Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 121 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato lakṣmi mahādevaḥ pārvatī prāha śobhanam |
saprākāraṃ tu golokaṃ mandirādisthalānvitam || 1 ||
[Analyze grammar]

tasya prākāravistāraḥ koṭiyojanamucyate |
caturdvārānvitaścaivākāśavimānasaṃśritaḥ || 2 ||
[Analyze grammar]

gopasamūharakṣāḍhyo dvārapālasamanvitaḥ |
prāsādā ratnakhacitā bahubhogyārthasaṃbhṛtāḥ || 3 ||
[Analyze grammar]

kṛṣṇārthakṛtasarvasvapaṃcāśatkoṭigopikāḥ |
santi vasanti tatratyaprāsādeṣu ca tāḥ priyāḥ || 4 ||
[Analyze grammar]

tatrāśramāśca bhaktānāṃ gopānāṃ śatakoṭayaḥ |
vṛkṣavallībhogyajātaprapūritasukhapradāḥ || 5 ||
[Analyze grammar]

tato'pyadhikavistārā ratnamaṇicamatkṛtāḥ |
āśramāḥ pārṣadānāṃ ca bhavanti daśakoṭayaḥ || 6 ||
[Analyze grammar]

sarvasiddhiprapūrṇāśca na nyūnaṃ vidyate'pyaṇu |
dvādaśahāyanāḥ kanyāḥ kumārāḥ ṣoḍaśābdikāḥ || 7 ||
[Analyze grammar]

tato'pi pārṣadavarāḥ śrīkṛṣṇarūpadhāriṇaḥ |
prāsādakṛtavāsāste vartante koṭiśo'pare || 8 ||
[Analyze grammar]

naiteṣāṃ śrīkṛṣṇavāsānnivāse nyūnatā'lpikā |
prāsādādā rādhikāśuddhabhaktagopījanairyutāḥ || 9 ||
[Analyze grammar]

ratnamaṇisvarṇakṛtā dvātriṃśatkoṭayo'pare |
rādhābhaktapragopīṇāṃ kiṃkarīṇāṃ tathā gṛhāḥ || 10 ||
[Analyze grammar]

bhavanāni vicitrāṇi santi vai daśakoṭayaḥ |
divyāḥ svarṇamayā ratnamaṇihīrakanirmitāḥ || 11 ||
[Analyze grammar]

golokāntargatāḥ sarve prāsādāḥ santi kāmadāḥ |
śatajanmatapaḥpūtā haribhaktiratāśca ye || 12 ||
[Analyze grammar]

kṛṣṇārthakṛtasarvasvā rādhākṛṣṇetijāpakāḥ |
yānti golokadhāmaite prākāre pravasanti ca || 13 ||
[Analyze grammar]

teṣāṃ nivāsāḥ sadratnamaṇimāṇikyanirmitāḥ |
puṣpaśayyāpuṣpamālāśvetacāmaraśobhitāḥ || 14 ||
[Analyze grammar]

ratnadarpaṇaśobhāḍhyā harinmaṇipraśobhitāḥ |
amūlyaratnakalaśavrātaprānvitaśekharāḥ || 15 ||
[Analyze grammar]

amoghavīryasaṃbhṛtadivyapuṣṭaśararikāḥ |
gopagopīgaṇā bhaktāḥ sūkṣmavastravibhūṣaṇāḥ || 16 ||
[Analyze grammar]

vividhā'mṛtabhogāśca vasanti koṭikoṭayaḥ |
tato madhye mahodyāne rāseśvaryāḥ paro mahān || 17 ||
[Analyze grammar]

āśramo vartate vyasto rādhāyāḥ smṛtisaṃbhṛtaḥ |
devādhidevyā gopīnāṃ varāyāścārunirmitaḥ || 18 ||
[Analyze grammar]

prāṇādhikāyāḥ kṛṣṇasya ramyadravyamanoharaḥ |
sucāruvartulākāraḥ ṣaḍgavyūtipramāṇakaḥ || 19 ||
[Analyze grammar]

śatamandirasaṃyukto jvalito ratnatejasā |
amūlyaratnasārāṇāṃ cayairviracito varaḥ || 20 ||
[Analyze grammar]

durlaṃghyābhirgabhīrābhiḥ parikhābhiḥ suśobhitaḥ |
kalpavṛkṣaiḥ parivṛtāḥ puṣpodyānaśatāntaraḥ || 21 ||
[Analyze grammar]

sumūlyaratnakhacitaprākāreṇa suveṣṭitaḥ |
sadratnavedikāgarbhasaptadvāraiḥ suśobhitaḥ || 22 ||
[Analyze grammar]

vartulaḥ sumahāṃstatra tūdyāno vartate'bhitaḥ |
sarvatastatra tatrāpi vṛkṣavallīsamanvitaḥ || 23 ||
[Analyze grammar]

āntarodyānamadhye'tra prākāro vartate'paraḥ |
sarvatastatra tatrāpi ṣoḍaśadvārasaṃyutaḥ || 24 ||
[Analyze grammar]

sahasradhanurūrdhvotthaḥ kalaśaśṛṃgamaṇḍitaḥ |
tejasā prajvalan ramyo vimānaśatamaṇḍitaḥ || 25 ||
[Analyze grammar]

prākāraṃ paritastaṃ ca kṛṣṇaprāsādasadṛśāḥ |
gopānāṃ gopikānāṃ ca śatasaudhamitāśramāḥ || 26 ||
[Analyze grammar]

prākārāntargatastatrodyāno divyaphalānvitaḥ |
divyapuṣpānvitaścaiva divyavārisukuṇḍakaḥ || 27 ||
[Analyze grammar]

divyaṃ sarovaraṃ ramyaṃ vartate tatra dakṣiṇe |
tattīre nṛpasaudho'sti yatra nṛtyanti nartakāḥ || 20 ||
[Analyze grammar]

sutānaṃ cārusaṃgītaṃ rādhākṛṣṇaguṇānvitam |
gāyanti gītapīyūṣaṃ vādakā gāyakāstathā || 29 ||
[Analyze grammar]

nānāveṣadharāstatra gopikāśca manoharāḥ |
sthāne sthāne pradṛśyante kṛṣṇaprasādalālasāḥ || 30 ||
[Analyze grammar]

kāścinmṛdaṃgahastāśca kāścidvīṇākarāstathā |
kāściccāmarahastāśca karatālakarāḥ parāḥ || 31 ||
[Analyze grammar]

kāścid vāditrahastāśca kāścinnūpuraśobhitāḥ |
kiṃkiṇībhūṣaṇaiḥ kāścicchabdayanti tu maṇḍapam || 32 ||
[Analyze grammar]

kāścitkuṃbhān gṛhītvā tu karayormastake tathā |
puṃveśanāyikāstatra nṛtyanti bahuvedhataḥ || 33 ||
[Analyze grammar]

kuṣṇaveśadharāḥ kāścid rādhāveśadharāḥ parāḥ |
kāściddūraṃ sthitāḥ kāścit kṛṣṇāliṃganatatparāḥ || 34 ||
[Analyze grammar]

krīḍāsaktāśca gopyastāḥ kṛṣṇaṃ bhajanta ityapi |
tatpārśve sarasastīre saudhāḥ santi varā varāḥ || 35 ||
[Analyze grammar]

rādhāsakhīnāṃ te gehā vartante bhavyadarśanāḥ |
trayastriṃśadvayasyāstā rādhāyāḥ pūrayauvanāḥ || 36 ||
[Analyze grammar]

rūpeṇaiva guṇenaiva veṣeṇa yauvanena ca |
saubhāgyenaiva vayasā sadṛśyo rādhayā ca tāḥ || 37 ||
[Analyze grammar]

nāmāni śṛṇu girije trayastriṃśattu mukhyataḥ |
candrakalā suśīlā ca yamunā mādhavī ratiḥ || 38 ||
[Analyze grammar]

kadambamālā sukuntī jāhnavī ca svayaṃprabhā |
padmamukhī ca sāvitrī gāyatrī sumukhī sudhā || 39 ||
[Analyze grammar]

padmālayā pārijātā sugaurī sarvamaṃgalā |
kālikā kamalā durgā bhāratī ca sarasvatī || 40 ||
[Analyze grammar]

gaṃgā'mbikā madhumatī campā'parṇā ca sundarī |
kṛṣṇapriyā brahmasatī nandinī nandanā tathā || 41 ||
[Analyze grammar]

etāsāṃ tāni saudhāni kṛṣṇasaudhasamāni hi |
ratnadhātubhogyavastusvarṇakalaśavanti vai || 42 ||
[Analyze grammar]

yatra yatra kanyakāśca gopyaḥ sakhyaśca gopakāḥ |
kṛṣṇārthakṛtasarvasvāstatra tatra gṛhe gṛhe || 42 ||
[Analyze grammar]

naikarūpadharaḥ kṛṣṇo vartate ramate tayā |
tayā tayā ca preyasyā tena tena ca sarvathā || 44 ||
[Analyze grammar]

rādhākṛṣṇasya saudhasya ye prākāre tu ṣoḍaśa |
gopurāḥ santi tatrādirgopuro maṇiratnajaḥ || 45 ||
[Analyze grammar]

vedikāyugmasaṃyukto vajraratnakapāṭakaḥ |
vartate dvārapastatra vīrabhānuḥ suyauvanaḥ || 46 ||
[Analyze grammar]

ratnasiṃhāsanasthaśca ratnabhūṣaṇabhūṣitaḥ |
pītāmbaradharo ratnamukuṭojjvalamastakaḥ || 47 ||
[Analyze grammar]

yasyājñāyāṃ sārdhadvayalakṣagopā bhavanti hi |
dvitīye gopure tatra tato'pyadhikasundare || 48 ||
[Analyze grammar]

dvārapālaścandrabhānuḥ kiśoraḥ śyāmalo'sti hi |
svarṇavetradharo ratnasiṃhāsanasamasthitaḥ || 49 ||
[Analyze grammar]

yasyājñāyāṃ paṃcalakṣagopā vartanta īśvarāḥ |
tṛtīye gopure tatra tato'timaṇitaijase || 50 ||
[Analyze grammar]

dvārapālaḥ sūryabhānuḥ kiśoro muralīdharaḥ |
ratnadaṇḍakaraḥ svarṇamaṇikuṇḍalarājitaḥ || 51 ||
[Analyze grammar]

yasyājñāyāṃ navalakṣagopāḥ śyāmalasundarāḥ |
caturthe gopure tebhyo vilakṣaṇavibhūṣite || 52 ||
[Analyze grammar]

vasubhānurdvārapālaḥ kiśoro'sti vrajeśvaraḥ |
maṇidaṇḍadharo ratnasiṃhāsanakṛtāsanaḥ || 53 ||
[Analyze grammar]

pakvabimbādharauṣṭhaśca sarvabhūṣāvibhūṣitaḥ |
yasyājñāyāṃ navalakṣagopāḥ santi manoharāḥ || 54 ||
[Analyze grammar]

paṃcame gopure vajrabhitticitrapracitrake |
dvārapālo devabhānuścārusiṃhāsanasthitaḥ || 55 ||
[Analyze grammar]

mayūrapicchacūḍaśca ratnamālāsukuṇḍalaḥ |
yasyājñāyāṃ daśalakṣagopāḥ santi vyavasthitāḥ || 56 ||
[Analyze grammar]

ṣaṣṭhe tu gopure vajrabhittikapāṭaśobhite |
dvārapālaḥ śukrabhānuḥ sarvābharaṇabhūṣitaḥ || 57 ||
[Analyze grammar]

yasyājñāyāṃ daśalakṣagopāḥ santi vyavasthitāḥ |
saptame gopure ṣaḍbhyaścātiśobhe vilakṣaṇe || 58 ||
[Analyze grammar]

dvārapo ratnabhānuḥ śrīhareḥ priyatamo yuvā |
puṣpacandanabhūṣāḍhyo siṃhāsanasthavetradhṛk || 59 ||
[Analyze grammar]

yasyājñāyāṃ tu vartante gopā dvādaśalakṣakāḥ |
aṣṭame gopure tebhyaḥ saptabhyo'pi vilakṣaṇe || 60 ||
[Analyze grammar]

dvārapālaḥ supārśvo'sti ratnadaṇḍasubhūṣaṇaḥ |
ratnakuṇḍalaśobhāḍhyo bandhujīvā'dharauṣṭhakaḥ || 61 ||
[Analyze grammar]

yasyājñāyāṃ sadā santi gopā dvādaśalakṣakāḥ |
navame gopure vajraratnāḍhye citramālake || 62 ||
[Analyze grammar]

dauvārikaḥ subalo'sti lalitākṛtibhūṣaṇaḥ |
yasyājñāyāṃ tathā santi gopā dvādaśalakṣakāḥ || 63 ||
[Analyze grammar]

daśame gopure ramye'nirvācyavarṇane pare |
dvārapastu sudāmā'sti kṛṣṇatulyamanoharaḥ || 64 ||
[Analyze grammar]

daṇḍahasto yadājñāyāṃ gopā viṃśatilakṣakāḥ |
ekādaśe gopure sucitraramye tathādbhute || 65 ||
[Analyze grammar]

dvārapālaḥ śrīdāmā'sti ratnasiṃhāsanasthitaḥ |
pītavastradharo'mūlyabhūṣācandanaśobhitaḥ || 66 ||
[Analyze grammar]

kuṇḍalakaṭakapuṣpamālāmukuṭasūjjvalaḥ |
yasyājñāyāṃ koṭigopāstena rājendrasadṛśaḥ || 67 ||
[Analyze grammar]

dvādaśe gopure'mūlyaratnavedicatuṣṭaye |
vicitracitrasadvajrabhitticitramanohare || 68 ||
[Analyze grammar]

dvārapāstatra gopyo vai santyābharaṇabhūṣitāḥ |
navayauvanasampannāḥ kabarībhārabhūṣitāḥ || 69 ||
[Analyze grammar]

pītaraktādyambarāstāḥ sugandhipuṣpadhammilāḥ |
ratnasvarṇamaṇibhūṣābhūṣitāḥ svarṇakaṃkaṇāḥ || 70 ||
[Analyze grammar]

keyūranūpurakuṇḍalyāgryaśobhitavigrahāḥ |
pīnaśroṇībharānamrā nitambabhāramantharāḥ || 71 ||
[Analyze grammar]

śatagopyo hareḥ preṣṭhāḥ śreṣṭhāstiṣṭhanti gopure |
tāsāṃ tu sevikāḥ koṭigopyaḥ santi haripriyāḥ || 72 ||
[Analyze grammar]

trayodaśe caturdaśe paṃcadaśe ca gopure |
gopyastu dvārapāḥ santi prodbhinnanavayauvanāḥ || 73 ||
[Analyze grammar]

śreṣṭhā manoharā ramyā varā dhanyāḥ suśobhanāḥ |
rādhāpriyāḥ subhūṣāḍhyāḥ kṛṣṇasaubhāgyamaṃgalāḥ || 74 ||
[Analyze grammar]

koṭyabjagopikāstāsāmājñākaryo bhavanti hi |
ṣoḍaśe gopure mukhyāstrayastriṃśattu gopikāḥ || 75 ||
[Analyze grammar]

santi tu dvārapāstāsāṃ rūpaṃ vaktuṃ na śakyate |
na pārvatī na vai lakṣmīrnorvaśī rādhikā kimu || 76 ||
[Analyze grammar]

tādṛśyastā ratnabhūṣābhūṣitā dṛḍhayauvanāḥ |
ratnakaṃkaṇakeyūrasvarṇanūpurabhūṣitāḥ || 77 ||
[Analyze grammar]

sakiṃkiṇīraśanābhirmadhyadeśe subhūṣitāḥ |
ratnakuṇḍalatejobhirgaṇḍasthalasamujjvalāḥ || 78 ||
[Analyze grammar]

praphullamālatīmālāmaṇihārādiśobhitāḥ |
śaratpārvaṇacandrārhamukhamaṇḍalamaṇḍitāḥ || 79 ||
[Analyze grammar]

pārijātaprasūnādimālāhāralasatstanāḥ |
pakvabimbādharauṣṭhyaśca smerānanasaroruhāḥ || 80 ||
[Analyze grammar]

pakvadāḍimabījāgryakundadantasupaṃktayaḥ |
svarṇacampakasadvarṇāstanūdaryaḥ kaṭikṛśāḥ || 81 ||
[Analyze grammar]

gajamauktikasaṃsaktasvarṇavālikanāsikāḥ |
śukacañcunimnanāsāḥ kaṭhinastanabandhanāḥ || 82 ||
[Analyze grammar]

pīnaśroṇībharāḥ kṛṣṇacaraṇāsaktamānasāḥ |
svarṇatārāñcitadīrghapaṭakapāṭatoraṇe || 83 ||
[Analyze grammar]

gopure vedikāyukte tāstiṣṭhanti haripriyāḥ |
gopurāntaḥsthalaṃ sarvaṃ maṇiratnādibhūṣitam || 84 ||
[Analyze grammar]

haritsindūramaṇibhirbhittidvayavirājitam |
pārijātaprasūnānāṃ mālābhiśca suvāsitam || 85 ||
[Analyze grammar]

tadantastatra puṣpāṇāmudyāno vartate mahān |
tatra rādhāmahāsaudhaḥ kṛṣṇamandirameva saḥ || 86 ||
[Analyze grammar]

mandirāṇāṃ ca madhyasthaḥ śataśālo manoharaḥ |
vimānaiḥ saptakaiḥ kāmyaiḥ śālāsu gamyate tu saḥ || 87 ||
[Analyze grammar]

kevalaiḥ ratnasāraiśca racito divya eva saḥ |
nānāratnamaṇistambhairvajrayuktaiśca bhūṣitaḥ || 88 ||
[Analyze grammar]

pārijātaprasūnānāṃ mālājālaiśca rājitaḥ |
muktāmāṇikyahīrakakṛtabhittimanoharaḥ || 89 ||
[Analyze grammar]

śvetacāmaradarpaṇavyajanaiḥ kalaśairyutaḥ |
paṭṭasūtragranthiyuktaśrīkhaṇḍapallavānvitaḥ || 90 ||
[Analyze grammar]

maṇistaṃbhasamūhaiśca ramyaprāṃgaṇabhūṣitaḥ |
candanāgurukastūrīkuṃkumadravasaṃyutaḥ || 91 ||
[Analyze grammar]

śuṣkadhānyaśuklapuṣpapravālaphalataṇḍulaiḥ |
parṇadurvā'kṣatalājākuṃbhahāravirājitaḥ || 92 ||
[Analyze grammar]

vividhagandhasaṃsaktapavanaiḥ surabhīkṛtaḥ |
adṛṣṭā'śrutamagryaṃ yad brahmāṇḍe durlabhaṃ ca yat || 93 ||
[Analyze grammar]

tattadvastuśobhitaśca prāsādo rādhikākṛte |
ratnamaṃcāḥ sulalitāḥ sūkṣmavastraparicchadāḥ || 94 ||
[Analyze grammar]

koṭiśo ratnakubhāśca ratnapātrāṇi santi vai |
amūlyacāruvividhatattadvastuvibhūṣitaḥ || 95 ||
[Analyze grammar]

nānāprakāravādyānāṃ miṣṭanādairnināditaḥ |
svarayantraiśca vīṇābhirgopīsaṃgitasuśrutaḥ || 96 ||
[Analyze grammar]

mohano vādyaśabdaiśca gāyikāgītibhistathā |
gopānāṃ kṛṣṇatulyānāṃ samūhaiḥ parivāritaḥ || 97 ||
[Analyze grammar]

rādhāsakhīnāṃ gopīnāṃ bahuvṛndairvirājitaḥ |
rādhākṛṣṇaguṇodrekapadasaṃgītasuśrutaḥ || 98 ||
[Analyze grammar]

śrūyate madhuraṃ gītaṃ dṛśyate nṛtyamuttamam |
āpyate paramānandaḥ kṛṣṇalīlāraso'drije || 99 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne golokaprākāraprāsādodyānāntaḥpuraprākāraprāsādodyānaṣoḍaśagopuradvārapālādivarṇananāmaikaviṃśatyadhika |
śatatamo'dhyāyaḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 121

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: