Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 106 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
gaṇeśasya śironāśaḥ kathaṃ vai kena karmaṇā |
gajamastakasandhānaṃ kathaṃ vai kena karmaṇā 1 || 1 ||
[Analyze grammar]

paripūrṇatamaḥ śrīmānparamātmā parātparaḥ |
golokanāthaḥ svāṃśena pārvatīputratāmagāt || 2 ||
[Analyze grammar]

āścaryaṃ śrīharestasya mastakacchedanādikam |
vighneśasya kathaṃ vighnaṃ saṃbhavetparamātmanaḥ || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
sāvadhānā śṛṇu lakṣmi  samaitihyaṃ purātanam |
ekadā śaṃkaraḥ sūryaṃ jaghāna paramaṣṭadhā || 4 ||
[Analyze grammar]

sumālimālihantāraṃ śūlena ca tadā raviḥ |
jahau svacetanāṃ sadyo rathācca nipapāta ha || 5 ||
[Analyze grammar]

dadarśa kaśyapaḥ putraṃ mṛtavattūrdhvalocanam |
kṛtvā vakṣasi taṃ śokādvilalāpa bhaśaṃ muhuḥ || 6 ||
[Analyze grammar]

andhībhūtaṃ jagatsarvaṃ babhūva bhayakātaram |
niṣprabhaṃ tanayaṃ dṛṣṭvā cā'śapat kaśyapaḥ śivam || 7 ||
[Analyze grammar]

matputrasya yathā tejaśchinnaṃ śūlena vakṣasi |
tvatputrasya śiraśchinnaṃ bhaviṣyati sataijasam || 8 ||
[Analyze grammar]

śivaśca galitakrodho jīvayāmāsa taṃ ravim |
vakṣaḥ sandhānayāmāsa pūrayāmāsa tejasā || 9 ||
[Analyze grammar]

sūryastu cetanāṃ prāpya samuttasthau pituḥ puraḥ |
sūryo yayau nijā''vāse brahmaṇā kṛtamaṃgalaḥ || 10 ||
[Analyze grammar]

mālī sumālī daityau tu vyādhigrasto babhūvatuḥ |
śvitrau galitasarvāṃgau śaktiśūnyau hataprabhau || 11 ||
[Analyze grammar]

sūryakopena malinau brahmovāca tadā tu tau |
oṃ hrīṃ namo bhagavate sūryāya paramātmane svāhā || 12 ||
[Analyze grammar]

ityanena tu mantreṇa sāvadhānaṃ divākaram |
bhaktyā saṃpūjya saṃdattvā tūpacārāṃśca ṣoḍaśa || 13 ||
[Analyze grammar]

evaṃ saṃvatsaraṃ yāvad dhruvaṃ muktau bhaviṣyathaḥ |
atha sūryasya kavacaṃ bibhrato vyādhayo nahi || 14 ||
[Analyze grammar]

prajāpatiḥ ṛṣiśchando gāyatrī devatā raviḥ |
vyādhipraṇāśe saundarye viniyogaḥ prakīrtitaḥ || 15 ||
[Analyze grammar]

oṃ klīṃ hrīṃ śrīṃ śrīsūryāya svāhā me pātu mastakam |
aṣṭādaśākṣaro mantraḥ kapālaṃ me sadā'vatu || 16 ||
[Analyze grammar]

vakṣaḥ pātu raviḥ śaśvannābhiṃ sūryaḥ sadā'vatu |
kaṃkālaṃ me sadā pātu sarvadevanamaskṛtaḥ || 17 ||
[Analyze grammar]

karau pātu sadā bradhnaḥ pātu pādau prabhākaraḥ |
vibhākaro me sarvāṃgaṃ pātu santatamīśvaraḥ || 18 ||
[Analyze grammar]

ityetatkavacaṃ dhṛtvā nīrujau tu bhaviṣyathaḥ |
stavanaṃ sāmavedoktaṃ sauryaṃ vyādhivināśakam || 19 ||
[Analyze grammar]

sarvapāpaharaṃ sāraṃ dhanārogyakaraṃ param |
tatastau rākṣasau gatvā puṣkaraṃ tīrthamuttamam || 20 ||
[Analyze grammar]

dhṛtvā varma raviṃ stotramantreṇārādhya bhāvataḥ |
tataḥ sūryād varaṃ prāpya nijarūpau babhūvatuḥ || 21 ||
[Analyze grammar]

gaṇeśamastakacchedavighnaṃ śāpoṃ'śumālinaḥ |
jātastu śaṃkarāyeti kāraṇaṃ kathitaṃ tava || 22 ||
[Analyze grammar]

atha hastikathāṃ vacmi śiraḥsambandhabodhinīm |
sthiteṣvanyeṣu bahuṣu jantuṣvapi gajasya yat || 23 ||
[Analyze grammar]

mastakaṃ yojitaṃ tasya kāraṇaṃ śṛṇu padmaje |
ekadā devarājo vai puṣpabhadrānadīṃ yayau || 24 ||
[Analyze grammar]

tattīre'tirahaḥsthāne puṣpodyāne sugandhini |
dadarśa kāmukīṃ raṃbhāṃ candralokātsamāgatām || 25 ||
[Analyze grammar]

hāvabhāvā'naṃgaceṣṭāsvedakaṭākṣacaṃcalām |
āhvayantīmiva rantuṃ provācendro gaje sthitaḥ || 26 ||
[Analyze grammar]

raṃbhoru  vāmanāśliṣya na gantumiṣyate mayā |
raṃbhovāca na cāhaṃ te santoṣajananī matā || 27 ||
[Analyze grammar]

kṛtakāryajanānāṃ tu dhūrtānāṃ kā nu mitratā |
nārī svāduttamaṃ yāti madhu tyaktveva makṣikā || 28 ||
[Analyze grammar]

kāmukī kākavallolā phalaṃ bhuktvā prayāti vai |
yuvānaṃ rasikaṃ śāntaṃ suveṣaṃ sundaraṃ priyam || 29 ||
[Analyze grammar]

guṇinaṃ dhaninaṃ svacchaṃ kāntamicchati kāminī |
duḥśīlaṃ rogiṇaṃ vṛddhaṃ ratiśaktivihīnakam || 30 ||
[Analyze grammar]

adātāramavijñaṃ ca naiva vāñcchanti yoṣitaḥ |
tavā''jñākāriṇīṃ dāsīṃ gṛhāṇā'tra yathāsukham || 31 ||
[Analyze grammar]

ityuktvā''gatya devendraṃ kaṇṭhe lagnā babhūva sā |
puṣpabhadrātaṭe tatra tayoḥ ratisamāgame || 32 ||
[Analyze grammar]

etasminnantare tena vartmanā śaṃkarālayam |
vaikuṇṭhād yāti durvāsā dṛṣṭaścendreṇa mānitaḥ || 33 ||
[Analyze grammar]

pārijātaprasūnaṃ tu durvāsā haraye dadau |
puṣpaṃ yasya gṛhe caitallakṣmīstaṃ na jahāti vai || 34 ||
[Analyze grammar]

tasmādrakṣa sadaivaitadamlānaṃ smṛddhivardhanam |
sarvavighnaharaṃ nārāyaṇaprasādalabdhikam || 35 ||
[Analyze grammar]

mālayā sahitaṃ mūrdhni yasya tasya jayaḥ sadā |
puraḥ pūjā ca sarveṣāṃ devānāmagraṇīrbhavet || 36 ||
[Analyze grammar]

tacchāyeva mahālakṣmīrna jahāti kadāpi tam |
jñānena tejasā buddhyā vikrameṇa balena ca || 37 ||
[Analyze grammar]

sarvadevādhikaḥ śrīmān viṣṇutulyaparākramaḥ |
bhaktyā mūrdhni na gṛhṇāti yo'haṃkāreṇa mānavaḥ || 38 ||
[Analyze grammar]

naivedyaṃ ca hareratra sa naṣṭaśrīḥ svajātibhiḥ |
durvāsāstu tataḥ sthānādagacchacchāṃkaraṃ girim || 39 ||
[Analyze grammar]

indro raṃbhāntike vegī tat tāṃ cikṣepa hastini |
kuṃbhayoḥ patitāṃ puṣpamālāṃ hastī nije pade || 40 ||
[Analyze grammar]

śuṇḍhenā''ptvā mamardā'pi taddṛṣṭvā śrīrvinirgatā |
tathā raṃbhā divaṃ yātā gajo'raṇyaṃ viveśa ca || 41 ||
[Analyze grammar]

pāvanaṃ mastakaṃ tasya mālāpuṣpaprasaṃgataḥ |
chitvā nītvā haristadvai yojayāmāsa bālake || 42 ||
[Analyze grammar]

evaṃ śvetagajasyāsya gaṇeśasthaṃ śiraḥ sadā |
lakṣmi  prapūjyatāṃ yātaṃ tvairāvatasya kaṃ hi tat || 43 ||
[Analyze grammar]

atha kaśyapaśāpena preritastu śaniścaraḥ |
saṃjñāsūryātmajo vakradṛṣṭimān duḥkhadāyakaḥ || 44 ||
[Analyze grammar]

tatra vyomapathā''yāto dadarśa gaṇanāyakam |
gopure sa yadā devyā rakṣārthaṃ sthāpitastadā || 45 ||
[Analyze grammar]

śaṃkareṇa saha tasya gaṇeśasyā'bhavadraṇaḥ |
savyalocanakoṇena sandadarśa śiśormukham || 46 ||
[Analyze grammar]

śanestu dṛṣṭimātreṇa cicchide mastakaṃ haraḥ |
ityevaṃ kāraṇaṃ tatra śanerdṛṣṭiḥ raveḥ śapiḥ || 47 ||
[Analyze grammar]

gajakuṃbhaḥ pārijātamālā lakṣmīranantakā |
trayaṃ tvekasya bhāgye na devānāmapi durlabham || 48 ||
[Analyze grammar]

sarve svakarmaṇā sādhvi  bhuṃjate vividhaṃ phalam |
koṭikalpairapyaluptaṃ karma kartāramīyate || 49 ||
[Analyze grammar]

karmaṇā brahmarudrādyā mānavāḥ paśupakṣiṇaḥ |
rājā bhṛtyāśca vaikuṇṭhavāsino'pi svakarmabhiḥ || 50 ||
[Analyze grammar]

vyādhiviṣayasaundaryadhanadāridryaśālinaḥ |
sudārāputrasukhavān bandhukuṭumbakaṇṭakaḥ || 51 ||
[Analyze grammar]

adārāputraduḥkhāḍhyā jāyante karmabhirjanāḥ |
vibhinnakarmaṇāṃ teṣāṃ mūrtiḥ śaniścaraḥ svayam || 52 ||
[Analyze grammar]

tattatkarmānusāreṇa vakradṛṣṭyā sa paśyati |
śaniścaro'pi duḥkhena jīvatītyapi karmaṇā || 53 ||
[Analyze grammar]

śaniścarāya kanyāṃ svāṃ dadau citrarathastataḥ |
ṛtusnātā suveṣaṃ svaṃ vidhāya manmathā'rditā || 54 ||
[Analyze grammar]

śaniṃ smarati dānārthaṃ śanirnaiva smaratyapi |
ṛtunāśād ratyalābhāt kopataḥ sā śaśāpa tam || 55 ||
[Analyze grammar]

na dṛṣṭā'haṃ tvayā yena na kṛtaṃ ṛturakṣaṇam |
tasmāt sadaiva te dṛṣṭiḥ sukhadā naiva jāyatām || 56 ||
[Analyze grammar]

tvayā dṛṣṭaṃ bhavedvastu tatsarvaṃ vai vinaśyatu |
itiśāpācchanirvakradṛṣṭyā paśyati yad yadā || 57 ||
[Analyze grammar]

tadvai naśyati sarvaṃ drāk tattatkarmānuyogataḥ |
śaniḥ prakṛtinamrāsyo vinā karma na paśyati || 58 ||
[Analyze grammar]

karmaṇā prerito vai saḥ kartāramabhipaśyati |
iti te kathitaṃ sarvaṃ kimanyacchrotumicchasi || 59 ||
[Analyze grammar]

gajāsyayojanāyāśca kāraṇaṃ gahanaṃ mahat |
yajjñātvā sukhaduḥkhādau śubhā'śubhe na muhyati || 60 ||
[Analyze grammar]

aṃśenātmāntarasthasya kṛṣṇasyātmāntarakṛtāt |
karmaṇo naiva lepyatvaṃ bhuṃkte tvātmāntaraḥ kṛtam || 61 ||
[Analyze grammar]

avatārāḥ sadā sarve nirlepāḥ santi padmaje |
yatrātmanyavatīrṇāste sa ātmā karmabhogabhāk || 62 ||
[Analyze grammar]

sakhāyau sayujau dvau ca suparṇau karmadrusthitau |
tayoḥ karmakṛdaśnātyakarmakṛto na tatspṛśiḥ || 63 ||
[Analyze grammar]

tasmāt kṛṣṇasya naivāsti kaṇṭhacchedakṛtivyathā |
sā tu tatrānyabhoktuḥ syādātmāntaraṃ hi tanmatam || 64 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gaṇeśopari śanidṛṣṭiḥ śivasya sūryaśāpaḥ indrasya śvetakarikṛtaṃ durvāsaḥpradattaprasādipuṣpamālāmardanaṃ tanmālāpuṣpasparśajanyakuṃbhamastakapāvanatāprayojya gaṇeśamastakayojanāpūjyatā cetyādinirūpaṇanāmā ṣaḍadhikaśatatamo'dhyāyaḥ || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 106

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: