Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 110 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ityevaṃ tu mayā lakṣmi pratijñātaṃ tu vedhase |
tataścāhaṃ tataḥsthānād drāgevā'dṛśyatāṃ gataḥ || 1 ||
[Analyze grammar]

mamākṣare pare dhāmni brahmacārivrate sthitaḥ |
varte yadvatsarvathaiva varte badrīvane tathā || 2 ||
[Analyze grammar]

divyaṃ cā'kṣaradhāmnastu prāntabhāge tadāśrame |
tathaiva ca prasaṃkalpya dharmadeve praviṣṭavān || 3 ||
[Analyze grammar]

akṣarabrahmaṇā sākaṃ dharmānmūrtau praviṣṭavān |
mūrtyā mama jananyā ca tadā saṃkalpamātrataḥ || 4 ||
[Analyze grammar]

bālau pravirbhāvitau tau naranārāyaṇātmakau |
jātamātro ṣoḍaśābdau surūpau kāmamohanau || 5 ||
[Analyze grammar]

supuṣṭahṛṣṭasarvāṃgau mālā pustikarābjakau |
koṭikoṭyarkasaṃkāśau projjvalau parameśvarau || 6 ||
[Analyze grammar]

sūkṣmasvarṇatantutulyajaṭāśobhitamastakau |
kaupīnācchādanau vṛkṣaśālākanthākamaṇḍalū || 7 ||
[Analyze grammar]

sopavītau brahmacaryavratapūrṇau tapasvinau |
anyatra puruṣe nārībhāgau tu bhavato yathā || 8 ||
[Analyze grammar]

pūruṣasya vāmabhāgo nyūnaśaktyāśrayo bhavet |
mayi nārāyaṇe vāme nyūnaśaktirna vai manāk || 9 ||
[Analyze grammar]

vāmadakṣiṇayoḥ sarvāḥ samānā eva śaktayaḥ |
nyūnaśaktyātmako nārībhāgo mayi na vidyate || 10 ||
[Analyze grammar]

vidyete vakṣasi cihne stanayostu mamaiva te |
stanacihnasya virahe mūrtau me nyūnatā bhavet || 11 ||
[Analyze grammar]

sarvāṃgapūrṇatā na syāt tataścihne tu rakṣite |
nare'tha mama rūpe vai vidyete na stanau yataḥ || 12 ||
[Analyze grammar]

tasminnare mayā nārībhāvaleśasya hīnatā |
darśitā na tu sāmarthyanyūnādhikyamubhāṃ'gayoḥ || 13 ||
[Analyze grammar]

nistanastu naro bodhyaḥ sastano'haṃ narāyaṇaḥ |
mayā lakṣmīḥ sadā rakṣyā stano vai rakṣitau tataḥ || 14 ||
[Analyze grammar]

nararūpe tu lakṣmyāste susattve na prayojanam |
brahmacaryasvarūpe me patnyā nāsti prayojanam || 15 ||
[Analyze grammar]

ityato nararūpaṃ me brahmacaryaṃ paraṃ matam |
tādṛgrūpau samutpannāvājānubhujapaṃkajau || 16 ||
[Analyze grammar]

dṛṣṭvā tu pitarau samyakprasannau ca pracakratuḥ |
saṃskārau jātasaṃśuddhathai samājñaptau tapaḥkṛte || 17 ||
[Analyze grammar]

tadā hyāvāṃ naranārāyaṇau tau ca vavandatuḥ |
sevārthaṃ na tapo'rtha vai sevā pitrostu durlabhā || 18 ||
[Analyze grammar]

sevāyāṃ tu sadā samyagvartanīyaṃ suputrakaiḥ |
loke sṛṣṭau sadā mātā putraṃ garbhe surakṣati || 19 ||
[Analyze grammar]

tannimittaṃ sadā kaṣṭaṃ sahate jananī mahat |
prasave cāpi kaṣṭaṃ ca pālane kaṣṭamityapi || 20 ||
[Analyze grammar]

rātryahaṃ cānusandhānaṃ kṣālanaṃ malamūtrayoḥ |
prāṇavad rakṣaṇaṃ śaśvatstanyapānena poṣaṇam || 21 ||
[Analyze grammar]

aṃke kaṭyāṃ ca vahanaṃ svamabhuktvā prapoṣaṇam |
lālanaṃ raṃjanaṃ sevā mātrā tu kriyate sadā || 22 ||
[Analyze grammar]

tasyā jananyā ājanma āmṛti sevayā'pi vai |
na putro nirṛṇo vai syādasevakasya kiṃ bhavet || 23 ||
[Analyze grammar]

sevāhīnasya putrasya mātṝṇaṃ na nivartate |
tasmātsevā prakartavyā cetyāvābhyāṃ prarocate || 24 ||
[Analyze grammar]

mātṛsevāvihīnastu putro na putra ucyate |
sa tvaputra iti prokto mātṛbhārakaro hi saḥ || 25 ||
[Analyze grammar]

tasmātsevāṃ kariṣyāvo hyubhau pitrostu sarvadā |
asevakasya putrasya narake niyatā gatiḥ || 26 ||
[Analyze grammar]

kālapāśena baddhaḥ syātpretaścāpi bhavettathā |
ṛṇadānāya vividhāṃ yoniṃ gacchecca yātanām || 27 ||
[Analyze grammar]

ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet |
saṛṇasya gatirnāsti na svargaṃ nā'punarbhavaḥ || 28 ||
[Analyze grammar]

pitṝṇaṃ putramutpādya devarṇaṃ yāgakarmaṇā |
ṛṣyṛṇa vidyayā'pohya manastapasi yojayet || 29 ||
[Analyze grammar]

tasmātsevāṃ kariṣyāvo'nyathā'dhogatimāpnuvaḥ |
vṛddhau tu pitarau putraiḥ pālanīyau samantataḥ || 30 ||
[Analyze grammar]

anujāḥ pālanīyāśca rakṣyāḥ svasāra ityapi |
vivāhanīyāḥ satataṃ dattvā sāhāyyamarthajam || 31 ||
[Analyze grammar]

kuṭumbapoṣaṇaṃ kāryamudyamaśca dhanārjane |
sukhaduḥkhe same cohye sambandhibhirgṛhasthitaiḥ || 32 ||
[Analyze grammar]

pitrorāsvargavāsaṃ vai sevanīyau tu tau matau |
putro yuvā bhaviṣyanvai rakṣiṣyati ca nau tadā || 33 ||
[Analyze grammar]

sukhinau vai bhaviṣyāva iti pitroḥ prakalpanam |
bhaṃktvā yāyādvane putrau na putraḥ sa tu rākṣasaḥ || 34 ||
[Analyze grammar]

vane phalaṃ na vai tasya bhavetpratyuta pātakam |
pitrorāśīrvacoyuktān puṇyasaṃghānna yo'rjayet || 35 ||
[Analyze grammar]

sa svargaṃ vā'tha sāmrājye sthito'pi nārakī mataḥ |
tasmāttu yuvayoḥ sevāṃ kariṣyāvastu sarvathā || 26 ||
[Analyze grammar]

mātṛsevā kṛtā yena tena sarvaṃ kṛtaṃ bhavet |
dānaṃ yajñastapo homo vedādhyayanameva ca || 37 ||
[Analyze grammar]

devatāḥ pūjitāstena dhyānaṃ sarvaṃ kṛtaṃ tathā |
tapastaptaṃ ca vividhaṃ brahmavidyā'pi cārjitā || 38 ||
[Analyze grammar]

sāmrājyaṃ ca kṛtaṃ tena svargaṃ hastagataṃ kṛtam |
pāramaiṣṭhyapadaṃ labdhaṃ yena mātā prasevitā || 39 ||
[Analyze grammar]

pitarastarpitāstena ṛṣayaḥ pūjitāstathā |
atithayo'rcitāstena yena mātā susevitā || 40 ||
[Analyze grammar]

gamitāni ca tīrthāni kṣetrāṇyāyatanāni vai |
vihitānīṣṭapūrtāni yena mātā prasevitā || 41 ||
[Analyze grammar]

nāsti sevāsamaṃ puṇyaṃ sāṃkhyayogādicarvaṇe |
nāsti mātṛsamā devī nāpi pitṛsamo hariḥ || 42 ||
[Analyze grammar]

mriyamāṇo'pi bālo vai pitṛbhyāṃ ca nirīkṣitaḥ |
tathāpi svargamāpnuyāt kastau devau parityajet || 43 ||
[Analyze grammar]

indraḥ sūryaḥ śaśī viṣṇurgaṇeśaḥ śaṃkaro'bjajaḥ |
varuṇo'gnistathā cānye devāstu janake sthitāḥ || 44 ||
[Analyze grammar]

janakasya sutaḥ samyaksevayā labhate'nvaham |
devapūjāphalātkoṭiguṇaṃ satphalamakṣayam || 45 ||
[Analyze grammar]

lakṣmīḥ sarasvatī sandhyā sāvitrī ca satī tathā |
gāyatrī rohiṇī saṃjñā vāruṇī vaiṣṇavī tathā || 46 ||
[Analyze grammar]

sarvāśca pūjitāstena yena mātā susevitā |
tāsāṃ pūjākṛtapuṇyāt koṭipuṇyaṃ prasūsthitam || 47 ||
[Analyze grammar]

sarvāstā jananīmūrtau tiṣṭhantyeva na vai pṛthak |
tasmānmātuśca sevāṃ vai pituścāpi prasevanam || 48 ||
[Analyze grammar]

kariṣyāvo'tra pitrostu pādayorvāsamāsthitau |
pitroḥ sevāmahimānaṃ vijānantau narācyutau || 49 ||
[Analyze grammar]

mahāpāpābhibhūtasya pitṛsevāratasya tu |
putrasya nayane dūtā yamasya prabhavo na vai || 50 ||
[Analyze grammar]

mṛtikāle yadi pitrornetrābhyāṃ netramelanam |
kriyate tu suputreṇa tadāpi sadgatirbhavet || 51 ||
[Analyze grammar]

mṛtyukāle suputreṇa mukhe vṛndādalaṃ jalam |
dīyate'pi ca tanmātrāt pitrostu sugatirbhavet || 52 ||
[Analyze grammar]

yasya gehe bhavetputraḥ pratuṣyanti pitāmahāḥ |
putrahīnaṃ kuṭumbantu śapantyeva pitāmahāḥ || 53 ||
[Analyze grammar]

vaṃśe śrāddhaprakartāramadṛṣṭvā prapitāmahāḥ |
muñcantyuṣṇapraṇiḥśvāsān bhāvinīraśanārditāḥ || 54 ||
[Analyze grammar]

svasāraścāpi niḥśvāsān muñcantyabhrātrya ityataḥ |
nā'smabhyaḥ kaṃcukīdātā bhrātā'pi vidyate iti || 55 ||
[Analyze grammar]

lokā vadantyanapatyānanaṃ dṛśyaṃ na maṃgalam |
kanyāṃ vadanti nabhrātrīṃ nirvaṃśyo'yaṃ jano vadet || 56 ||
[Analyze grammar]

putraśūnyaṃ gṛhaṃ saudho vimānaṃ ca śmaśānavat |
putraśūnyāḥ khānapānābharaṇādivibhūtayaḥ || 57 ||
[Analyze grammar]

kṛṣṇāhiviṣavadbodhyā nānandāya bhavanti tāḥ |
devāśca ṛṣayaḥ sarpā nāgāścāṇḍajajātayaḥ || 58 ||
[Analyze grammar]

sarve'pīcchanti satputrān janmā'putraṃ nirarthakam |
tasmādbhāvyaṃ suputreṇa susevakena sarvathā || 59 ||
[Analyze grammar]

ato hyāvāṃ kariṣyāvaḥ sevāṃ pitrostu sarvadā |
tatraḥ śreyaḥ paraṃ bhāvyaṃ sevā muktipradāyinī || 60 ||
[Analyze grammar]

iti pitrormahimānamuktvā naranarāyaṇau |
tūṣṇīṃ babhūvatustatra sevādharmaratau yadā || 61 ||
[Analyze grammar]

pitṛbhaktimayau mātṛsevākṛtaviniścayau |
tutuṣaturmūrtidharmau śubhāśīrvādayojinau || 62 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne naranārāyaṇābhyāṃ janmottaraṃ pitroḥ sevādharmapraśaṃsananāmā daśādhikaśatatamo'dhyāyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 110

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: