Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 109 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan devadeveśa śrāvitaṃ paramā'dbhutam |
kathānakaṃ gaṇeśasya kārtikeyasya vai tathā || 1 ||
[Analyze grammar]

atra me bhagavan kācijjijñāsā bhavatīti te |
pṛcchāmi devadeveśa śrutvā śamaya tāṃ prabho || 2 ||
[Analyze grammar]

kārtikeyastu pitarau tyaktvā'gāddūrameva yat |
tadyogyaṃ na bhavelloke śāstre'pi saṃbhavennahi || 3 ||
[Analyze grammar]

mātuḥ piturguroḥ sevā kāryeti mokṣadā śubhā |
sevāṃ tyaktvā gato dūre duritaṃ tatkṛtaṃ bhavet || 4 ||
[Analyze grammar]

duritasya tu pāpasya prāyaścittaṃ tathā kṣayaḥ |
phalaṃ syāditi kasmāttatkārtikeye babhūva na || 5 ||
[Analyze grammar]

mātuḥsevā muktikaro mātā bahuvidhā matā |
stanadātrī garbhadhātrī bhakṣyadātrī gurupriyā || 6 ||
[Analyze grammar]

abhīṣṭadevapatnī ca pituḥ patnī ca kanyakāḥ |
sagarbhā bhaginī cāpi putrapatnī priyāprasūḥ || 7 ||
[Analyze grammar]

māturmātā piturmātā sodarasya priyā tathā |
mātuḥ pituśca bhaginī mātulānī tathaiva ca || 8 ||
[Analyze grammar]

janānāṃ vedavihitā mātaraḥ ṣoḍaśa smṛtāḥ |
tā vai pūjyā namaskāryāḥ sevyāḥ stutyāḥ suputrakaiḥ || 9 ||
[Analyze grammar]

tāsāṃ tvāśīrvaco'pyatra putraṃ rakṣati kilbiṣāt |
tāsāṃ sevā kṛtā yena sa yāti brahma śāśvatam || 10 ||
[Analyze grammar]

tāsāṃ tu sevayā putro bhāgyavān bhavati dhruvam |
tāsāṃ hṛdayaduḥkhena bhāgyaṃ dahyati vai śubham || 11 ||
[Analyze grammar]

puṇyaṃ naśyati sallakṣmīstaṃ tyaktvā'nyatra yāti ca |
tatkathaṃ kārtikeyena tyaktā mā jagadīśvarī || 12 ||
[Analyze grammar]

senā pativratā patnī kathaṃ tyaktā priyā nijā |
pativratāyāstyajane narakaṃ prāpnuyānnaraḥ || 13 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mayā sarvaṃ puraiva vihitaṃ tathā |
mayā'jaśaṃbhupitrarṣidevāśryaṇḍaṃ vinirmitam || 14 ||
[Analyze grammar]

ādye satyayuge sarve brāhmaṇā brahmatejasaḥ |
paramātmasamā hyāsan sakalpasmṛddhayo'bhavan || 15 ||
[Analyze grammar]

tretāyāṃ nyūnasāmarthyā hyabhavankālabhedataḥ |
dvāpare tu viśeṣeṇa sāmarthyahīnatāṃ gatāḥ || 16 ||
[Analyze grammar]

sāmarthyaṃ tu tapomūlaṃ tapohānau vinaśyati |
prajāyāṃ tapaso hāsātsāmarthyahīnatā'bhavat || 17 ||
[Analyze grammar]

yathā yathā ca sāmarthyaṃ hīyate tu tathā tathā |
adharmavaṃśasāmarthyaṃ vardhate tu śanaiḥ śanaiḥ || 18 ||
[Analyze grammar]

adharmeṇa prajāstatrā'satyalobhamadānvitāḥ |
parasparaṃ duḥkhadātryo'bhavankālasya vegataḥ || 19 ||
[Analyze grammar]

dṛṣṭvaivaṃ brahmaṇā tāvannārāyaṇapareśvaraḥ |
smṛtastatra prajārakṣopāyārthaṃ śrīharistadā || 20 ||
[Analyze grammar]

brahmadhāmasthitaḥ sākṣāllokarakṣaṇahetave |
sakalpaṃ vedhaso jñātvā drāgeva cāyayau hariḥ || 21 ||
[Analyze grammar]

brahmā prāha tadā devaṃ natvā stutvā punaḥ punaḥ |
mahārāja kṛpāsindho hyadhamoddhārakāraka || 2 ||
[Analyze grammar]

yugabhedātprajāḥ samyaṅ na vartante tapaḥpriyāḥ |
tapo'bhāvānna vai puṇyaṃ sāmarthyaṃ sukhadaṃ bhavet || 23 ||
[Analyze grammar]

tadabhāvācca duḥkhāḍhyā mānavā daivavarjitāḥ |
kathaṃ mayā rakṣaṇīyāḥ prabho bhaktā mumukṣavaḥ || 24 ||
[Analyze grammar]

śuṣkeṇa sākaṃ sarasaṃ dahyatyapi nirāgasam |
tadrakṣaṇāya bhagavan kamupāyaṃ karomi vai || 25 ||
[Analyze grammar]

bhaktānāṃ tapaso yogād bhajanātparameśvara |
sarve jīvāḥ prasukhino bhavantyeva hi niścitam || 26 ||
[Analyze grammar]

kālayogācca bhaktā vai tapaḥsādhanavarjitāḥ |
bhavanti cettadā jīvā rakṣyante kena karmaṇā || 27 ||
[Analyze grammar]

tasmātprajānāṃ saukhyārthamupāyaṃ parikalpaya |
yugeṣu yena sarveṣu bhaktāḥ syuḥ sukhinaḥ sadā || 28 ||
[Analyze grammar]

iti vedhaḥkṛtāṃ jīvarakṣāgarbhitarādhanām |
śrutvā nārāyaṇaḥ śrīmān paraṃbrahma svayaṃ hariḥ || 29 ||
[Analyze grammar]

brahmāṇaṃ prāha deveśa mā cintā vaha padmaja |
tava brahmāṃḍajīvānāṃ mumukṣūṇāṃ tu rakṣaṇam || 30 ||
[Analyze grammar]

ahameva kariṣye'tra nānyastādṛgbhavedataḥ |
mayaiva tatsamācintya yāvadbrahmāṇḍasaṃsthitiḥ || 31 ||
[Analyze grammar]

tāvattu rakṣaṇaṃ kāryaṃ mama bhaktā yataḥ priyāḥ |
yadyanyaṃ rakṣakaṃ tatra yojayāmi tadā tu saḥ || 32 ||
[Analyze grammar]

kālavegena galito duḥkhaṃ pratyuta cāpnuyāt |
tasmādahaṃ svayaṃ sākṣātparabrahma parātparaḥ || 33 ||
[Analyze grammar]

akṣaraṃ brahma nītvaiva sākaṃ prajāvanāya vai |
nivasāmyatra loke tachreyaḥ syājjagatāṃ param || 34 ||
[Analyze grammar]

dharmadevānmama janma mūrtyāṃ saṃkalpamātrataḥ |
svīkṛtyātra bhaviṣyāmi naranārāyaṇātmakaḥ || 35 ||
[Analyze grammar]

yāvajjīvaṃ brahmacārī brahmatapasi saṃsthitaḥ |
tapasaiva prajā rakṣan kariṣye'vanamādarāt || 36 ||
[Analyze grammar]

nārāyaṇaḥ paraṃbrahmā'kṣaraṃ brahma naraḥ smṛtaḥ |
ubhau brahmavratāḍhyau vai tapasi kṛtamānasau || 37 ||
[Analyze grammar]

vartiṣyāmaha ityetatsādhanaṃ rakṣaṇaṃ param |
brahācaryavrataṃ me'sti priyaṃ priyatamaṃ sadā || 38 ||
[Analyze grammar]

tadvrataṃ sarvadā brahmaloke saṃpālayāmi vai |
tatraiva divye badarikāśrame pālayāmi ca || 39 ||
[Analyze grammar]

īśvarāṇāṃ rakṣaṇārthaṃ sadā tapasi saṃsthitaḥ |
atrā'pyāgatya himavacchikhare yogamāsthitaḥ || 40 ||
[Analyze grammar]

sarvendriyapratirodhātmake tapasi saṃsthitaḥ |
tapaḥpuṇyapradānena rakṣiṣyāmi janānmama || 41 ||
[Analyze grammar]

cintāṃ mā kuru padmastha tapasā rakṣyate jagat |
bhavanti vividhānyeva tapāṃsi rakṣaṇāya vai || 42 ||
[Analyze grammar]

ghrāṇenā'nyanna ghrātavyamityetattapa ucyate |
tato'pi ca tvacā cānyanna spraṣṭavyaṃ viśiṣyate || 45 ||
[Analyze grammar]

tato'pi cakṣuṣā cānyanna draṣṭavyaṃ viśiṣyate |
tato'pyanyanna śrotavyaṃ śrotreṇeti viśiṣyate || 44 ||
[Analyze grammar]

tato rasanayā cānyanna rasyaṃ vai viśiṣyate |
tato vācā na vaktavyaṃ tapo vai śreṣṭhamucyate || 45 ||
[Analyze grammar]

ūrdhvahastaścaikapādo nirāhārastapaḥsthitaḥ |
maunādapyadhikaḥ proktastāpasaḥ kaṣṭamāsthitaḥ || 46 ||
[Analyze grammar]

tato'pi nirjalaḥ śreṣṭhastato'pyakalpitakriyaḥ |
śreṣṭhastato'pi sarvasmānniṣkāmaścordhvavīryavān || 47 ||
[Analyze grammar]

ūrdhvaretā brahmacārī ratyabhāvādviśiṣyate |
sarvendriyebhyo liṃgasya nirodho balavattapaḥ || 48 ||
[Analyze grammar]

rasanāyā nirodhaśca manonirodha ityapi |
dhātornirodhastvagrodho rodhāścatvāra īritāḥ || 49 ||
[Analyze grammar]

brahmacarye nirodhāste catvāraḥ saṃbhavanti vai |
tasmātkaṣṭataro rodho nā'nyo'sti balavān khalu || 50 ||
[Analyze grammar]

yena brahmavrataṃ sāṃgopāṃgaṃ saṃpālitaṃ tu saḥ |
mūrtimān vai parabrahma harirnāstyatra saṃśayaḥ || 51 ||
[Analyze grammar]

brahmacaryavratasthasyā'nyatkartavyaṃ na śiṣyate |
kāntākanakasūtreṇa veṣṭitaṃ sakalaṃ jagat || 52 ||
[Analyze grammar]

tāsu teṣu virakto yo dvibhujaḥ parameśvaraḥ |
brahmacaryabalāt so'tra tārayatyakhilaṃ jagat || 53 ||
[Analyze grammar]

ahamanne nivasāmi śuddhasattvamayaḥ prabhuḥ |
jāṭhare'haṃ nivasāmi parātṛptipradaḥ prabhuḥ || 94 ||
[Analyze grammar]

dhātuṣvahaṃ nivasāmi rajovīryātmakaḥ prabhuḥ |
tasyā'vanaṃ kṛtaṃ yena mama tenā'vanaṃ kṛtam || 55 ||
[Analyze grammar]

kāmabhogasya saṃkalpaḥ kartavyo naiva sarvathā |
kāmabhogāya vārtāyāḥ śravaṇaṃ kāryameva na || 56 ||
[Analyze grammar]

kāmabhogasya vacanaṃ noccāryaṃ sarvathā yataḥ |
kāmabhogasya saṃsparśo vidheyo naiva sarvathā || 57 ||
[Analyze grammar]

kāmabhogakṛte kāmidarśanaṃ kāryameva na |
kāmabhogakṛte guptasaṃketaḥ kārya eva na || 58 ||
[Analyze grammar]

kāmabhogā'dhyavasāyo naiva kāryaḥ kathaṃcana |
rajovīryaprapātaśca naiva kāryaḥ kadācana || 59 ||
[Analyze grammar]

ityevaṃ brahmacaryaṃ vai sarveṣāṃ duṣkaraṃ matam |
mithunībhūtajīvānāṃ duṣkaraṃ cā'tapasvinām || 60 ||
[Analyze grammar]

tādṛśaṃ brahmacaryaṃ tu naranārāyaṇamṛte |
nā'nyatrā'stīti tadrūpaṃ dhṛtvā dhāsye paraṃ tapaḥ || 61 ||
[Analyze grammar]

tadvratena prajāṃ sarvāṃ rakṣiṣyāmi tanuṃ mama |
pāpāduddhārayiṣye tāṃ sukhayiṣye samantataḥ || 62 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne svaprajārakṣaṇāya brahmacaryatapaḥkaraṇāya nārāyaṇena brahmaṇe naranārāyaṇāvatārāvaśyakatetikathitamiti |
pradarśananāmā navādhikaśatatamodhyāyaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 109

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: