Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 117 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
pārvatī prāha deveśaṃ vaiṣṇavāgryaṃ maheśvaram |
nātha brūhi yathā nārāyaṇarūpasya gauravam || 1 ||
[Analyze grammar]

muktidaṃ cāmṛtaṃ pītvā na vai tṛpyati mānasam |
kathametāvatā dīrghakālenāpi na bodhitam || 2 ||
[Analyze grammar]

etatta parama śrāvyaṃ parabrahmā'mṛtā'mṛtam |
śravaṇīyaṃ mayā nityaṃ nūtanaṃ tu śrave śrave || 3 ||
[Analyze grammar]

śaṃbhuḥ prāha tadā devīṃ pārvatīṃ parameśvarīm |
śṛṇu devi mamā'pyeṣā nārāyaṇamayī kathā || 8 ||
[Analyze grammar]

nūtanā surasā bhāti tadāhlādo vivardhate |
yathāsmaryaṃ kathayāmi hyavāṅgocaramastyapi || 5 ||
[Analyze grammar]

parabrahma svayaṃ sākṣāddivyo nārāyaṇaḥ prabhuḥ |
rājate sarvadā dhāmni svayaṃ rājādhirājakaḥ || 6 ||
[Analyze grammar]

anantaśīrṣā puruṣaścānantākṣo'pyasaṃkhyapāt |
sa sṛṣṭiṃ sarvataspṛtvā'pyatiṣṭhatkeśamātrake || 7 ||
[Analyze grammar]

sa vai sarvatra saṃbhāti mokṣeśāno'tiṛddhimān |
nānyo'to'sti paraḥ kaścinna samo nāpi dāyabhāg || 8 ||
[Analyze grammar]

pratallokacaturthāṃśe sarvā jīveśasṛṣṭayaḥ |
vyaṃśastu brahmaloko'tra brāhmaṇā vyomni vai pare || 9 ||
[Analyze grammar]

nāsti tatra vijighatsā no pipāsā pravartate |
kṣutpipāsāśrayā māyā tadadhastādvikāsate || 10 ||
[Analyze grammar]

tasya dhāmni ca dhāmāni paramāṇi bhavanti vai |
muktānāṃ ceśvarāṇāṃ cāvatārāṇāṃ manāṃsi saḥ || 11 ||
[Analyze grammar]

svasmin vai dhārayan divyo deva eko virājate |
evaṃ bṛhatsvarūpo'yaṃ brahmaṇā saharājate || 12 ||
[Analyze grammar]

anantakoṭimuktaiśca pārṣadaiḥ parisevitaḥ |
īśvarībhistathā śrībhiḥ śaktibhiścātisevitaḥ || 13 ||
[Analyze grammar]

niḥsīmadivyabhogāḍhyadivyamaṃgalarūpavān |
yuvā'cyutamahāsattvaḥ sukumārāṃ'gakomalaḥ || 14 ||
[Analyze grammar]

jagajjananīśrīpūrṇajyotsnāmūrtikayauvanaḥ |
koṭikandarpalāvaṇyā'kṣayapremaprapūritaḥ || 19 ||
[Analyze grammar]

śriyaḥ saṃkalpasiddhyarthaṃ vaikuṇṭhakṛtamaṇḍalaḥ |
rādhāyai sukhadānārthaṃ goloke śyāmalaḥ sthitaḥ || 16 ||
[Analyze grammar]

muktasaukhyapradaṃ dhāmā'kṣaraṃ brahma sadā matam |
bhogārthaṃ parame vyomni vaikuṇṭhaṃ dhenulokakam || 17 ||
[Analyze grammar]

līlārthaṃ bhaktavāsārthaṃ trisṛṣṭamakhilaṃ jagat |
sukhabhogapralīlākhyā bhūmikāstā vibhūtayaḥ || 18 ||
[Analyze grammar]

tisro bhavanti tasyaiva vibhūtitrayameva tat |
līlākhyā sakalā sṛṣṭirbhogārthaṃ dhāma taddvayam || 19 ||
[Analyze grammar]

muktasaukhyapradānārthaṃ paramaṃ dhāma cāsthitam |
yadā līlāṃ mahāsṛṣṭiṃ saṃharate janārdanaḥ || 20 ||
[Analyze grammar]

tadā bhogavibhūtau vai nityā sthitistu vidyate |
tato'pyanyā mahānandā parā mūrtimayī sthitiḥ || 21 ||
[Analyze grammar]

līlā bhogastathā saukhyaṃ trayaṃ tasyaiva śaktayaḥ |
tripāt tatparamaṃ dhāma nityaṃ śāśvatamaiśvaram || 22 ||
[Analyze grammar]

tasyaiva prāntabhāgeṣu dhāmānyanyāni nityadā |
tāni sarvatra bhaktānāṃ sevābhogārthamātanot || 22 ||
[Analyze grammar]

amṛtaṃ dhāma badarīdhāmā'vyākṛtamityapi |
lakṣmīdhāma śvetadhāma sevābhogārthamātanot || 24 ||
[Analyze grammar]

taporthaṃ cāpi vyatanollokarakṣaṇahetave |
tripāttattu śāśvataṃ vai pādamekamaśāśvatam || 25 ||
[Analyze grammar]

acyutaṃ brahmarūpāḍhyaṃ vaikuṇṭhaṃ ca gavāṃsthalam |
amṛtaṃ śrīpuraṃ ceti rādhikāyāḥ śriyastathā || 26 ||
[Analyze grammar]

anyāsāṃ prabhupatnīnāṃ krīḍārthāni kṛtāni vai |
bhagavānśrīharistatra nityaṃ yauvanamāśritaḥ || 27 ||
[Analyze grammar]

nityaiṣā ca jaganmātā lakṣmīśca rādhikā tathā |
yathā sarvagato viṣṇustathā lakṣmīśca rādhikā || 28 ||
[Analyze grammar]

īśāno bhūtabhavyasya tatheśānī maheśvarī |
śrīśca lakṣmīśca rādhā ca viṣṇoścaivā'napāyinī || 29 ||
[Analyze grammar]

sarvatohastacaraṇā sarvato'kṣiśiromukhā |
nārāyaṇī ca kṛṣṇā ca viṣṇupatnī jaganmayī || 30 ||
[Analyze grammar]

mahāmāyā jagatkartrī sṛṣṭisaṃhārakāriṇī |
yadapāṃgasthitaṃ sarvaṃ jaḍacetanamiśraṇam || 31 ||
[Analyze grammar]

meṣonmeṣakṛtaṃ yasyā layodbhavamayaṃ jagat |
nityā'jā vāmabhāgā mā mahālakṣmīḥ pareśvarī || 32 ||
[Analyze grammar]

avyaktā vyaktarūpā sā samavyāpyā vyavasthitā |
pṛthvyāṃ rasā sudhā svarge puṇyā sā pitṛmandire || 32 ||
[Analyze grammar]

jale miṣṭā'nale pākā lakṣmīśca dhanarūpiṇī |
saundaryaṃ kāntisaubhāgye rūpaṃ lāvaṇyamityapi || 34 ||
[Analyze grammar]

nārīṇāmakhilaṃ sarvaṃ tasyā evāsti saṃgatam |
tayā brahmapadaṃ śaivaṃ māhendraṃ yāmyamityapi || 35 ||
[Analyze grammar]

sauryaṃ kauberamāgneyaṃ cāndraṃ dṛṣṭaṃ samṛddhimat |
mahāmāyā mahālakṣmīrlakṣmīḥ śrīḥ rādhikā priyā || 26 ||
[Analyze grammar]

kamalā śāradā padmā vidyā mā paramā ramā |
abdhiputrī satī śyāmā mahādevī ca vaiṣṇavī || 357 ||
[Analyze grammar]

nārāyaṇī mahāvidyā viṣṇupatnī maheśvarī |
gaurī sarasvatī śāntiḥ prabhā svāhā svadhā ratiḥ || 38 ||
[Analyze grammar]

sāvitrī kaṃbharādevī pārvatīti dviṣoḍaśa |
nāmānyasyāḥ pratiprātaḥ pāṭhyāni bhūtilabdhaye || 39 ||
[Analyze grammar]

hiraṇyavarṇāṃ hariṇīṃ hiraṇyarajatātmikām |
cāndrīṃ svarṇamayīṃ lakṣmīṃ nārāyaṇo ma āvaha || 40 ||
[Analyze grammar]

dhanāṃ dhānyāṃ gosvarūpāṃ vāhanīṃ puruṣātmikām |
nārāyaṇo ma āvaha lakṣmīmanapagāminīm || 41 ||
[Analyze grammar]

tṛptiṃ tejasvinīṃ svarṇaprākārāṃ bhāsvarāṃ śriyam |
daivīṃ varcasvinīṃ vārkṣīṃ kīrtiṃ kṛṣṇo ma āvaha || 42 ||
[Analyze grammar]

sugandhāḍhyāmanādhṛṣyāṃ nityapuṣṭāṃ karīṣiṇīm |
sarveśvarīṃ mahālakṣmīṃ nārāyaṇo ma āvaha || 43 ||
[Analyze grammar]

ākūticitisaṃkalpasiddhiṃ harirma āvaha |
hiraṇyadāsadāsīdāṃ tāmihopahvaye śriyam || 44 ||
[Analyze grammar]

yairevaṃ prastutā lakṣmīsteṣāmanapagāminī |
harervakṣasi nityāptā sa hariḥ puruṣottamaḥ || 45 ||
[Analyze grammar]

sarveśvaraḥ sarvasvāmī nārāyaṇo guṇākaraḥ |
sarvajñaḥ sarvaśaktyāḍhyaḥ pūrṇakāmaḥ suhṛtsukhī || 46 ||
[Analyze grammar]

karuṇāsāgaraḥ śrīmān śaraṇāgatavatsalaḥ |
svargāpavargavibhavastasya dāsyaṃ karomyaham || 47 ||
[Analyze grammar]

sarvadā sarvathā sarvāvasthāsu taṃ bhajāmyaham |
dāsyaṃ tasya karomyeva dāsabhūtamidaṃ hareḥ || 48 ||
[Analyze grammar]

śrīmān nārāyaṇaḥ svāmī sevyaḥ prāpyaḥ paro'kṣarāt |
sa eva jananī bhrātā pitā putraśca bāndhavaḥ || 49 ||
[Analyze grammar]

śaraṇaṃ cāśrayo vāso gatirnidhanameva saḥ |
sarvadivyaguṇairyukto māyāguṇādivarjitaḥ || 50 ||
[Analyze grammar]

nārāyaṇaḥ paraṃbrahma tattvaṃ nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parojyotirātmā nārāyaṇaḥ paraḥ || 51 ||
[Analyze grammar]

nārāyaṇaparo dhyātā dhyānaṃ nārāyaṇaḥ paraḥ |
yacca kiṃcijjagatsarvaṃ dṛśyate śrūyate'pi vā || 52 ||
[Analyze grammar]

antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ |
hṛdye jīvamadhye sa paramātmā vyavasthitaḥ || 53 ||
[Analyze grammar]

sa vai tatra pare dhāmni śrīyuṅnārāyaṇaḥ sthitaḥ |
tasya śaktyā śriyā mūlaprakṛtyā racitaṃ mahat || 54 ||
[Analyze grammar]

tato virāḍabhūdbhūmirgrāmyāraṇyāśca jīvinaḥ |
yadāsyabāhūrupādā varṇā vai saṃbhavanti hi || 55 ||
[Analyze grammar]

praviprakṣatraviḍḍāsā hyajāyanta makho hi saḥ |
havyaṃ kavyaṃ ca hotā ca bhāgabhuk samidhaśca saḥ || 56 ||
[Analyze grammar]

yajñaṃ nārāyaṇaṃ devā ayajanta ca tāḥ kriyāḥ |
prāgevā''san pare dharmā ārādhanādibhaktayaḥ || 57 ||
[Analyze grammar]

pūrve muktāḥ pare dhāmni mahimānaṃ sacanta vai |
taddāsabhaktikartāro yānti nārāyaṇaṃ padam || 58 ||
[Analyze grammar]

te vai divyā sadā siddhā muktā vasanti dhāmani |
māyāpāre pare loke brahmasādharmyamāsthitāḥ || 59 ||
[Analyze grammar]

na vai māyāmahākālapāpakarmayamādibhīḥ |
yadgatvā na parāvṛttistaddharerdhāma cākṣaram || 60 ||
[Analyze grammar]

māyā jaganmayī nityā triguṇā prakṛtirhi sā |
avidyā yoganidrā ca pradhānā'vyaktaśāśvatī || 61 ||
[Analyze grammar]

dhāmacchāyāsvarūpā sā jñānaghanasvarūpiṇī |
lūtātantusamaṃ cāṇḍamanityaṃ prakaroti hi |
tayā''vṛtaṃ jagatsarvaṃ sā brahmatejasā''vṛtā || 62 ||
[Analyze grammar]

māyābrahmasambandhaśca sīmā dhāmnaḥ samucyate |
sarvavyāpi tvasīmaṃ tat tūpacārāt sasīmakam || 62 ||
[Analyze grammar]

māyāntare gataṃ sarvaṃ saṃkocaṃ ca vikāsanam |
tiraḥprāvirbhavatyeva bhaktā gacchanti tadbahiḥ || 64 ||
[Analyze grammar]

tadā sīmni brahmahade tejaānandacetane |
snātvā yānti brahmatanuṃ parajyotiḥpratāpataḥ || 65 ||
[Analyze grammar]

niṣpadyante tadātmānaḥ svena rūpeṇa mūrtayaḥ |
naro vā yadi vā nārī bhaktyā yānti yadā'kṣaram || 66 ||
[Analyze grammar]

sīmni brahmahade snānti tanurbrāhmī svayaṃ bhavet |
nā'nyadravyavibhūtervā yogo dehe'sti kaścana || 67 ||
[Analyze grammar]

ātmā sudṛk harirūpā'nurūpo dṛśyate svayam |
na yogo na vibhāgo vā na yogidravyasākṛtiḥ || 68 ||
[Analyze grammar]

ekātmatattvamūrtyātmā sumūrtaḥ sa hariryathā |
mahāmāyā tu virajā sā tu vaikuṇṭhagāminām || 69 ||
[Analyze grammar]

vaikuṃṭhamāyayormadhye nārāyaṇadravātmikā |
dṛśyate tatra saṃsnātvā śrīryathā pārṣadā yathā || 70 ||
[Analyze grammar]

niṣpadyante dāsadāsyastathā nityā vikuṃṭhake |
yantu jyotiḥparaṃ vyomā'kṣaraṃ brahma sanātanam || 71 ||
[Analyze grammar]

saccidānandatattvaṃ taddivyaṃ vai brahmasaṃjñitam |
koṭisūryāgniromaikamajaraṃ layavarjitam || 72 ||
[Analyze grammar]

svapnādiśūnyamānandavārdhiśītalaśāntikṛt |
yadakṣaraṃ vedaguptaṃ niṣedurmuktakoṭayaḥ || 73 ||
[Analyze grammar]

tanna viduḥ ṛcastasya vidastatra samāsate |
tadviṣṇoḥ paramaṃ sthānaṃ yatprapaśyanti sūrayaḥ || 74 ||
[Analyze grammar]

vairājā api yallokaṃ na vai paśyanti yatpadam |
yatra gāvo bhūriśṛṃgā āyatāḥ sukhadāḥ sadā || 75 ||
[Analyze grammar]

tadvai dhāma paraṃ kṛṣṇaḥ kṛṣṇasya gosukhāvaham |
ādityavarṇaṃ tamasaḥ parastādyānti tadvidaḥ || 76 ||
[Analyze grammar]

tatra pūrve hyanādinaḥ sādhyā muktā vasanti hi |
viśve viśvādgatā devā muktāḥ sacanta tatsukham || 77 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne parabrahmā'kṣaradhāmavibhūtilīlābrāhmītanunārāyaṇanārāyaṇīgauravaprabhṛtivarṇanaṃnāmā saptadaśādhikaśatatamo'dhyāyaḥ || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 117

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: