||
[Analyze grammar]

jaḍacetanadehaśca svatantradivyamūrtikaḥ |
sarvasākṣī sarvadarśī saccidānanda īśvaraḥ || 12 ||
[Analyze grammar]

sarveśo'nādinidhano vidhātā janakaḥ pitā |
ekaikaromavivare brahmāṇḍamekamekakam || 13 ||
[Analyze grammar]

yasyaiva mahato viṣṇoḥ sa kṛṣṇaḥ ṣoḍaśāṃśajaḥ |
yaṃ vai dhyāyanti yogajñāḥ sevante dāsatāṃ gatāḥ || 14 ||
[Analyze grammar]

kiśoraḥ sundarataraḥ kāntānāṃ kamanīyakaḥ |
navīnajaladaśyāmaḥ pītāmbaradharo varaḥ || 15 ||
[Analyze grammar]

dvibhujo muralīhastaḥ sasmitaḥ sumanoharaḥ |
mayūrapicchacūḍaśca mālatīmālamaṇḍitaḥ || 16 ||
[Analyze grammar]

candanāgurukastūrīkuṃkumadravacarcitaḥ |
amūlyaratnasārāṇāṃ sārabhūṣaṇabhūṣitaḥ || 17 ||
[Analyze grammar]

amūlyaratnaracitakirīṭamukuṭojjvalaḥ |
śaratpraphullapadmānāṃ prabhāmoṣyāsyacandrakaḥ || 18 ||
[Analyze grammar]

pakvabimbasamānena hyadharauṣṭhena rājitaḥ |
pakvadāḍimabījābhadantapaṃktimanoharaḥ || 19 ||
[Analyze grammar]

susmitaparamāhlādaḥ trailokyacittamohanaḥ |
gaṇḍasthalakapolābhyāṃ jvalanmakarakuṇḍalaḥ || 20 ||
[Analyze grammar]

sadratnanūpurābhyāṃ ca caraṇāṃbhojarājitaḥ |
vahniśuddhaharidrābhāmūlyavastravirājitaḥ || 21 ||
[Analyze grammar]

maṇisvarṇādidivyābhūṣaṇavaryairvibhūṣitaḥ |
vinodamuralīyuktabimbādharamanoharaḥ || 22 ||
[Analyze grammar]

prasannatāprapūrṇaśca bhaktānugrahakārakaḥ |
sadratnaguṭikāyuktakavacoraḥsthalojjvalaḥ || 23 ||
[Analyze grammar]

kaustubhāsaktasadratnapradīptatejasojjvalaḥ |
śrīkṛṣṇaḥ sa parabrahma kiśoro dīvyati prabhuḥ || 24 ||
[Analyze grammar]

tasya vāme tu cārvaṃgī sakhī tiṣṭhati rādhikā |
paśyantaṃ sasmitaṃ kāntaṃ paśyantī vakracakṣuṣā || 25 ||
[Analyze grammar]

muktāpaṃktiparotkarṣadantapaṃktivirājitā |
īṣaddhāsyaprasannāsyā śaratpaṃkajalocanā || 26 ||
[Analyze grammar]

śaratpārvaṇacandrātirekabhā''syamanoramā |
bandhujīvapramādhikyādharauṣṭharucirānanā || 27 ||
[Analyze grammar]

raṇanmaṃjīrayugmena pādāmbujavirājitā |
maṇīndrāṇāṃ prabhāmoṣanararājivirājitā || 28 ||
[Analyze grammar]

kuṃkumābhāsamācchādya padādhorāgabhūṣitā |
amūlyaratnasārāṇāṃ raśanāśroṇibhūṣitā || 29 ||
[Analyze grammar]

hutāśanaviśuddhāṃśukā'mūlyajvalitojjvalā |
mahāmaṇīndrasārāṇāṃ kiṃkiṇīmadhyasaṃyutā || 30 ||
[Analyze grammar]

sadratnahārakeyūrakarakakaṃṇabhūṣitā |
ratnendrasāraracitakapolojjvalakuṇḍalā || 31 ||
[Analyze grammar]

karṇopari maṇīndrāṇāṃ karṇabhūṣaṇabhūṣitā |
khagendracañcunāsāgragajendramauktikānvitā || 32 ||
[Analyze grammar]

mālatīmālayā vakrakabarībhāraśobhitā |
mālayā kaustubhendrāṇāṃ vakṣaḥsthalasuśobhitā || 33 ||
[Analyze grammar]

pārijātaprasūnānāṃ mālājvālojjvalāṃbarā |
ratnāṃgulīyanikaraiḥ karāṃgulivibhūṣitā || 34 ||
[Analyze grammar]

prataptasvarṇavarṇābhā kanakojjvalavigrahā |
nitambaśroṇilalitā pīnastanasuśobhitā || 35 ||
[Analyze grammar]

saundaryabhūṣitā sarvairbhūṣaṇaiścāpi bhūṣitā |
padmapatradīrghanetrā premabhārasumantharā || 36 ||
[Analyze grammar]

kṛṣṇakāmanidhānāsā sarvayauvanasāgarā |
sarvarūpaparākāṣṭhā dhavalā raktasūjjvalā || 37 ||
[Analyze grammar]

premapravāhaprasaratkṛṣṇacittamanoharā |
kṛṣṇasparśaṃ vinā naiva kṣaṇamātraṃ kṛtasthitiḥ || 38 ||
[Analyze grammar]

kāntaṃ kṛṣṇaṃ vinā naiva kāntā tiṣṭhati kevalā |
ityeva śobhayā yuktau rādhākṛṣṇau pratiṣṭhataḥ || 39 ||
[Analyze grammar]

divye siṃhāsane tatra rājādhirājaśobhayā |
kiṃ vai nyūnaṃ bhagavato bhagavatyāḥ samāgame || 40 ||
[Analyze grammar]

pūrṇasya brahmaṇaḥ pūrṇabrahmaṇyāḥ kā nvapūrṇatā |
goloke tiṣṭhatāṃ yadvai kṣaṇaṃ yāti sukhāvaham || 41 ||
[Analyze grammar]

tanmātre tu kṣitau yānti saptamanvantarāṇi vai |
tādṛśe sarvadādīrghānandabhūmau tu tatra vai || 42 ||
[Analyze grammar]

gāvaḥ surabhayaḥ kāmadhenavo nīlagovṛṣāḥ |
caturdantā hastinaśca śvetāḥ svarṇādibhūṣaṇāḥ || 42 ||
[Analyze grammar]

pramadavarṣiṇaḥ ṣaṣṭhihāyanā vyomagāminaḥ |
śyāmakarṇāśca turagāḥ sapakṣā vyomasaṃcarāḥ || 44 ||
[Analyze grammar]

mayūragaruḍahaṃsāśca śukasārasamenakāḥ |
vividhāḥ pakṣiṇastatra vṛkṣāvallyaśca bhūriśaḥ || 49 ||
[Analyze grammar]

ḍaṃkāniśānāḥ śibikāguptakātāvadānakāḥ |
mānavavāhāḥ śataśo nijecchāvāhanāni ca || 46 ||
[Analyze grammar]

vividhāḥ smṛtayastatra vāyvaptejāṃsi sevakāḥ |
ṛtavaśca rasagandhaśabdarūpādisevakāḥ || 47 ||
[Analyze grammar]

upatiṣṭhanti goloke yatheṣṭaṃ bhogalabdhaye |
divyā rathā vyomagāśca divyāstādṛgvibhūtayaḥ || 48 ||
[Analyze grammar]

kiṃ vai divyasya kṛṣṇasyā'divyaṃ vai saṃbhavettadā |
kṛṣṇo divyo mahārājo divyā rājñī ca rādhikā || 49 ||
[Analyze grammar]

virajā dravadivyā vai pārṣadā gopagopikāḥ |
prāsādā vastumūrdhanyāḥ sarve divyā vasanti hi || 50 ||
[Analyze grammar]

śrīkṛṣṇasya rathastatra rājata divyavigrahaḥ |
maṇiratnendrasāreṇa hīrakeṇa vibhūṣitaḥ || 51 ||
[Analyze grammar]

śvetacāmaralakṣeṇa śobhito darpaṇā'yutaiḥ |
sūkṣmakāṣāyavastreṇa vahniśuddhena bhūṣitaḥ || 52 ||
[Analyze grammar]

sadratnakalaśānāṃ ca sahasreṇa suśobhitaḥ |
pārijātaprasūnānāṃ mālāsaṃghairvirājitaḥ || 53 ||
[Analyze grammar]

pārṣadapravarairyuktaḥ śātakuṃbhamayaḥ śubhaḥ |
tejastejaḥsvarūpaśca śatasūryasamaprabhaḥ || 54 ||
[Analyze grammar]

kṛṣṇaḥ kvacidrathe tatra nārāyaṇaścaturbhujaḥ |
bhūtvā tiṣṭhati lokādvai lokāntaraṃ pragacchati || 55 ||
[Analyze grammar]

tadā sa puruṣaḥ śyāmaḥ sundaraḥ kamanīyakaḥ |
śaṃkhacakragadāpadmadharaḥ pītāmbarāmbaraḥ || 56 ||
[Analyze grammar]

kirīṭī kuṇḍalī divyavanamālāvibhūṣitaḥ |
candanāgarukastūrīkuṃkumadravacarcitaḥ || 57 ||
[Analyze grammar]

caturbhujaḥ smeravaktro bhaktānugrahakātaraḥ |
maṇiratnendrasārāṇāṃ sārabhūṣaṇabhūṣitaḥ || 58 ||
[Analyze grammar]

mahālakṣmyā mahādevyā sarvadā kṛtasevanaḥ |
bhavatyaiśvaryadhṛksarvadevadevīpravanditaḥ || 59 ||
[Analyze grammar]

tadvāme ca rathe ramye śuklavarṇā pratiṣṭhati |
ratnālaṃkāraśobhāḍhyā śobhitā pītavāsasā || 60 ||
[Analyze grammar]

śaratpārvaṇacandrāsyā śaratpakajalocanā |
pakvabimbādharauṣṭhī ca smerānanā ca kāmadā || 61 ||
[Analyze grammar]

veṇuvīṇāgranthahastā bhaktānugrahakātarā |
vidyādhiṣṭhātṛdevī ca jñānarūpā sarasvatī || 62 ||
[Analyze grammar]

dakṣiṇe tu supārśve vai śatacandrasamaprabhā |
prataptasvarṇavarṇābhā sasmitā sumanoharā || 63 ||
[Analyze grammar]

sadratnakuḍalābhyāṃ ca sukapolavirājitā |
amūlyaratnakhacitā'mūlyavastreṇa bhūṣitā || 64 ||
[Analyze grammar]

amūlyaratnakeyūrakarakaṃkaṇaśobhitā |
sadratnasāramaṃjīrakalaśabdasamanvitā || 65 ||
[Analyze grammar]

maṇīndrakiṃkiṇīguṃjanmadhyakaṭisamanvitā |
pārijātādipuṣpāṇāṃ hārairvakṣasthalojjvalā || 66 ||
[Analyze grammar]

praphullamālatīmālāprotakabarikāyutā |
śaraccandrātitejasvimukhamaṇḍalaśobhitā || 67 ||
[Analyze grammar]

kastūrībindusammadhyasindūratilakānvitā |
sucārukajjalaśliṣṭaśaratpaṃkajalocanā || 68 ||
[Analyze grammar]

sahasradalaśobhāḍhyamahatkamalahastagā |
nārāyaṇaṃ hariṃ kṛṣṇaṃ paśyantī vakracakṣuṣā || 69 ||
[Analyze grammar]

tiṣṭhanto rathamadhye'pi viharanti trayo'pi te |
anyo'pi surathastasya nirmito viśvakarmaṇā || 70 ||
[Analyze grammar]

paṃcāśadyojanordhvaśca caturyojanavistaraḥ |
svarṇasāravikāraśca nānāratnaparicchadaḥ || 71 ||
[Analyze grammar]

maṇīndrasārasaṃyukto vahniśuddhāṃśukānvitaḥ |
śvetacāmarasaṃyukto bhūṣito darpaṇānvitaḥ || 72 ||
[Analyze grammar]

sadratnasārakalaśo mālāhāravirājitaḥ |
sahasracakrasaṃyukto manoyāyī manoharaḥ || 73 ||
[Analyze grammar]

grīṣmamadhyāhnamārtaṇḍatulyatejāḥ sudarśanaḥ |
muktāmāṇikyavajrādihīrakaiśca samujjvalaḥ || 74 ||
[Analyze grammar]

citraputtalikāpuṣpasaraḥkānanacitritaḥ |
ratiyogyavadhūyuktaḥ śobhate ratimandiraiḥ || 75 ||
[Analyze grammar]

tatra śrīkṛṣṇasevārthaṃ mahāmāyā'pi tiṣṭhati |
svarṇasārātisatkāntiratnālaṃkārabhūṣitā || 76 ||
[Analyze grammar]

mahātejo'dhikakāntā prabhāvāridhisadṛśī |
sahasrabhujasaṃyuktā nānā''yudhādidhāriṇī || 77 ||
[Analyze grammar]

īṣaddhāsyaprasannāsyā kṛṣṇakelikṛte sthitā |
gaṇḍasthalakapolasthasvarṇaratnasukuṇḍalā || 78 ||
[Analyze grammar]

ratnendrasāraracitakvaṇanmaṃjīramaṃjulā |
sanmaṇinaddhasauvarṇaraśanākaṭiśobhitā || 79 ||
[Analyze grammar]

ratnāktasvarṇakaṭakakeyūraśṛṃkhalānvitā |
mandārakalpaprasūnamālārājivirājitā || 80 ||
[Analyze grammar]

nitambakaṭhinaśroṇīkarkaśastanabhaṃgurā |
śaratpārvaṇacandrāsyā tejaḥparidhisūjjvalā || 81 ||
[Analyze grammar]

satkajjalaraktarekhānvitapaṃkajalocanā |
cāndanakaisaradravyakṛtapatralalāṭikā || 82 ||
[Analyze grammar]

muktādāḍimakundābhaśubhradantavirājitā |
vibhinnapuṣpakabarīyuktadhammilamantharā || 83 ||
[Analyze grammar]

śukagaruḍacañcvābhanāsānimnatvaśobhitā |
sāmudraphenasaiṃhādimauktikadhṛtamālikā || 84 ||
[Analyze grammar]

ujjvalāmbarakaṃcukīsvarṇatārasucandrakā |
kṛtordhvatilakā devyastathānyāḥ santi sevane || 85 ||
[Analyze grammar]

rukmiṇī satyabhāmā ca tathā jāmbavatī priyā |
kālindī mitravindā ca satyabhāmā tathā'parā || 86 ||
[Analyze grammar]

bhadrā ca lakṣmaṇā ceti mahiṣyastatra santi vai |
śataṃ ṣoḍaśasāhasraṃ patnīnāṃ maṃḍalaṃ mahat || 87 ||
[Analyze grammar]

kṛṣṇasevāṃ prakurvadvai rājate kṛṣṇasannidhau |
anyāsāmapi nāntosti sarvaṃ kṛṣṇavaśaṃ jagat || 88 ||
[Analyze grammar]

ekaviṃśatyabjagopyaḥ kṛṣṇasyaiva bhavanti vai |
anyāścāpi na saṃkhyātāḥ sarvaṃ taddāsyavadyataḥ || 89 ||
[Analyze grammar]

trayastriṃśadvayasyāśca hyaṣṭapaṭṭāṃganāstathā |
rādhā ceti pramukhyā vai bhavanti gokule priyāḥ || 90 ||
[Analyze grammar]

vasudevo devakī ca nando yaśovatī tathā |
uddhavaḥ sātyakirgargo'krūraścānye ca sātvatāḥ || 91 ||
[Analyze grammar]

gokule tu prahāretattatprākārabhūmiṣu |
sodyāneṣu mahādivyaprāsādeṣu vasanti vai || 92 ||
[Analyze grammar]

kṛṣṇasamānasaṃbhogā na kiṃcinnyūnamasti hi |
kṛṣṇāśritasakhīnāṃ tu bhramaṇārthaṃ mahānrathaḥ || 93 ||
[Analyze grammar]

caturyojanavistīrṇaṃ ūrdhve ca pañcayojanaḥ |
śuddhasphaṭikasaṃkāśo ratnasāravinirmitaḥ || 94 ||
[Analyze grammar]

amlānapārijātānāṃ mālājālavirājitaḥ |
maṇīnāṃ kaustubhānāṃ ca bhūṣaṇena vibhūṣitaḥ || 95 ||
[Analyze grammar]

amūlyaratnakalaśo hīrahāravirājitaḥ |
manoharaiḥ pariṣvaktaḥ sahasrakoṭimandiraiḥ || 96 ||
[Analyze grammar]

sahasradvayacakraśca sahasradvayaghoṭakaḥ |
sūkṣmavastrācchāditaśca gopīkoṭibhirāvṛtaḥ || 97 ||
[Analyze grammar]

kimanyadvarṇaye tasya kṛṣṇasya śrīhareḥ prabhoḥ |
mahānasāni ramyāṇi bhojyāgārāṇi yāni ca || 98 ||
[Analyze grammar]

snānāgārāṇi śṛmagārabhūṣāgārāṇi yāni ca |
kelyāgārāṇi mitrāṇāṃ sabhāgārāṇi vai tathā || 99 ||
[Analyze grammar]

nṛtyāgārāṇi ca samājotsavāgārakāṇyapi |
krīḍāgārāṇi ca vihāraratyāgārakāṇi ca || 100 ||
[Analyze grammar]

śayyāgārāṇi sucandraśālāḥ sahasrabhūmayaḥ |
yāni yānyeva santyatra nānyadhāmasu tāni vai || 101 ||
[Analyze grammar]

svayaṃ śrīhariṇā kṛṣṇarūpeṇa sukhadena vai |
sukhadānāya bhaktānāṃ nārīṇāṃ tu viśeṣataḥ || 102 ||
[Analyze grammar]

dhṛtaṃ rūpaṃ rājasaṃ cāmoghavīryaṃ balaṃ hi tat |
tatra kiṃ nāma vaktavyaṃ nyūnaṃ svalpaṃ ca vā nahi || 103 ||
[Analyze grammar]

paripūrṇasya sarvatra kā nāmā'pūrṇatayā bhavet |
iti te kathitaṃ devi kiñcidgolokamaṇḍalam || 104 ||
[Analyze grammar]

sarvathā naiva vaktuṃ vai ceṣṭe kṛṣṇo'pi tat svayam |
ya imaṃ kṛṣṇagolokaṃ śroṣyati vā paṭhiṣyati || 105 ||
[Analyze grammar]

sudurlabhāṃ dṛḍhāṃ bhaktiṃ śrīkṛṣṇe sa hi lapsyate |
aṇimādikasiddhiṃ ca sālokyādicatuṣṭayam || 106 ||
[Analyze grammar]

ihaiva kṛṣṇatulyatvaṃ vāksiddhiṃ ca yaśo mahat |
putraṃ vidyāṃ kavitvaṃ ca niścalāṃ kamalāṃ tathā || 107 ||
[Analyze grammar]

patnīṃ pativratāṃ sādhvīṃ suśīlāṃ susthirāṃ prajām |
kīrtiṃ ca cirakālīnāṃ tvante kṛṣṇāntike gatim || 108 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ratnasiṃhāsanaśrīkṛṣṇarādhikātatsmṛddhirathacaturbhujarūpasarasvatīmahāmāyārūpamahālakṣmīrādhāśata |
sahasrāṣṭapaṭṭāṃganātatsaudhādinirūpaṇanāmā dvāviṃśatyadhikaśatatamo'dhyāya || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 122

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: