Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 118 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyāṇa uvāca |
śaṃbhuḥ prāha tato devīṃ brahmadhāmavibhūtikāḥ |
kathayiṣye samāsena śṛṇu parvataputrike || 1 ||
[Analyze grammar]

akṣaraṃ dhāma paramaṃ brahmavyoma paraṃ sadā |
rājate taddhi sarvatra śvetatejomayaḥ staraḥ || 2 ||
[Analyze grammar]

yāvantastārakāḥ sarve sūryāḥ syurdivi saṃsthitāḥ |
pṛthvī sṛṣṭisuyuktā ca divyakācamayī bhavet || 3 ||
[Analyze grammar]

parasparaṃ ca tadyogādyādṛśaṃ tejaudbhavet |
tādṛśaṃ tu ghanaṃ tejo mahat satye tu vedhasaḥ || 4 ||
[Analyze grammar]

tādṛgvedhastarātsatyāt koṭiguṇaṃ tu taijasam |
vairājaikakaṇṭhamaṇau vartate'tha tato'pi vai || 5 ||
[Analyze grammar]

koṭiguṇaṃ mahattejo mahāviṣṇoḥ śiromaṇau |
tataḥ koṭiguṇaṃ tejo vāsudevasya vai maṇau || 6 ||
[Analyze grammar]

tādṛśāścāpyanantāśca maṇayo'vyākṛte stare |
badaryāmamṛte śvete śrīpure ca vikuṇṭhake || 7 ||
[Analyze grammar]

goloke ceti tejāṃsi teṣāmādāya piṇḍakam |
kuryāccettattvakṣarākhyadhāmnaḥ pūgīphalasthale || 8 ||
[Analyze grammar]

līnatāṃ tu samīyādvai pūrṇaṃ tatkīdṛśaṃ bhavet |
tādṛśākṣaradhāmnaśca muktānāṃ tejasāṃ tathā || 9 ||
[Analyze grammar]

samūho līnatāṃ gacchecchrīharerekaromṇi yat |
tadā pūrṇaharau tatra tejaḥ kīdṛgbhavenmahat || 10 ||
[Analyze grammar]

api śakyaṃ nānumātumagamyaṃ teja aiśvaram |
ahantu nahi sākṣādvai draṣṭā kintu samādhinā || 11 ||
[Analyze grammar]

brahmāṇḍapiṇḍabrahmākhyadhāmagaṃ śrīhariṃ prabhum |
ekīkṛtyātmani svasminpaśyāmyalaukikena vai || 12 ||
[Analyze grammar]

tattadā sannikarṣeṇa dṛśyate'pārameva yat |
mantuṃ cintayituṃ boddhaṃ nainaṃ śakyamagocaram || 13 ||
[Analyze grammar]

kathaṃ tarhi bhavedvaktuṃ śakyaṃ cāvaihi sundari |
tādṛśo'nantatejasvī tathā'sīmaguṇārṇavaḥ || 14 ||
[Analyze grammar]

saundaryarūpasaumyeṣaddhāsyā'pāramahodadhiḥ |
koṭimuktacakorā'kṣisthiravṛttyekacandramāḥ || 15 ||
[Analyze grammar]

rājādhirājo bhagavān paramātmā parātparaḥ |
virājate mahāsiṃhāsane ṣoḍaśahāyanaḥ || 16 ||
[Analyze grammar]

rūpānurūpāvayavo mandahāsyalasanmukhaḥ |
koṭikoṭyarkacandrāgnilīnamāṇikyakuṇḍalaḥ || 17 ||
[Analyze grammar]

asaṃkhyamaṇiratnādinaddhakirīṭakalgikaḥ |
divyahīrakasadratnā'mūlyahāṭakahāradhṛk || 18 ||
[Analyze grammar]

yāvattejaḥkhanivrātikaustubhaujjvalakaṇṭhakaḥ |
naikatejaḥprasaratsatkiraṇodbhavamaṇḍakaḥ || 19 ||
[Analyze grammar]

divyaprakāśasaṃrājanmadhyabhālasubhāsvaraḥ |
meghaghaṭṭasadānīlaklṛptakesarakuntalaḥ || 20 ||
[Analyze grammar]

naikakāmakṛtavakradhanuḥprāntabhruvānvita |
svarṇasūkṣmanimeṣāḍhyapuṭaromālinetrakaḥ || 21 ||
[Analyze grammar]

divyaśvetasphaṭikāgryasatkoṇanetragolakaḥ |
raktasūkṣmasukiñjalkabhāsavatpārśvanāyanaḥ || 22 ||
[Analyze grammar]

madhyadivyaghaṭṭarūpasphurattejasvikṛṣṇikaḥ |
tatrāpi grāhyasāmarthyasphuratkṛṣṇakanīnikaḥ || 23 ||
[Analyze grammar]

śaratsarojapatrābhā''karṇāntavyāsanetrakaḥ |
komalasaptavalayaśaṣkulīpītakarṇaka || 24 ||
[Analyze grammar]

divyapuraṭasatphullacampakaśṛṃgalāśravāḥ |
golaphullāḍhyakārpāsapiṇḍakomalagaṇḍakaḥ || 25 ||
[Analyze grammar]

tilapuṣpapiśaṃgadvipuṭanatāntanāsikaḥ |
sūkṣmasvarṇatantukalparekhārājitaśmaśrukaḥ || 26 ||
[Analyze grammar]

madhyāgrāṇikavakrāntadhanūrekhottarauṣṭhakaḥ |
premapātrasarinmūrtikāmasthānā'dharauṣṭhakaḥ || 27 ||
[Analyze grammar]

raktasthalābjapatrābharasasetūbhayauṣṭhakaḥ |
abahiracipīṭāgranimnasughaṭacībukaḥ || 28 ||
[Analyze grammar]

kundaśubhrasutīkṣṇāgryā'viralasthiradantakaḥ |
raktarasāḍhyadāḍimabījacaṃcaddaṃtasthaliḥ || 2 ||
[Analyze grammar]

svarṇamukhyamaṇiprāptaśaṃkhatulyakṛkāṭikaḥ |
merumūlasamasthūlāraṃbhadyudharakandharaḥ || 30 ||
[Analyze grammar]

yugacandrakalāvyastā''skandhādhiṣṭhitajatrukaḥ |
tattvapūrabalā''baddhonnataskandhasupuṣṭakaḥ || 31 ||
[Analyze grammar]

yogidhyānasadāyogyaromadrukukṣikandaraḥ |
śeṣabhogasamākārasvarṇapuṣṭasubāhukaḥ || 32 ||
[Analyze grammar]

citsupuṣṭalasadraktakaṃcanābhobhasadbhujaḥ |
dhruvacakrabhramibindusthirakīlakaphoṇikaḥ || 33 ||
[Analyze grammar]

kramavṛttapuṣṭatanusughaṭobhayahastakaḥ |
dhṛtakārtasvarasaumyaśṛṃkhalākaṭakāṃgadaḥ || 34 ||
[Analyze grammar]

ratnahīrakamaṇyāḍhyormikābhūṣāñcitāṃguliḥ |
nakhacandrasphuratkāntidyotisadbhaktamaṇḍalaḥ || 35 ||
[Analyze grammar]

supeśalasuraṃgāḍhyamakhamallāṃgarakṣakaḥ |
svarṇaprāntakṛtaśobhottarīyā'bhyanvitāṃ'sakaḥ || 36 ||
[Analyze grammar]

divyarājatsvarṇarekhaśrīvatsoraḥsulāṃchanaḥ |
saptaviṃśatisrakklṛptasvarṇamaṇyāḍhyamekhalaḥ || 37 ||
[Analyze grammar]

brahmakūpasamānābhiprasarattrivalodaraḥ |
kramavṛttakariśūṇḍhojjvalakāmāḍhyasakthikaḥ || 38 ||
[Analyze grammar]

karikuṃbharacanārhapuṣṭagaddikaśroṇikaḥ |
aṣṭasiddhyakṣayavīryasamavartulaliṅgakaḥ || 39 ||
[Analyze grammar]

yuvatīvrātamadhvatyānandarasaratipradaḥ |
svarṇaromāvalīrājatsvarṇavarṇapaṭodaraḥ |
samavartulaśobhāḍhya kaṭhinojjvalajānukaḥ || 40 ||
[Analyze grammar]

puṣṭatanunālīpaścimā'sthitārhasujaṃghakaḥ |
antarekabahiḥsattrighūṭikāmaṇibandhanaḥ || 41 ||
[Analyze grammar]

upamuktikṛtanimno'dhodhanurdaṇḍavakrapat |
svarṇaraktanakhakānticandrasacchaviśobhanaḥ || 42 ||
[Analyze grammar]

puṣṭipṛṣṭhaḥ svastiguptaścottamottamamūrtikaḥ |
virājate mahādhāmni hariḥ siṃhāsanasthitaḥ || 43 ||
[Analyze grammar]

sarvaiśvaryakriyāśaktijñānayogādibhiryutaḥ |
siṃhāsanaṃ catuṣpādaṃ pauraṭaṃ ca suśobhitam || 44 ||
[Analyze grammar]

saptasopānakaṃ cāste kammānikā'bhitolitam |
makhamallamahāgaddīpārśvatakkīyarājitam || 45 ||
[Analyze grammar]

upari saṃdhṛtaṃ chatraṃ śalākāviṃśativṛtam |
pauraṭaṃ komalaṃ divyaṃ vastraṃ chatre niyojitam || 46 ||
[Analyze grammar]

svarṇanirmitakalaśaṃ ratnādyañcitadaṇḍakam |
parito maṇayo baddhāḥ svarṇakiṃkaṇikāstathā || 47 ||
[Analyze grammar]

samantataḥ saptarūpidivyajhallarikāyutam |
cāmare tadbhave śvete vyajano darpaṇastathā || 48 ||
[Analyze grammar]

divyā muktāstathā santi sevādharmasusaṃsthitāḥ |
chatroparimahāmuktaḥ sahasraphaṇarājitaḥ || 49 ||
[Analyze grammar]

mahadrūpaṃ phaṇī dhṛtvā phaṇābhiḥ kṛdvitānakaḥ |
sevate śrīhariṃ paścāttiṣṭhandhāmanibho mahān || 50 ||
[Analyze grammar]

tatra siṃhāsane paścādbhāge divyamahāpaṭaḥ |
svarṇatantumayo muktaścitraraṃgādisevanaḥ || 51 ||
[Analyze grammar]

kamalākāramagryaṃ yatstaṃbhā divyāstathā sthitāḥ |
muktānāṃ ca maṇīnāṃ ca maṇḍalāni ca teṣu vai || 52 ||
[Analyze grammar]

saccidānandarūpāśca śukasārasamenakāḥ |
vṛkṣavallyādayastatra staṃbheṣu kṛtasusthalāḥ || 53 ||
[Analyze grammar]

śobhante cetanāḥ sarve parabrahmaprasaṃginaḥ |
citraśilpakalāramyaṃ pīṭhikākomalāstaram || 54 ||
[Analyze grammar]

tejovārdhiriva dṛśyaṃ ratnakoṭivirājitam |
nakhacandramaṇikāntidyotitānantamuktakam || 55 ||
[Analyze grammar]

siṃhāsanaṃ svayamakṣarākhyaṃ dhāma na cetarat |
tatra mūrtau mahātejaḥparidhirvartulo mahān || 56 ||
[Analyze grammar]

miṣṭaśaityasaumyatejo'nantagovyāptapārśvakaḥ |
saptarūpaḥ saptabhūmiḥ paridhiḥ sopi muktakaḥ || 57 ||
[Analyze grammar]

daśadikṣu harestejo mahāsiṃhāsane'bhitaḥ |
vyāpnotyeva na cā''nto'sti gāvastā bhūriśṛṃgikāḥ || 58 ||
[Analyze grammar]

yatra siṃhāsane tadvai maṇḍapaḥ samayojanaḥ |
tatra divyamahāstaṃbhā hyakṣarāḥ kadalīkṛtāḥ || 59 ||
[Analyze grammar]

haridvarṇā haritpatrā haritkadalamaṃgalāḥ |
śatastaṃbhāḥ svarṇavarṇā vastraveṣṭitaśobhanāḥ || 60 ||
[Analyze grammar]

teṣāṃ kammānikāḥ śilpakalāvyāptivicitritāḥ |
nānāvidhā gajāḥ śvetāḥ makarā haṃsasārasāḥ || 61 ||
[Analyze grammar]

menāśukaśvetapārāvatacakrakacātakāḥ |
sarve muktā bhavantyeva saccidānandavigrahāḥ || 62 ||
[Analyze grammar]

divyasusvaramādhuryakṛtagītikamaṃgalāḥ |
tatratyasaṃskṛtavāṇyā gāyanti guṇakīrtanam || 63 ||
[Analyze grammar]

naikakoṭimahāmuktamaṇḍalāni tu maṇḍape |
pratiṣṭhanti sthale bhūmau madhye copari cāntare || 64 ||
[Analyze grammar]

sṛṣṭisṛṣṭyantare yāni rūpāṇi saṃdhṛtāni vai |
hariṇā tāni sarvāṇi maṇḍape sthāpitāni hi || 65 ||
[Analyze grammar]

śobhante vividhākārā vividhaiśvaryacihnakāḥ |
tattajjanmā'vatārādicaritrodbodhahetayaḥ || 66 ||
[Analyze grammar]

vṛttāntabodhakākārā bhagavanto vibhūtayaḥ |
sarve tiṣṭhanti tatraiva maṇḍapāgrordhvamadhyataḥ || 67 ||
[Analyze grammar]

tatratyā muktamūrdhanyāḥ sūryacandrādidarpaṇāḥ |
bhūtvā bhūtvā teṣu teṣu staṃbheṣu saṃvasanti vai || 68 ||
[Analyze grammar]

ullecastatpramāṇāḍhyo yatra muktātmatārakāḥ |
lagnāḥ samyakprakāśante śītakāntipravartakāḥ || 69 ||
[Analyze grammar]

muktāśca toraṇāstatra maṇihīrakarūpakāḥ |
kācakāntikarā naikadivyadīpakacandrakāḥ || 70 ||
[Analyze grammar]

ūrdhvamadhastathā pārśve dikṣu sarvavidikṣu ca |
maṇḍapāt kiraṇā yānti projjvalā vyomamārgagāḥ || 71 ||
[Analyze grammar]

tādṛśo maṇḍapastādṛk siṃhāsanamathāpi vā |
nānyadhāmasu vidyete kā varṇyā taccamatkṛtiḥ || 72 ||
[Analyze grammar]

śobhā divyāpi nānyatra na varṇyā jāyate mayā |
maṇḍapopariprāsādaḥ śrīharestaṃ śṛṇu priye || 73 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne'kṣaradhāmasthaparabrahmatatsiṃhāsanatanmaṇḍapavarṇananāmā'ṣṭādaśādhikaśatatamo'dhyāyaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 118

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: