Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 104 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
etasminnantare tatra vāg babhūvā'śarīriṇī |
mā śokaṃ kuru deveśi  sutaste kṛṣṇa īśvaraḥ || 1 ||
[Analyze grammar]

yattejo yoginaḥ śaśvad dhyāyanti satataṃ mudā |
dhyāyanti vaiṣṇavā devā brahmaviṣṇuśivādayaḥ || 2 ||
[Analyze grammar]

yasya pūjyasya sarvāgre kalpe kalpe ca pūjanam |
yasya smaraṇamātreṇa sarvavighno vinaśyati || 3 ||
[Analyze grammar]

nāsīt sa bhikṣuko vipraḥ sa āsīdvai janārdanaḥ |
kiṃ vā vilāpaṃ kuruṣe na nāśastava śāṃkareḥ || 4 ||
[Analyze grammar]

eṣāṃ sarasvatīṃ śrutvā dhairya cālambya yatnataḥ |
tathāpi virahāt sā'bhūd vilapya kṣaṇamūrchitā || 5 ||
[Analyze grammar]

vismitāste surāḥ sarve putradehoparipragām |
mṛtāmiva prapaśyanti citraputtalikāṃ yathā || 6 ||
[Analyze grammar]

devyaścaiva surāścaiva sarve'pi duḥkhamūrchitāḥ |
tānsarvāṃstu tadavasthān dṛṣṭvā kṛṣṇaḥ svayaṃ hariḥ || 7 ||
[Analyze grammar]

sadvākyairbodhayāmāsa śītādbhirvyajanaistathā |
sukhayitvā'karot tatra prastāva śāṃkarikṛte || 8 ||
[Analyze grammar]

kiṃ kāryamasya bālasya mastakasya suyojane |
prāṇa ātmā tu pārvatyāḥ śaktyā nihita eva vai || 9 ||
[Analyze grammar]

sa cātra punarāgacchetpārvatyāstu prabhāvataḥ |
mastakaṃ tu gaṇeśasya kṛṣṇe vilīnatāṃ gatam || 10 ||
[Analyze grammar]

tasmād dvitīyamāptavyaṃ mastakaṃ tu śivādibhiḥ |
gaṇeśo jīvito bhūyādasmābhiḥ pūjito bhavet || 11 ||
[Analyze grammar]

brahmā prāha tadā viṣṇuṃ bhavān sarvajña ucyate |
karmaṇāṃ gativettā tvaṃ ṛṇānubandhabhānavān || 12 ||
[Analyze grammar]

kasya kena samaṃ karma bhogyaṃ vetti na cā'paraḥ |
vṛkṣaśākhā paricchinnā bhuvi nyastā'pi rohati || 13 ||
[Analyze grammar]

tatra bījaṃ vinā jīvaḥ karmabalāt suyujyate |
kecid bījācca kecidvai dehāt kīṭādayo'pare || 14 ||
[Analyze grammar]

pārthivakardamādanye stambāt kāṇḍācca māṃsataḥ |
annādanye dehayogāddhātuyogāt tathā'pare || 15 ||
[Analyze grammar]

jāyante jantavasteṣāṃ svasvakarmānusārataḥ |
tasmāt tvameva vijñātā mastakaṃ kīdṛśaṃ bhavet || 16 ||
[Analyze grammar]

yasmā'nena śarīreṇa mastakasyaṛṇaṃ bhavet |
tasyaiva mastakaṃ tvatra kabandhe yojyameva vai || 17 ||
[Analyze grammar]

brahmā prāha tadā sarvān yamo gacched vanāntare |
prathamaṃ yo milet prāṇī tadā tasyaiva mastakam || 18 ||
[Analyze grammar]

gṛhītvā ca samāgatya gaṇaskandhe niyojayet |
viṣṇuḥ prāha tadā tatra mama śṛṇvantu devatāḥ || 19 ||
[Analyze grammar]

uttarasyāṃ diśi puṣpabhadrāyāḥ saritastaṭe |
asya ṛṇānubandhyeko hastī vartata ityamum || 20 ||
[Analyze grammar]

hastinaṃ prati gatvā'haṃ mastakaṃ tasya śobhanam |
kabandhaitatpariṇāhamānagrīvasumaṇḍalam || 21 ||
[Analyze grammar]

chitvā sudarśanenaiva nayāmi tatra yāmi ca |
ityāśvāsya ca tānsarvānāruhya garuḍaṃ hariḥ || 22 ||
[Analyze grammar]

jagāma puṣpabhadrāyāstaṭe yatra sa ībharāṭ |
sughaṭṭavṛkṣavallyādisaṃvṛte tatra kānane || 23 ||
[Analyze grammar]

gajendraṃ divyavapuṣaṃ śvetaṃ svahastinīyutam |
tathodakaśirasaṃ ramyaṃ sukhinaṃ surataśramāt || 24 ||
[Analyze grammar]

paritaḥ śāvakān kṛtvā paramānandamānasam |
dadarśa bhagavāṃstaṃ vai prāha cainaṃ gajādhipam || 25 ||
[Analyze grammar]

sukhito'si kuṭumbena dārāpatyajanādibhiḥ |
athottaraṃ mahatsaukhyaṃ labhyaṃ dānādikarmabhiḥ || 26 ||
[Analyze grammar]

gajaḥ prāha bhavān ko'sti me'tithiḥ prasamāgataḥ |
kadalīvanajātāni svarṇāni kadalāni vai || 27 ||
[Analyze grammar]

dāsye bhuṃkṣva paraṃ śreyaḥ kurvasmākaṃ vanaṃjuṣām |
paśūnāṃ nedṛśo lābho kadāpi bhavati prabho || 28 ||
[Analyze grammar]

pūrvajātismarāt tvāṃ vai manye kṛṣṇaḥ samāgataḥ |
matpūrvakarmaṇaḥ pāśād bandhanaṃ pāśavaṃ mayā || 29 ||
[Analyze grammar]

jñātaṃ ca jñāsyate yadvai bhāvi tadapi me kuru |
bhagavānapi taddattaṃ jagrāha yāvadarhaṇam || 30 ||
[Analyze grammar]

tvarā me'sti mama prārthyaṃ dehi śreyo bhaviṣyati |
gajaḥ prāha prabhuḥ sākṣānmadarthaṃ tu samāgataḥ || 31 ||
[Analyze grammar]

tasmātputraiḥ striyā cānyairmā śokastu vidhīyatām |
nātha gṛhāṇa yanneyaṃ śīghraṃ kuru prasannatām || 32 ||
[Analyze grammar]

tava yogānmama muktiḥ kuṭumbasyāpi vai dhruvā |
iti procya praṇamyā'tha samīpe samupasthitā || 33 ||
[Analyze grammar]

hariḥ sudarśanenaiva cicchede tacchiro mudā |
garuḍe sthāpayāmāsa rudhirāktaṃ manoharam || 34 ||
[Analyze grammar]

vicchinnāṃgaṃ patiṃ dṛṣṭvā ruroda hastinī priyā |
ruruduḥ śāvakāratasya vilapya ca śucāturāḥ || 35 ||
[Analyze grammar]

sā tuṣṭāva ramākāntaṃ śāntaṃ sasmitamāsthitam |
śaṃkhacakragadāpadmadharaṃ pītāmbaraṃ harim || 36 ||
[Analyze grammar]

garuḍasthaṃ jagannāthaṃ bhrāmayantaṃ sudarśanam |
saṃsārasukhadātāraṃ taddhartāraṃ namāmyaham || 37 ||
[Analyze grammar]

anāthinyai punarnāthapradātāraṃ namāmyaham |
bhaktāyāḥ sukhakartāraṃ namāmi patijīvanam || 38 ||
[Analyze grammar]

prabhustatstavanāttuṣṭastasyai prāha praharṣitaḥ |
tava kāryaṃ punaḥ kṛtvā jīvayitvā patiṃ tava || 39 ||
[Analyze grammar]

tato gamiṣye bhadraṃ te kṣaṇaṃ śokaṃ parityaja |
ityuktvā ca mahāraṇyaṃ jagāma tatra yūthapaḥ || 40 ||
[Analyze grammar]

prāptaḥ kālavaśācchubhro mṛto'bhūtkaścidībharāṭ |
akhaṇḍitaśarīrasya tasyaiva mṛtamastakam || 41 ||
[Analyze grammar]

pṛthakkṛtya yuyuje'trā''gatya kabandhamaṇḍale |
yadyapi bhagavān kṛṣṇaḥ sarvasāmarthyavān vibhuḥ || 42 ||
[Analyze grammar]

gaṇeśasya mastakaṃ vai yoktuṃ tadeva cārhati |
navaṃ vā mastakaṃ tatra cāṃkurayitumarhati || 43 ||
[Analyze grammar]

hastino'pi mastakaṃ tad dvitīyaṃ kartumarhati |
tathāpi yatkṛtaṃ cātra svecchāyā ṛṇabandhanāt || 44 ||
[Analyze grammar]

evaṃ taṃ jīvayāmāsa hastinaṃ caraṇāṃbujam |
sarvāṃge yojayāmāsa parivāraṃ pavitrayan || 45 ||
[Analyze grammar]

tvaṃ jīvā''kalpaparyantaṃ parivāraiḥ samaṃ gaja |
ityuktvā ca garuḍena kailāsaṃ hyājagāma vai || 46 ||
[Analyze grammar]

kabandhaṃ tu gaṇeśasya nītvā svasyaiva vakṣasi |
ruciraṃ tacchiraḥ samyag yojayāmāsa bālake || 47 ||
[Analyze grammar]

jīvayāmāsa taṃ śīghra huṃkāroccāraṇena ca |
sarve prasannāḥ saṃjātāḥ kaṇṭhe tu sandhinīṃ dadhau || 48 ||
[Analyze grammar]

gaṇeśaḥ putrarūpo'sau praṇanāmā''gatānmuhuḥ |
sarvaiḥ sabhājito devairāśīrbhiścirajīvitā || 49 ||
[Analyze grammar]

pradattā'tha tato viṣṇuruvāca pārvatīṃ satīm |
brahmādikīṭaparyantaṃ phalaṃ bhuṃkte svakarmaṇaḥ || 50 ||
[Analyze grammar]

śubhā'śubhaṃ kṛtaṃ yadyat pratiyonau prapadyate |
indraḥ svakarmaṇā kīṭayonau janma vrajet sati || 51 ||
[Analyze grammar]

kīṭaścāpi bhavedindraḥ pūrvakarmaphalena vai |
siṃho'pi makṣikāṃ hantumakṣamaḥ prāktanaṃ vinā || 52 ||
[Analyze grammar]

maśako hastinaṃ hantuṃ kṣamaḥ prāktanakarmaṇā |
sukhaṃ duḥkhaṃ bhayaṃ śokamānandaḥ karmaṇaḥ phalam || 53 ||
[Analyze grammar]

sukarmaṇaḥ sukhaṃ harṣamitare pāpakarmaṇaḥ |
ihaiva karmaṇāṃ bhogaḥ paratra ca śubhāśubhaiḥ || 54 ||
[Analyze grammar]

golokanāthaḥ śrīkṛṣṇaḥ paripūrṇatamaḥ svayam |
tava putraḥ samutpannaḥ śrutvā tuṣṭā ca pārvatī || 55 ||
[Analyze grammar]

stanaṃ dadau ca śiśave taṃ praṇamya gadādharam |
tuṣṭāva prāṃjalirbhaktyā viṣṇuṃ taṃ kamalāpatim || 56 ||
[Analyze grammar]

āśiṣaṃ yuyuje viṣṇuḥ śiśuṃ ca śiśumātaram |
dadau kaṇṭhe bālakasya kaustubhaṃ ca svabhūṣaṇam || 57 ||
[Analyze grammar]

brahmā dadau mukuṭaṃ ca dharmo vai ratnabhūṣaṇam |
siddhāsanaṃ dadau dharmastasmai vedhāḥ kamaṇḍalum || 58 ||
[Analyze grammar]

śaṃkaro yogapaṭṭaṃ ca tattvajñānaṃ sudurlabham |
ratnasiṃhāsanaṃ śakraḥ sūryaśca maṇikuṇḍale || 59 ||
[Analyze grammar]

māṇikyamālāṃ candraśca kuberaśca kirīṭakam |
vahniśuddhaṃ ca vasanaṃ dadau tasmai hutāśanaḥ || 60 ||
[Analyze grammar]

ratnachatraṃ ca varuṇo vāyū ratnāṃgulīyakam |
kṣīrododbhavasadratnaracitaṃ valayaṃ varam || 61 ||
[Analyze grammar]

mañjīraṃ cāpi keyūraṃ dadau lakṣmīrharipriyā |
kaṇṭhabhūṣāṃ ca sāvitrī bhāratī hāramujjvalam || 62 ||
[Analyze grammar]

krameṇa sarve devāśca devyaśca yautakaṃ daduḥ |
munayaḥ parvatāṃcaiva ratnāni vividhāni ca || 63 ||
[Analyze grammar]

vasundharā dadau tasmai vāhanāya ca mūṣakam |
krameṇa devā devyaśca munayaḥ parvatādayaḥ || 64 ||
[Analyze grammar]

gandharvāḥ kinnarā yakṣā manavo mānavāstathā |
nānāvidhāni dravyāṇi svādūni madhurāṇi ca || 65 ||
[Analyze grammar]

pūjāṃ cakruśca te sarve kramādvai bhaktipūrvakam |
pārvatī jagatāṃ mātā smerānanasaroruhā || 66 ||
[Analyze grammar]

ratnasiṃhāsane putraṃ vāsayāmāsa jīvitam |
kartuṃ pūjāṃ tatastasya viśeṣeṇopacakrame || 67 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vyomavāṇyā śrīkṛṣṇo'yaṃ gaṇeśa iti vijñāpite śrīhariṇā hastimastakasandhānaṃ kṛtaṃ brahmādibhi |
rupadādānaṃ kṛtamityādinirūpaṇanāmā caturadhikaśatatamo'dhyāyaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 104

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: