Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 105 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
sarvatīrthodakaiḥ ratnakalaśāvarjitaiḥ stutaiḥ |
snāpayāmāsa vedoktamantreṇa munibhistadā || 1 ||
[Analyze grammar]

agniśuddhe ca vasane dadau tasmai satī mudā |
godāvaryudakaiḥ pādyamarghyaṃ gaṃgodakena ca || 2 ||
[Analyze grammar]

dūrvābhirakṣataiḥ puṣpaiścandanena samanvitam |
puṣkarodakamānīya dadāvācamanīyakam || 3 ||
[Analyze grammar]

madhuparkaṃ ratnapātraiḥ supeyaṃ śarkarānvitam |
snānīyaṃ viṣṇutailaṃ ca svarvaidyābhyāṃ vinirmitam || 4 ||
[Analyze grammar]

amūlyaratnaracitaṃ cārubhūṣākadambakam |
pārijātaprasūnānāmanyeṣāṃ śatakāni ca || 5 ||
[Analyze grammar]

mālatīcampakādīnāṃ puṣpāṇi vividhāni ca |
pūjārhāṇi ca patrāṇi tulasīsahitāni ca || 6 ||
[Analyze grammar]

candanāgurukastūrīkuṃkumāni ca sādaram |
ratnapradīpanikaraṃ dhūpaṃ ca parito dadau || 7 ||
[Analyze grammar]

naivedyaṃ tatpriyaṃ caiva tilalaḍḍukaparvatān |
yavagodhūmacūrṇānāṃ laḍḍukānāṃ ca parvatān || 8 ||
[Analyze grammar]

pakvānnānāṃ parvatāṃśca susvādusumanoharān |
parvatān svastikānāṃ ca susvāduśarkarānvitān || 9 ||
[Analyze grammar]

guḍāktānāṃ ca lājānāṃ pṛthukānāṃ ca parvatān |
śālyannānāṃ piṣṭakānāṃ parvatān vyañjanaiḥ saha || 10 ||
[Analyze grammar]

payobhṛtkalaśānāṃ ca lakṣāṇi pradadau mudā |
lakṣāṇi dadhipūrṇānāṃ kalaśānāṃ ca pūjane || 11 ||
[Analyze grammar]

madhubhṛtkalaśānāṃ ca trilakṣāṇi ca pārvatī |
sarpiḥsuvarṇakuṃbhānāṃ paṃcalakṣāṇi sādaram || 12 ||
[Analyze grammar]

dāḍimānāṃ śrīphalānāmasaṃkhyāni phalāni ca |
kharjurāṇāṃ kapitthānāṃ jambūnāṃ vividhāni ca || 13 ||
[Analyze grammar]

āmrāṇāṃ panasānāṃ ca kadalīnāṃ phalāni ca |
anyāni paripakvāni kāladeśodbhavāni ca || 14 ||
[Analyze grammar]

dadau tāni mahādevī svādūni madhurāṇi ca |
svacchaṃ sunirmalaṃ caiva karpūrādisuvāsitam || 15 ||
[Analyze grammar]

gaṃgājalaṃ ca pānārthaṃ punarācamanīyakam |
tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam || 16 ||
[Analyze grammar]

suvarṇapātraśatakaṃ bhakṣyapūrṇaṃ ca sā dadau |
śailarājapriyā'mātyāḥ pupūjuḥ śailajātmajam || 17 ||
[Analyze grammar]

viṣṇuḥ svayaṃ pupūjainaṃ hyupahārairanuttamaiḥ |
sarvāgre tava pūjā ca mayā dattā surottama || 18 ||
[Analyze grammar]

sarvapūjyaśca yogīndro bhava vatsetyuvāca tam |
vanamālāṃ dadau tasmai brahmajñānaṃ ca muktidam || 19 ||
[Analyze grammar]

sarvasiddhiṃ pradāyaiva cakārā''tmasamaṃ hariḥ |
dadau dravyāṇi cārūṇi copacārāṃśca ṣoḍaśa || 20 ||
[Analyze grammar]

nāmabhiḥ stavanaṃ cakre munibhiśca samaṃ suraiḥ |
vighneśaśca gaṇeśaśca herambaśca gajānanaḥ || 21 ||
[Analyze grammar]

lambodaraścaikadantaḥ śūrpakarṇo vināyakaḥ |
etānyaṣṭau ca nāmāni sarvasiddhipradāni ca || 22 ||
[Analyze grammar]

yadyatkāryaṃ bhavet kiṃcinmahadvā tatra sarvadā |
pūjanaṃ tu gaṇeśasya kāryaṃ prathamameva vai || 23 ||
[Analyze grammar]

tato'nyeṣāṃ tu devānāṃ mamāpi pūjanaṃ bhavet |
gaṇeśapūjanādīni vihāya kopi sādhakaḥ || 24 ||
[Analyze grammar]

yadyanyatkurute kāryaṃ na syāt siddhaṃ dhruvaṃ hi tat |
ṛṣibhirmunibhiḥ pitṛdevamanvantarādibhiḥ || 25 ||
[Analyze grammar]

dikpālairlokapālaiśca yakṣagandharvakinnaraiḥ |
bhuvarantarīkṣasadbhirmānavairatalādijaiḥ || 26 ||
[Analyze grammar]

caturdaśastarāvāsaiḥ sarvaireva sadā kṛtau |
gaṇeśaḥ prathamaḥ pūjya iti brahmānuśāsanam || 27 ||
[Analyze grammar]

ityagrapūjyatā dattā sabhāyāṃ tatra vedhasā |
śrīkṛṣṇena svayaṃ tatra prathamaṃ pūjitaśca saḥ || 28 ||
[Analyze grammar]

atha pūjottaraṃ tasyāśīrvādā devasatkṛtāḥ |
viṣṇuḥ prāha śivatulyajñānī cirāyurīśvaraḥ || 29 ||
[Analyze grammar]

parākrame ca me tulyaḥ sarvasiddhīśvaro bhava |
brahmovāca yaśaḥkīrtikhyātibhistvatigo bhava || 30 ||
[Analyze grammar]

sarveṣāmagrataḥ pūjā jāyatāṃ te'tidurlabhā |
dharmaḥ prāha mayā tulyo dharmiṣṭho bhava bhaktimān || 31 ||
[Analyze grammar]

śaṃbhuḥ prāha mayā tulyo dātā bhakto harerbhava |
vidyābuddhisupuṇyāḍhyaḥ śānto dāntaḥ sadā bhava || 32 ||
[Analyze grammar]

lakṣmīḥ prāha mamā''vāso gehe dehe bhavettava |
pativratā mayā tulyā kāntā tava bhavatviti || 33 ||
[Analyze grammar]

vāṇī prāha mayā tulyā kavitā dhāraṇā smṛtiḥ |
vivecanā sumedhā sacchaktirbhavatu te sadā || 34 ||
[Analyze grammar]

sāvitryuvāca vatsa tvaṃ vedajñānī japī bhava |
śailaḥ prāha harau kṛṣṇe bhaktirbhavatu te sadā || 35 ||
[Analyze grammar]

śrīkṛṣṇatulyo guṇavān bhava kṛṣṇaparāyaṇaḥ |
menovācā'bdhitulyastvaṃ gāṃbhīrye'naṃgarūpavān || 36 ||
[Analyze grammar]

śrīyuktaḥ śrīsvāmitulyo dharme dharmasamo bhava |
pṛthvī prāha mayā tulyaḥ kṣamayā sarvaratnavān || 37 ||
[Analyze grammar]

śaraṇyo vighnanighnaśca pāraṇyo bhava śobhanaḥ |
umovāca mahāyoge tātatulyo'rthasiddhidaḥ || 38 ||
[Analyze grammar]

mṛtyuñjayaśca bhagavān bhavatvativiśāradaḥ |
ṛṣayo munayaḥ siddhāḥ sarve yuyujurāśiṣaḥ || 39 ||
[Analyze grammar]

brāhmaṇā bandinaścaiva yuyujuḥ sarvamaṃgalam |
brāhmaṇebhyo dadau tatra koṭiratnāni pārvatī || 40 ||
[Analyze grammar]

aśvānāṃ ca gajānāṃ ca sahasrāṇi śatāni ca |
bandibhyaḥ pradadau tatra dānāni vividhāni ca || 41 ||
[Analyze grammar]

brāhmaṇān bhojayāmāsa sādhūn sādhvīśca bālakān |
vedāṃśca pāṭhayāmāsa kārayāmāsa maṃgalam || 42 ||
[Analyze grammar]

oṃ śrīṃ hrīṃ klīṃ gaṇeśāya brahmarūpāya cārave |
sarvasiddhipradeśāya vighneśāya namo namaḥ || 43 ||
[Analyze grammar]

itimantreṇa saṃpūjya datvā dravyāṇi bhaktitaḥ |
sarve pramuditāstatra brahmaviṣṇuharādayaḥ || 44 ||
[Analyze grammar]

dvātriṃśadakṣaro mālāmantro'yaṃ sarvakāmadaḥ |
dharmārthakāmamokṣāṇāṃ phaladaḥ sarvasiddhidaḥ || 45 ||
[Analyze grammar]

pañcalakṣajapenaiva mantrasiddhirhi mantriṇaḥ |
vighnāni ca palāyante tannāmasmaraṇena vai || 46 ||
[Analyze grammar]

yātrākāle paṭhitvā yo yāti tadbhaktipūrvakam |
tasya sarvābhīṣṭasiddhirbhavatyeva na saṃśayaḥ || 47 ||
[Analyze grammar]

rātrau dṛṣṭaṃ tu duḥsvapnaṃ susvapnamupajāyate |
kadāpi na bhavetpāṭhādgrahapīḍāpi dāruṇā || 48 ||
[Analyze grammar]

śatrunāśo buddhivṛddhirlakṣmīvṛddhiḥ sadā bhavet |
ādhayo vyādhayaścaiva śokāścaiva bhayāvahāḥ || 49 ||
[Analyze grammar]

nāśaṃ yānti na cāyānti gaṇeśasyā'rcanātstavāt |
vināyakasya kavacaṃ sarvāpadvinivārakam || 50 ||
[Analyze grammar]

kathayāmi mahālakṣmi  sarvalokeṣu śāntikṛt |
uktaṃ kauthumaśākhāyāṃ sāmavede manoharam || 51 ||
[Analyze grammar]

kavacaṃ bibhratāṃ mṛtyurna bhiyā yāti sannidhim |
nā''yurvyayo nā'śubhaṃ ca brahmāṇḍe na parājayaḥ || 52 ||
[Analyze grammar]

daśalakṣajapenaiva siddhaṃ tu kavacaṃ bhavet |
saṃsāramohakasyā'sya kavacasya prajāpatiḥ || 53 ||
[Analyze grammar]

ṛṣiśchando bṛhatī ca devo lambodaraḥ svayam |
dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ || 54 ||
[Analyze grammar]

oṃ gaṃ huṃ śrīgaṇeśāya svāhā me pātu mastakam |
dvātriṃśadakṣaro mantro lalāṭaṃ me sadā'vatu || 55 ||
[Analyze grammar]

oṃ hrīṃ śrīṃ gamiti vai satataṃ pātu locane |
tālukaṃ pātu vighneśaḥ satataṃ ca dharātale || 56 ||
[Analyze grammar]

oṃ hrīṃ śrīṃ klīmiti paraṃ santataṃ pātu nāsike |
oṃ gauṃ gaṃ śūrpakarṇāya svāhā pātvadharau mama || 57 ||
[Analyze grammar]

dantāṃśca tāluke jihvāṃ pātu me ṣoḍaśākṣaraḥ |
oṃ laṃ śrīṃ lambodarāyeti svāhā gaṇḍau sadā'vatu || 58 ||
[Analyze grammar]

oṃ klīṃ hrīṃ vighnanāśāya svāhā karṇau sadā'vatu |
oṃ śrīṃ gaṃ gajānanāyeti svāhā skandhaṃ sadā'vatu || 59 ||
[Analyze grammar]

oṃ hrīṃ vināyakāyeti svāhā pṛṣṭhaṃ sadā'vatu |
oṃ klīṃ hrīmiti kāṅkalaṃ pātu vakṣaḥsthalaṃ param || 60 ||
[Analyze grammar]

karau pādau sadā pātu sarvāṃgaṃ vighnanāśakṛt |
prācyāṃ lambodaraḥ pātu cāgneyyāṃ vighnāyakaḥ || 61 ||
[Analyze grammar]

dakṣiṇe pātu vighneśo nairṛtyāṃ tu gajānanaḥ |
paścime pārvatīputro vāyavyāṃ śaṃkarātmajaḥ || 62 ||
[Analyze grammar]

kṛṣṇasyāṃśaścottare ca paripūrṇatamasya ca |
aiśānyāmekadantaśca herambaḥ pātu cordhvataḥ || 63 ||
[Analyze grammar]

adho gaṇādhipaḥ pātu sarvapūjyaśca sarvataḥ |
svapne jāgaraṇe caiva pātu māṃ yogināṃ guruḥ || 64 ||
[Analyze grammar]

ityetatkavacaṃ kṛṣṇo goloke'dātsvayaṃ tu me |
mayā nārāyaṇenātra yamādisurasannidhau || 65 ||
[Analyze grammar]

śanaiścarāyā'rpitaṃ tat sarvasaṃkaṭatārakam |
tadevedaṃ mahālakṣmi  sarvebhyaḥ śrāvitaṃ mayā || 66 ||
[Analyze grammar]

gurumabhyarcya vidhivat kavacaṃ dhārayettu yaḥ |
kaṇṭhe vā dakṣiṇe bāhau so'pi viṣṇusamo bhavet || 67 ||
[Analyze grammar]

sarvatra vijayī pūjyo bhavedgrahaṇamātrataḥ |
bhūtapretapiśācāśca kūṣmāṇḍā brahmarākṣasāḥ || 68 ||
[Analyze grammar]

ḍākinīyoginīyakṣavetālā bhairavādayaḥ |
bālagrahā grahāścaiva kṣetrapālādayastathā || 69 ||
[Analyze grammar]

varmaṇaḥ śabdamātreṇa palāyante tu bhīravaḥ |
ṛjave gurubhaktāya svaśiṣyāya prakāśayet || 70 ||
[Analyze grammar]

atha gaṇeśadevasyā'ṣṭakaṃ vakṣye sukhapradam |
yatpāṭhakaṃ svayaṃ kṛṣṇo gaṇeśo'vati sarvadā || 71 ||
[Analyze grammar]

oṃ namo'ntaḥsusattvāya śivasattvāya te namaḥ |
oṃ namaḥ kṛṣṇarūpāya śailajāṃ'gāya te namaḥ || 72 ||
[Analyze grammar]

oṃ namo vṛddhaviprāya sattvasaṃsthāya te namaḥ |
oṃ namaḥ piṇḍarūpāya nyastacittāya te namaḥ || 73 ||
[Analyze grammar]

oṃ namaḥ siddhyadhiṣṭhāya sarvavidyāya te namaḥ |
oṃ namo gopuratrātre mātrājñāpāya te namaḥ || 74 ||
[Analyze grammar]

oṃ namo'stvalakṣyapitre pitṛśastyāya te namaḥ |
oṃ namaḥ skandharūpāya karyānanāya te namaḥ || 75 ||
[Analyze grammar]

oṃ namaḥ śivaputrāya sarvapūjyāya te namaḥ |
oṃ namaścāgrajārcāya laḍḍukā''dyāya te namaḥ || 76 ||
[Analyze grammar]

oṃ namo vighnanāśāya mūṣakāsanine namaḥ |
oṃ namo hetilābhāya cirajīvāya te namaḥ || 77 ||
[Analyze grammar]

oṃ namo divyavarṣmaṇe bhavyavarmaṇe te namaḥ |
oṃ namaḥ kavacā''pyāya vaco'vyayāya te namaḥ || 78 ||
[Analyze grammar]

oṃ namo maṃgalāḍhyāya bhaktidārḍhyāya te namaḥ |
oṃ namaḥ śrīgaṇeśāya śrīkṛṣṇāya namo namaḥ || 79 ||
[Analyze grammar]

iti stutvā naro bhaktyā'maro bhavati mokṣagaḥ |
gaṇeśavṛttamityuktaṃ kiṃ bhūyaḥ śrotumicchasi || 80 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gaṇeśasya viśeṣāgrapūjā''śīrvādamantrakavacastotrādi pradarśananāmā paṃcādhikaśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 105

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: