Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 108 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  jaganmātā pārvatī bahuharṣitā |
snuṣādvayaṃ bhaviṣyanme cakre tat bahumaṃgalam || 1 ||
[Analyze grammar]

etasminnantare tatra viśvarūpaḥ prajāpatiḥ |
dve putryau svasya dānārhe nītvaiva vidhinoditaḥ || 2 ||
[Analyze grammar]

ekā varāya dātavyo gaṇeśāya guṇābdhaye |
anyā skandāya dātavyā yadvā kanyāmataṃ matam || 3 ||
[Analyze grammar]

dṛṣṭvā skandaṃ vadhūyuktaṃ vavrāte na dvayaṃ tu tam |
gaṇeśaṃ kanyake dṛṣṭvā vavrāte rūpasadguṇam || 4 ||
[Analyze grammar]

siddhirbuddhirubhe patnyau gaṇeśasya babhūvatuḥ |
mahotsavo vivāhasya tadā jāto'tiharṣakṛt || 5 ||
[Analyze grammar]

devagāndharvavidyādhrakinnarāguhyakādayaḥ |
santuṣṭāśca trilokasthāstadvivāhe samāgaman || 6 ||
[Analyze grammar]

sahadharmaṃ caretāmityādipurohitasya vāk |
saphalā tatra saṃjātā gaṇeśasya vivāhane || 7 ||
[Analyze grammar]

gaṇeśastu sadā saukhyaṃ tābhyāṃ vai prāptavān param |
loke sāpatnaśatrutvaṃ duḥkhadaṃ khalu jāyate || 8 ||
[Analyze grammar]

yasya bhāgyaṃ bhaved bhagnaṃ loke'sya strīdvayaṃ bhavet |
dvibhāryastu naraścārdhaṃ mṛto'styeva viniścayaḥ || 9 ||
[Analyze grammar]

na vai taṃ śatravo ghnanti dvibhāryastu mṛto yataḥ |
ekā svapiti yāvadvai dvitīyā dveṣṭi vai krudhā || 10 ||
[Analyze grammar]

anyā sevāṃ karotyatra prathamā cerṣyati krudhā |
kṣaṇe kṣaṇe dvibhāryasya krodhāgāraṃ gṛhaṃ matam || 11 ||
[Analyze grammar]

ekayā putrasampattyā dvitīyāṃ tu ghṛṇāyate |
dvitīyā dhanasampattyā prathamā vai tṛṇāyate || 12 ||
[Analyze grammar]

ekayā rūpasampattyā dvitīyā notsavāyate |
dvitīyā snehasampattyā prathamāṃ kutsitāyate || 13 ||
[Analyze grammar]

śayane bhojane yāne vilāse vastradhāraṇe |
hāve bhāve tathā māne cotsave narakaṃ dvayam || 14 ||
[Analyze grammar]

tatrāpi kākajātīye śvajātīye yayā striyau |
tadā sākṣāttu vai kuṃbhīpākākhyaṃ narakaṃ hi te || 15 ||
[Analyze grammar]

yadi bhārye kuṭumbinyau suniṣekabhave tadā |
kleśo naiva bhavet tatra svargavācyaṃ gṛhaṃ matam || 16 ||
[Analyze grammar]

parasparaṃ sahāyinyau sukhaduḥkhasamakriye |
parasparapradāyinyau naikāṃ vihāya tiṣṭhataḥ || 17 ||
[Analyze grammar]

nā'nyonyā'ntarabhedinyau dyekakriyaikamānase |
parasparopakāriṇyau samaśīlavratā'rthike || 18 ||
[Analyze grammar]

apatyeṣvekabhāvinyau tathopakaraṇaikate |
svargasukhaṃ patistatra bhuṃkte tābhyāṃ pramoditaḥ || 19 ||
[Analyze grammar]

siddhirbuddhiśca tādṛśyau patnyau śaṃde babhūvatuḥ |
kiyatā caiva kālena gaṇeśasya mahātmanaḥ || 20 ||
[Analyze grammar]

siddhergaṇeśapatnyāstu kṣemanāmā'bhavatsutaḥ |
buddherlābhābhidhaḥ putraḥ samajāyata śobhanaḥ || 21 ||
[Analyze grammar]

atha śrīnāradaścāyāt skandasya gṛhamadbhutam |
prāha vacmi matsarānna nā'satyaṃ na chalena ca || 22 ||
[Analyze grammar]

pitṛbhyāṃ te kṛtaṃ yādṛk tādṛk nānyaḥ kariṣyati |
niṣkāsya tvāṃ prādakṣiṇye miṣamutpādya tadvidham || 23 ||
[Analyze grammar]

gaṇeśasya varo'kāri vivāhaḥ strīdvayena yat |
palayordvayorgaṇeśo'sau lebhe putradvayaṃ śubham || 24 ||
[Analyze grammar]

mātāpitrormatenaiva sukhaṃ bhuṃkte nirantaram |
bhavatā pṛthivī krāntā tayorvai chalakarmaṇā || 25 ||
[Analyze grammar]

yadi mātā ca vā tātaśchaladharmeṇa putrakam |
vañcayatyanyalokasya kā vārtā chaladharmaṇi || 26 ||
[Analyze grammar]

asamyagvai kṛtaṃ tābhyāṃ tvatpitṛbhyāṃ hi karma tat |
vicāryatāṃ tvayā'pīha maccitte na śubhaṃ matam || 27 ||
[Analyze grammar]

dadyād yadi garaṃ mātā vikrīṇīyād pitā yadi |
rājā harati sarvasvaṃ ko'nyo rakṣākaro bhavet || 28 ||
[Analyze grammar]

yenaivedaṃ kṛtaṃ karma svaputre pakṣapātajam |
kaḥ śāntimān sudhīḥ putrastādṛktātagṛhe vaset || 29 ||
[Analyze grammar]

iti nītirmayā proktā yathecchasi tathā kuru |
ityuktvā nāradastasmād yayau satyapuraṃ tataḥ || 30 ||
[Analyze grammar]

skandaḥ śokaṃ samudvegaṃ samāpanno gṛhāttataḥ |
vinirgatya ca pitarau praṇamya krodhapūritaḥ || 31 ||
[Analyze grammar]

jagāma parvataṃ kraucaṃ pitṛbhyāṃ vārito'pi san |
yadyevaṃ kapaṭaṃ prītinapahāya kṛtaṃ mayi || 32 ||
[Analyze grammar]

gaṇeśasya sulagnasya kāryaṃ sāralyataḥ kṛtam |
ahantu ghorapanthārthaṃ gṛhānniṣkāsitastataḥ || 33 ||
[Analyze grammar]

mayā nā'tra gṛhe yāvajjīvaṃ sthātavyameva hi |
mayūraṃ svaṃ samāruhya senāṃ tyaktvā piturgṛhe || 34 ||
[Analyze grammar]

yayau krauṃce mahāśaile nārāyaṇaparāyaṇaḥ |
paramo vaiṣṇavo bhūtvā bhajatyaniśamacyutam || 35 ||
[Analyze grammar]

svāmitvaṃ sa samāpannaḥ sādhutāmagrahīttataḥ |
brahmavrate sadā tiṣṭhan vartate sādhuśīlavāt || 36 ||
[Analyze grammar]

kārtikasvāmināmā'sau pūjyate krauṃcaparvate |
kārtikyāṃ tu sadā devā ṛṣayaśca satīrthakāḥ || 37 ||
[Analyze grammar]

darśanārthaṃ kumārasya gacchanti ca munīśvarāḥ |
athomā duḥkhamāpannā skandasya virahe sati || 38 ||
[Analyze grammar]

uvāca śaṃkaraṃ dīnā tatra gaccha mayā saha |
tatsukhārthaṃ svayaṃ śaṃbhurgataḥ svāṃśena parvate || 39 ||
[Analyze grammar]

mallikārjunanāmā sa śaṃbhuḥ satyā sahā'vasat |
kārtikastadravrataṃ jñātvā virajyā'nyatra gacchati || 40 ||
[Analyze grammar]

tāvad devādibhistatra prārthito hyavasat khalu |
yojanatrayamutsṛjya sthitaḥ skandaḥ suśīladhṛk || 41 ||
[Analyze grammar]

putrasnehāturau tau vai śivau parvaṇi parvaṇi |
darśanārthaṃ kumārasya snehilau cāpi gacchataḥ || 42 ||
[Analyze grammar]

amāvāsyādine tatra svayaṃ śaṃbhuḥ prayāti hi |
pūrṇimāyāṃ svayaṃ yāti pārvatī senayā yutā || 43 ||
[Analyze grammar]

ityevaṃ śrīgaṇeśasya siddhirbuddhiśca vai priye |
kṣemo lābhaśca putrau dvau saha taiḥ pūjanaṃ kriyāt || 44 ||
[Analyze grammar]

etadākhyānamanaghaṃ yaśasyaṃ sukhavardhanam |
āyuṣyaṃ svargyamatulaṃ śivabhaktivivardhanam || 45 ||
[Analyze grammar]

kathitaṃ te mahālakṣmi mātṛsevāvivardhanam |
apavargapradaṃ proktaṃ kimanyacchrotumicchasi || 46 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viśvarūpaprajāpatinā siddhibuddhināmakakanyādvayaṃ śrīgaṇeśāya vivāhavidhinā'rpitaṃ tataḥ kṣemo lābhaśceti putrotpattiḥ kārtikeyasya krauṃcādriṃ prati sadā gamanamityādikathananāmā'ṣṭādhikaśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 108

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: