Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 107 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
gaṇeśasya śrutā nātha  kathā citraparākramā |
bhādre kṛṣṇe caturthyāṃ tu candrodayā''dyayāmake || 1 ||
[Analyze grammar]

gaṇeśastu samutpannastadā tasya vrataṃ matam |
sāṃgadevo niraṃgo vā pūjyaḥ kiṃ tattu me vada || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
patnīputravāhanaiśca sahito'rcyo gaṇeśvaraḥ |
mātṛpitṛsamaścāpi sadā pūjyo gaṇeśvaraḥ || 3 ||
[Analyze grammar]

skando gaṇapatiścaitau mātāpitroḥ sukhau sutau |
tayorvivāhakāryārthaṃ śivāśaṃbhū samūcatuḥ || 4 ||
[Analyze grammar]

vivāhaśca kathaṃ kāryaḥ putrayorubhayoḥ śubhaḥ |
ṣaṇmukhaḥ senayā''ptaśca gaṇeśo me priyojjhitaḥ || 5 ||
[Analyze grammar]

gaṇeśasya vivāhārthaṃ yatnaḥ kāryaḥ śubho mataḥ |
kārtikeyasya vāñcchā'sti vivāhāya punastathā || 6 ||
[Analyze grammar]

hārdaṃ kanyāpradānāya viśvarūpaprajāpateḥ |
dvābhyāṃ kanyādvayaṃ deyaṃ vartate'tastathā bhavet || 7 ||
[Analyze grammar]

kintu deyaṃ gaṇeśāya kanyāratnadvayaṃ varam |
kadācittau samāhūya kathayāmāsatustadā || 8 ||
[Analyze grammar]

śṛṇutaṃ susutau prītyā kathayāvo yathārthakam |
ekaḥ sadāro jyeṣṭho'si gaṇeśo dāravarjitaḥ || 9 ||
[Analyze grammar]

yuvayorvai vivāhasya sukhado niyamaḥ kṛtaḥ |
samau dvāvapi satputrau viśeṣo nā'tra labhyate || 10 ||
[Analyze grammar]

tasmātpaṇaḥ kṛtaḥ śaṃdaḥ putrayorubhayorapi |
yaścaiva pṛthivīṃ sarvāṃ krāntvā pūrvamupāvrajet || 11 ||
[Analyze grammar]

tasyaiva prathamaṃ kāryo vivāhaḥ śubhalakṣaṇaḥ |
śrutvaitadvacanaṃ pitroḥ kārtikeyo mahābalaḥ || 12 ||
[Analyze grammar]

jagāma mandirāttūrṇaṃ śikhivāhanasaṃsthitaḥ |
pṛthivyāstu bahuvegāt parikramaṇahetave || 13 ||
[Analyze grammar]

gaṇanāthastu tatraiva saṃsthitaḥ suvicārya vai |
vāhanaṃ mama tu pṛthvyāṃ gatimannaiva dhāvati || 14 ||
[Analyze grammar]

vyomamārgeṇa gantā kva kvāhaṃ pṛthivīmārgagaḥ |
kiṃ kartavyaṃ kva gantavyaṃ svayaṃ sthūlaśarīrakaḥ || 15 ||
[Analyze grammar]

krośamātraṃ gate cāgre śramādgantuṃ na śakyate |
kiṃ punaḥ pṛthivīṃ krāntvā vijayāśā viḍambyate || 16 ||
[Analyze grammar]

ityevaṃ suvicāryaiva gṛhaṃ snātvā praviśya ca |
praṇamya pitarau devo gaṇeśaḥ samuvāca tau || 17 ||
[Analyze grammar]

mātā pṛthvī pitā svargaṃ gaustu brahmāṇḍamucyate |
mātā me pārvatī devī pitā me śaṃkaraḥ prabhuḥ || 18 ||
[Analyze grammar]

gaustayorvāhanaṃ cāsti vṛṣabho'yaṃ sudharmarāṭ |
gaustu pṛthvīsvarūpā me mātā'pīlāsvarūpiṇī || 19 ||
[Analyze grammar]

pitā me śaṃkarastasya śarīraṃ vasudhā matā |
pūjā trayāṇāṃ kartavyā mayā yātrāsusiddhaye || 20 ||
[Analyze grammar]

āsane sthāpite cātra pūjārthaṃ bhavatostathā |
atiṣṭhataṃ gurū cātra pūrayataṃ manogatam || 21 ||
[Analyze grammar]

itiśrutvā vacastasya tatpūjāgrahaṇāya tau |
asthātāmāsane tau ca pupūja gaṇanāyakaḥ || 22 ||
[Analyze grammar]

pradakṣiṇaṃ tayoḥ saptavāraṃ putreṇa satkṛtam |
praṇāmāścāpi vihitāḥ sapta evārpitaṃ tataḥ || 23 ||
[Analyze grammar]

gaṇeśaḥ prāha mātarme śīghraṃ vivāhanaṃ kuru |
mātā prāha drutaṃ putra pṛthvīpradakṣiṇāṃ kuru || 24 ||
[Analyze grammar]

kumārātpūrvamāyāhi vivāhaḥ prathamo bhavet |
gaṇeśaḥ prāha re mātaḥ śrūyatāṃ vacanaṃ mama || 25 ||
[Analyze grammar]

mayā tu pṛthivī krāntā saptavāraṃ punaḥ punaḥ |
mātā prāha kadā putra tvayā krāntā vasundharā || 26 ||
[Analyze grammar]

gaṇeśaḥ prāha bhavatoḥ kṛtaṃ pradakṣiṇaṃ mayā |
tena vai sā samudrāntā mayā pradakṣiṇīkṛtā || 27 ||
[Analyze grammar]

mātā dharā pitā dyauśca dvayordharmasvarūpatā |
vṛṣabho vāhanaṃ dharmastasya vāmādharka tu gauḥ || 28 ||
[Analyze grammar]

ityuktvā vṛṣabhaṃ tātaṃ mātaraṃ ca pradakṣiṇām |
cakre tena tadā jātaṃ pṛthvīpradakṣiṇaṃ tataḥ || 29 ||
[Analyze grammar]

pitarāvūcatuḥ hṛṣṭau bāḍhaṃ putra tvayā kṛtam |
prāptaṃ tena samagrāyāḥ pṛthvyāḥ pradakṣiṇāphalam || 30 ||
[Analyze grammar]

śraddhayā'vāpyate dharmaḥ śraddhayā'vāpyate hariḥ |
śraddhayā'vāpyate siddhiḥ śraddhayā'vāpyate phalam || 31 ||
[Analyze grammar]

mātā pitā gṛhe tīrthaṃ gaṃgā tu gṛhiṇī sadā |
yadi śraddhā na tatrā'sti vyarthaṃ sarvaṃ kṛtaṃ bhavet || 32 ||
[Analyze grammar]

pitrostu pūjanaṃ kṛtvā prakrāntiṃ ca karoti yaḥ |
tasya vai pṛthivīkrāntijanyaṃ sampadyate phalam || 33 ||
[Analyze grammar]

apahāya gṛhe yo vai pitarau tīrthamāvrajet |
na tīrthaphalabhāgī syādasevādoṣabhāg bhavet || 34 ||
[Analyze grammar]

putrasyātra mahattīrthaṃ pitroścaraṇapaṃkajam |
idaṃ sannihitaṃ tīrthaṃ sulabhaṃ dharmasādhanam || 35 ||
[Analyze grammar]

patnyāstīrthaṃ patiḥ proktaḥ putrasya pitarau tathā |
patyuḥ pativratā patnī tīrthāni tārakāṇi vai || 36 ||
[Analyze grammar]

yadi satyaṃ śāstradṛṣṭaṃ sadā pṛthvīpradakṣiṇam |
jātaṃ prāha gaṇeśo me na cecchāstramasatyakam || 37 ||
[Analyze grammar]

pitṛbhaktirasatyā syāt sarvā sā niṣphalā bhavet |
mātṛbhaktirgavāṃ bhaktiḥ sarvathā niṣphalā bhavet || 38 ||
[Analyze grammar]

tasmāt pradakṣiṇaṃ pṛthvyāḥ sarvathā'tra mayā kṛtam |
śīghraṃ ca bhavitavyo me vivāhaḥ kriyatāṃ śubhaḥ || 39 ||
[Analyze grammar]

iti śrutvā vacastasya prasannau pitarau ca tam |
prāhatuḥ putra śāstrajña buddhiste śāstragāminī || 40 ||
[Analyze grammar]

kairapi śāstramaryādā'nyathākartuṃ na śakyate |
upasthite tvagamye vai kārye śraddhā tu śāstrajā || 41 ||
[Analyze grammar]

yujyate ca tathā duḥkhe yasya buddhirviśiṣyate |
tasya duḥkhaṃ vinaśyettu buddhiprajñāprabhāvataḥ || 42 ||
[Analyze grammar]

buddhiryasya balaṃ tasya nirbuddhestu kuto balam |
kūpe siṃho madonmatto gomāyunā nipātitaḥ || 43 ||
[Analyze grammar]

samyak kṛtaṃ tvayā putra pṛthvīpradakṣiṇaṃ kṛtam |
gomātṛpitṛkramaṇāt kṛtaṃ dharmasya pālanam || 44 ||
[Analyze grammar]

kārtikastu na cāyāti parādhāvati vegataḥ |
mārge tvagre mūṣakasthaṃ yāntaṃ paśyati cānujam || 45 ||
[Analyze grammar]

yato gaṇeśaḥ pitrostu yadā'karotpradakṣiṇām |
tasya puṇyasya lābhena gaṇeśasyā'nyarūpakam || 46 ||
[Analyze grammar]

bhūtvā dhāvati cāgre vai kārtikeyasya vegataḥ |
kārtikeyastu taddṛṣṭvā śuśoca paramaṃ tadā || 47 ||
[Analyze grammar]

aho'yamunduruḥ svalpastatra sthūlo gaṇeśakaḥ |
kīdṛśena ca vegena tvagre prāgre pradhāvati || 48 ||
[Analyze grammar]

mayā mayūrabarhāṇi kaśayā vāyunā tathā |
pātitāni hi sarvāṇi vegārthaṃ tāḍito muhuḥ || 49 ||
[Analyze grammar]

mayūro'pi tathā yāvadbalenoḍḍīyate'dhunā |
tathāpi na gaṇeśaṃ vai saṃprāpnomi krameta kaḥ || 50 ||
[Analyze grammar]

ullaṃghanaṃ prāggamanaṃ svapne'pi naiva dṛśyate |
tasmānnā'yaṃ vivāho'nyo mayā kāryaḥ śape tviti || 51 ||
[Analyze grammar]

iti kṛtvā parāvṛtyā'gacchad yatra gṛhaṃ svakam |
śānto bhūtvā praviśya senayā śramamapānudat || 52 ||
[Analyze grammar]

gaṇeśasya vivāhārthaṃ pitarāvudyatau tadā |
kārtikeyasya mārgaṃ ca pratīkṣantau pratiṣṭhataḥ || 53 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gaṇeśakārtikeyavivāhe gaṇeśena pṛthivīpradakṣiṇāphalārthaṃ mātāpitṛgopradakṣiṇā kṛtetyādinirūpaṇanāmā saptādhikaśata |
tamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 107

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: