Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 116 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tataḥ śaṃbhurmantramāhātmyamuttamam |
pārvatīṃ prāha sarvārthaṃ sabījaṃ ca savistaram || 1 ||
[Analyze grammar]

avaiṣṇavopadiṣṭena mantreṇa naiva siddhyati |
mokṣo vā kāryamevāpi tasmādvaiṣṇavamāśrayet || 2 ||
[Analyze grammar]

vaiṣṇavācāryadatto vai mantraḥ sarvārthasādhakaḥ |
guruṃ tu vaiṣṇavaṃ kuryānnā'vaiṣṇavaṃ kadācana || 3 ||
[Analyze grammar]

vaiṣṇavasya guroryogācchuddhā bhavanti mānavāḥ |
baiṣṇavastu guruḥ prokto nārāyaṇasvarūpakaḥ || 4 ||
[Analyze grammar]

nārāyaṇasamo devo gururvai tārayejjanān |
gururnārāyaṇaḥ sākṣānmantrado mokṣadastathā || 5 ||
[Analyze grammar]

na vai nārāyaṇānnyūno nārāyaṇasukhapradaḥ |
nārāyaṇasamo dehe nārāyaṇasamo guṇe || 6 ||
[Analyze grammar]

nārāyaṇasamo mokṣe nārāyaṇa ivārthadaḥ |
tasmādvaiṣṇavamūrdhanyādgurorgrāhyaḥ sumantrakaḥ || 7 ||
[Analyze grammar]

sahasraśākhādhyāyī ca sarvayajñādhikāravān |
viprādijanmavāṃścāpi na guruḥ syādavaiṣṇavaḥ || 8 ||
[Analyze grammar]

gurumāśritya mantrārthaḥ samyag jñātavya eva ca |
śaṃkhacakrādicihnāktaḥ kṛtordhvapuṃḍracaṃdrakaḥ || 9 ||
[Analyze grammar]

kaṇṭhasthatulasīmālo mantrārthaṃ cintayed budhaḥ |
nyāsaścāṣṭākṣaro mantro brahmāhaṃ vrahmabhakto'smi || 10 ||
[Analyze grammar]

anye'pi vaiṣṇavā mantrā lakṣmīnārāyaṇā dayaḥ |
nyāso mantro mantrarūpaṃ vaiṣṇavānāṃ paraṃ matam || 11 ||
[Analyze grammar]

tadanye vaiṣṇavā mantrāstārakāḥ santi dehinām |
nyāsārthe tu parijñāte jñātavyārtho na śiṣyate || 12 ||
[Analyze grammar]

tasmācchṛṇu mahādevi mantraratnārthameva ca |
brahmāhaṃ brahmabhakto'smi tatra catuṣpadāni vai || 13 ||
[Analyze grammar]

brahatvād bṛṃhaṇatvācca vyāpakaṃ brahma cocyate |
tadvai brahma bhaved dvedhā sākāraṃ ca nirākṛti || 14 ||
[Analyze grammar]

sākāraṃ mūrtimatsevādharmavaddhāmni saṃsthitam |
sevaka cākṣaraṃ brahmā vartate pārṣadā yathā || 15 ||
[Analyze grammar]

kadācinmama muktākhyaṃ kadācicchrīsvarūpakam |
nararūpaṃ kadācittu kadācit siṃhamāsanam || 16 ||
[Analyze grammar]

tasya dharmo'nanyasevā pātivratyena sevanam |
sevādharmo brahmadharmo tadvad brahmasumūrtikam || 17 ||
[Analyze grammar]

dvitīyaṃ tu nirākāraṃ brahmalokaḥ sa ucyate |
akṣaraṃ dhāma cetyuktaṃ śrīharervyomadhāma tat || 18 ||
[Analyze grammar]

atitejomayaṃ śāntaṃ ramyamāhlādasaukhyadam |
tejomayaḥ pradeśaḥ sa vyāpakaṃ dhāma cocyate || 19 ||
[Analyze grammar]

parabrahmanivāsāya muktānāṃ vāsahetave |
sarvadā śāśvataṃ rūpaṃ vartate divyabhūstaraḥ || 20 ||
[Analyze grammar]

saccidānandatattvaṃ tat cidākāśākhyameva vai |
tatra divyo hariḥ sākṣātpuruṣottamasaṃjñakaḥ || 21 ||
[Analyze grammar]

vasatyeva pare dhāmbi cākṣarākhye sukhāśraye |
tasya dhāmno bhavatyeva dharmo nirlepitātmakaḥ || 22 ||
[Analyze grammar]

māyātattveṣu sarveṣu vyāpakaṃ cā'pyalepi tat |
māyādharmairna lepo'sti tasmādalepi kīrtyate || 23 ||
[Analyze grammar]

ityevaṃ dvividhau dharmau sevā nirlepatā tathā |
sevakaścāpi nirlepo brahmaśabdārtha ucyate|| |
ahaṃśabdaḥ śarīryarthamātmānaṃ bodhayatyapi |
viśeṣadehamāpannaścetanaścāhamucyate || 25 ||
[Analyze grammar]

mumukṣustādṛśo hyātmā dehabhinnastadāśritaḥ |
ahaṃpadena boddhavyo nāmarūpopalakṣitaḥ || 26 ||
[Analyze grammar]

puṃstrīśārīraātmāhaṃ nirlepaḥ sevakastava |
iti brahmāhamityasya tātparyortho'vadhāryatām || 27 ||
[Analyze grammar]

brahmabhaktapade vrahma parabrahmapada pareśvaraḥ |
paramātmā'kṣaraparaḥ puruṣottama ucyate || 28 ||
[Analyze grammar]

tasya vai vividhā bhaktiḥ pātivratyasamāhvayā |
tadāśrayaḥ sadā bhaktaḥ prapannaḥ śaraṇāgataḥ || 29 ||
[Analyze grammar]

bhaktiḥ prapattiḥ śaraṇāgatiḥ ṣaḍrūpadhāriṇī |
viśvāso varaṇaṃ nyāsaḥ kārpaṇyaṃ ca sthirā matiḥ || 30 ||
[Analyze grammar]

anuvṛttiśca bodhyā sā ṣaḍvidhā śaraṇāgatiḥ |
patnī dehaḥ patiścātmā tayoraikyena vartanam || 31 ||
[Analyze grammar]

pātivratyaṃ bhaveddharmaḥ sā bhaktiḥ patisevanam |
śravaṇaṃ kīrtanaṃ tasya smaraṇaṃ pādasevanam || 32 ||
[Analyze grammar]

arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam |
iti bhaktiḥ premapūrvā sevā vai svāmisevanam || 33 ||
[Analyze grammar]

nipatya pādayostasya yatkarotu kuruṣva me |
ityarpaṇaṃ sarvathā sā prapattiḥ prāṇanārpaṇam || 34 ||
[Analyze grammar]

vyāpyā'dhīnā'samarthādidharmī yo'haṃpadāśrayaḥ |
so'haṃ patyuḥ svāminaśca prāṇapriyasya sevanam || 35 ||
[Analyze grammar]

kāromītyeva traikālā'bādhyasevāśrayo'bhavam |
samaṣṭyarthastu brahmāhaṃ brahmabhakto'smi mantrajaḥ || 36 ||
[Analyze grammar]

vyāpyā'dhīnā'samarthādidharmyahaṃ sevako hareḥ |
nirlepaḥ san pātivratyaśravaṇādikabhaktimān || 37 ||
[Analyze grammar]

śāśvatikapadāvāso'bhavamityartha īritaḥ |
enaṃ vai mantraratnārthaṃ vāraṃ vāraṃ vicārya ca || 38 ||
[Analyze grammar]

brahmānande sumagnena bhāvyaṃ bhakte na sarvathā |
nārāyaṇaṃ vinā naiva sukhado mokṣado'paraḥ || 39 ||
[Analyze grammar]

tasmāt tatraiva sarvasvaṃ sthāpyaṃ cārpyaṃ samantataḥ |
mantrādau brahmaṇo nāma niyojyaṃ omiti dhruvam || 40 ||
[Analyze grammar]

akārokāramavarṇā vedāstrayastu vai khalu |
akāreṇa svayaṃ viṣṇurukāreṇocyate'bdhijā || 41 ||
[Analyze grammar]

makāreṇa tayorbhakta omititraya eva te |
akāro vāsudevaḥ syādukāraḥ śrīprabodhakṛt || 42 ||
[Analyze grammar]

makāreṇa tayordāsa omityeva trayo matāḥ |
akārastu parabrahma ukāro brahma kathyate || 43 ||
[Analyze grammar]

makāreṇa tayorbhaktaḥ sevādāsa iti smṛtaḥ |
bhāskarasya prabhevāsti nityaṃ tato'napāyinī || 44 ||
[Analyze grammar]

lakṣmīrnārāyaṇatanuḥ patnī viṣṇormanoramā |
jagatāmīśvarī nityā mātā jagadvidhāriṇī || 45 ||
[Analyze grammar]

jñāno jñānaguṇo jñānāśrayaḥ sūkṣmo hṛdisthitaḥ |
cetanānandasandohāśraya ātmā hyahaṃ mataḥ || 46 ||
[Analyze grammar]

śeṣabhūto dāsabhūto bhaktaḥ śrīmaddharermataḥ |
svasvatvaṃ tu harau nyasya tadāyattātmajīvanaḥ || 47 ||
[Analyze grammar]

nārāyaṇasya sāmarthyānnā'labhyaṃ cātmano bhavet |
narāṇāṃ tu samūho vai nārā ātmāna eva te || 48 ||
[Analyze grammar]

tatrāyanaṃ bhavedasya tena nārāyaṇaḥ smṛtaḥ |
sarvacidacitattveṣu vyāpakaḥ śrīharistu saḥ || 49 ||
[Analyze grammar]

narājjātaṃ jalaṃ nāraṃ tatrāyanānnarāyaṇaḥ |
narāṇāṃ tragatāṃ yatra pralaye'yanamucyate || 50 ||
[Analyze grammar]

tasmānnārāyaṇo devaḥ sṛṣṭisaṃhārakārakaḥ |
yatra sarvaṃ yataḥ sarvaṃ yaśca sarvaṃ narāyaṇaḥ || 51 ||
[Analyze grammar]

anantacakṣuścaraṇo'nantaśīrṣā'mṛtādhipaḥ |
hiraṇyagarbho viṣṇurvai bhūtabhavyabhavatprabhuḥ || 52 ||
[Analyze grammar]

brahmasṛṣṭāvīśasṛṣṭau jīvasṛṣṭāvapi sthitaḥ |
tripālloke hyekapāda vyāpya tiṣṭhati yo hariḥ || 53 ||
[Analyze grammar]

parabrahmā'kṣaraṃbrahma vāsudevo hiraṇmayaḥ |
vairājo viṣṇurīśeśo yajño vai savitā śivaḥ || 54 ||
[Analyze grammar]

sa ca vai sarvataspṛtvā bhūmimāvṛtya tiṣṭhati |
dityadityau tato jāte ye ke cobhayatodataḥ || 55 ||
[Analyze grammar]

grāmyāraṇyāstato jātāḥ sādhyāśca ṛṣayaśca ye |
yajñasūtrāstathā'sūtrāstata evāgnayastathā || 56 ||
[Analyze grammar]

kṛtāḥ paridhayastenā''nakhacūḍāmayaṃ jagat |
diśāṃpālāstathā lokālokapālāstato'pi hi || 57 ||
[Analyze grammar]

jāyante ca tastasmiṃstasya bhakto bhavāmyaham |
ityarthaṃṃ parivijñāya siddhiṃ vindati sevakaḥ || 58 ||
[Analyze grammar]

bhaktabhūtaṃ dāsabhūtaṃ dehabhūtaṃ sadā jagat |
bhajanīyaṃ sevanīyaṃ dehinaṃ taṃ samāśrayet || 59 ||
[Analyze grammar]

athā'nyamantrasatyārtharahasyaṃ śṛṇu sundari |
lakṣmaṃ mohakaraṃ cihnaṃ pārāvārakṛpā tu sā || 60 ||
[Analyze grammar]

tayā yuktā mahāśaktiḥ sā vai lakṣmīrudāhṛtā |
nārāyaṇastayā yukto lakṣmīnārāyaṇaḥ prabhuḥ || 61 ||
[Analyze grammar]

śrīḥ proktā divya sampattiḥ sā yasyā'stīti sa prabhuḥ |
śrīmannārāyaṇaḥ proktastatkṛpā sampadāmpradā || 62 ||
[Analyze grammar]

avyāhataṃ svamaiśvaryaṃ ṣaḍvidhaṃ cāṣṭadhā'pi ca |
sarvajñātā nityatṛptiḥ saphalecchā'hanākṛtiḥ || 63 ||
[Analyze grammar]

nityānando niyāmakateti ṣaṭ santi tatra vai |
āhatapāpmatā'śokatā'vijighatsatā tathā || 64 ||
[Analyze grammar]

tathā'pipāsatā caiva vijaratvaṃ vimṛtyutā |
satyasaṃkalpatā satyakāmatetiguṇāṣṭakam || 65 ||
[Analyze grammar]

yatrā'sti sa svayaṃ svāmī nārāyaṇaḥ paraḥ prabhuḥ |
naṃ brahmacaryaṃ rāti yo naro nārāyaṇaḥ prabhuḥ || 66 ||
[Analyze grammar]

harati bhaktaduḥkhāni harinārāyaṇaḥ sa hi |
māyāṃ nikṛṣya nayate kṛṣṇanārāyaṇaḥ sa hi || 67 ||
[Analyze grammar]

vasati dīvyati cāntaryāmī yaśca prakāśakaḥ |
vāsudevaḥ sa vai nārāyaṇaḥ śreyaskaraḥ prabhuḥ || 68 ||
[Analyze grammar]

ramante yogino yatra rāmanārāyaṇaḥ sa hi |
omityuktaḥ parabrahma śrīrityuktā haripriyā || 69 ||
[Analyze grammar]

tābhyāṃ yukto narasaṃghastatrāntaryāmitā hareḥ |
aiśvaryaṃ ca tathā vīryaṃ yaśo lakṣmīśca vijñatā || 70 ||
[Analyze grammar]

vairāgyaṃ ceti ṣaṣṇāṃ vai bhagasaṃjñā prakīrtitā |
tadvate vāsudevāya nama utkṛṣṭavān bhava || 71 ||
[Analyze grammar]

jñānaśaktibalaiśvaryavīryatejāṃsi yatra ca |
santyayaṃ bhagavān śrīmān parabrahmaparātparaḥ || 72 ||
[Analyze grammar]

ātmāyanāya jānāmi dhyāyāmyantaḥsthitaṃ harim |
vyāpakaḥ sa prabhustvasmānmokṣakārye pravartayet || 73 ||
[Analyze grammar]

gāyatrīmantramityarthaṃ jñātvā yo bhajate harim |
tasya muktiḥ sadā devi hastamadhye kṛtāspadā |
śrīhariḥ śaraṇaṃ me'sti prapattirarthasaṃbhṛtā || 74 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayuga |
santāne vaiṣṇavagurupradattavividhaśaraṇāgati |
mantrāṇāmarthapradarśananāmā ṣoḍaśā |
dhikaśatatamo'dhyāyaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 116

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: