Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 99 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  tadā loke bhayā'bhaye babhūvatuḥ |
devānāmudyamaṃ jñātvā prabalastārakāsuraḥ || 1 ||
[Analyze grammar]

asurasainyakṛtkoṭyā yayau yoddhuṃ surānprati |
asurā rākṣasā daityā dānavāstatra saṃgatāḥ || 2 ||
[Analyze grammar]

ākrośanto mahādarpā niryayuryuddhavāṃchayā |
tāḍakasya mahatsainyaṃ tvāgataṃ devasannidhau || 3 ||
[Analyze grammar]

tadā devānnabhovāṇī prāha prasannatā'nvitā |
skandaṃ vijayinaṃ cāgre kṛtvā yāntu jayo bhavet || 4 ||
[Analyze grammar]

vijayārthaṃ tu pārvatyā putraḥ sa prakaṭīkṛtaḥ |
yeṣāṃ skandogrago yuddhe teṣāṃ vai vijayo dhruvaḥ || 5 ||
[Analyze grammar]

śrutvā devā jahṛṣurvai yoddhukāmāśca nirbhayāḥ |
brahmaṇā tatra tāvadvai noditaikā kumārikā || 6 ||
[Analyze grammar]

mṛtyoḥ putrī samāyātā mṛtyusenā'bhidhā tadā |
varaṇārthaṃ kumārasya tapaḥ paramamāśritā || 7 ||
[Analyze grammar]

śatrūṇāṃ mārayitrī sā sundarī varamālayā |
kumāra kārtikaṃ tatra varayāmāsa mārtyavī || 8 ||
[Analyze grammar]

tayā yuktastadā skandaḥ senāpatiriyāya vai |
raṇāṃgaṇe tadā ghorā raktottejakagomukhāḥ || 9 ||
[Analyze grammar]

mahādundubhayo nedurḍiṇḍimānyadbhutāni ca |
raṇakarkaśatūryāṇi mṛdaṃgapaṭahā'nakāḥ || 10 ||
[Analyze grammar]

kharaśrṛṃgāṇi śaṃkhāśca bheryo'vādyanta utkaṭāḥ |
aikapadyena cottasthuryoddhukāmāḥ surā'surāḥ || 11 ||
[Analyze grammar]

kumāraṃ gajamāropya devendro hyagrago'bhavat |
surasainyena mahatā lokapālaiḥ samāvṛtaḥ || 12 ||
[Analyze grammar]

yamo'pi svagaṇaiḥ sārdhaṃ marudbhiśca samīraṇaḥ |
yādobhirvaruṇastatra kubero guhyakairvṛtaḥ || 13 ||
[Analyze grammar]

śaṃkaraḥ pramathaiḥ sārdhaṃ nairṛto vyādhibhiḥ saha |
antarvedyāṃ sthitāḥ sarve gāṅgayāmunamadhyagāḥ || 14 ||
[Analyze grammar]

pātālāśca samāyātāstārakasyopajīvinaḥ |
daityāśca dānavāścaiva rākṣasā asurāśca ye || 15 ||
[Analyze grammar]

gajā uṣṭrā eḍakāśca hayā aśvatarāḥ khagāḥ |
syandanāni vicitrāṇi vimānāni ca bhūriśaḥ || 16 ||
[Analyze grammar]

padātayo bahavaścā'śobhanta sāyudhāstadā |
khaḍgatomaranārācaiḥ pāśamudgarapaṭṭiśaiḥ || 17 ||
[Analyze grammar]

bāṇaparighacakraiśca śaktiśūlaparaśvadhaiḥ |
taiḥ suyukte tadā sainye daityānāṃ ca divaukasām || 18 ||
[Analyze grammar]

śuśubhāte mahākālavakradṛṣṭyā nirīkṣite |
yuddhāraṃbhadhvajau dṛṣṭvā mumucuḥ sāyakāṃstadā || 19 ||
[Analyze grammar]

bāṇānvavarṣurātīkṣṇān kṣuradhārānsamantataḥ |
śikhānardhacandrāṃśca tridhārānpaṃcadhārakān || 20 ||
[Analyze grammar]

bāṇairācchāditaṃ vyomā'vidhyanta viśikhairbhaṭāḥ |
praphullakiṃśukā yadvad rājante kartitā bhaṭāḥ || 21 ||
[Analyze grammar]

sainye parasparaṃ bāṇaiśchanne garjanti tadbhaṭāḥ |
bhūmau ca patitāḥ kecitkecinmuṇḍā luṭhanti vai || 22 ||
[Analyze grammar]

keṣāṃcidbāhavachinnāḥ kaṃdharāśca vidāritāḥ |
hṛdayāni vinirbhinnānyanyeṣāṃ cūrṇitā kaṭiḥ || 23 ||
[Analyze grammar]

pāśairbhallairaṃkuśaiśca kuntaiśca ṛṣibhistathā |
bhaṭāśca bahavastatra bhūśayyā hyabhavankṣaṇāt || 24 ||
[Analyze grammar]

sadaṃśauṣṭhaśirāṃsyācchādayadvai raṇamaṇḍalam |
nṛtyamānakabandhāni dhāvantvanyajighṛkṣayā || 25 ||
[Analyze grammar]

bhaumaścaivā''ntarikṣaśca saṃgrāmo dāruṇo'bhavat |
nāste paricayastatra śastrapātanakarmaṇi || 26 ||
[Analyze grammar]

jalpantaṃ śatrumādāya cūrṇayanti gadādibhiḥ |
nadyaḥ pravartitā raktapravāhinyaḥ śavastarāḥ || 27 ||
[Analyze grammar]

rakte raṇāṃgaṇe raktaśchinnā bhinnā bhaṭāstadā |
dvandvayuddhaṃ ca kurvanto jayāya bahavo hatāḥ || 28 ||
[Analyze grammar]

kujaṃbho vāyunā sārdhaṃ jaṃbhaḥ sārdhaṃ yamena vai |
varuṇena balaścātha kubereṇa saha tripāt || 29 ||
[Analyze grammar]

agninā saha saṃhrādo naiṛtena mahāhanuḥ |
īśena saha meghābha indreṇa saha tārakaḥ || 30 ||
[Analyze grammar]

yakṣāḥ piśācī uragāḥ pataṃgāḥ pitarastathā |
vyādhayaḥ sannipātāśca jvara bhūtāśca guhyakāḥ || 31 ||
[Analyze grammar]

yuyudhuḥ pramathā astraśastraiśca bahubhistadā |
evaṃ yuddhe sutumule devadānavasaṃkule || 32 ||
[Analyze grammar]

tārakeṇaiva devendraḥ śaktyā paramayā hataḥ |
sadyaḥ papāta nāgādvai pṛthivyāṃ mūrchito'bhavat || 33 ||
[Analyze grammar]

svastho drāgeva saṃbhūtvā vajramādāya vegataḥ |
vivyādha tārakaṃ vakṣasthale daityo'patad bhuvi || 34 ||
[Analyze grammar]

mūrchitaśchinnahṛdayo bhinnapṛṣṭhā'sthidaṇḍakaḥ |
śukreṇa sandhinīvallībalena sandhitaḥ punaḥ || 35 ||
[Analyze grammar]

utthitaśca jaghānendraṃ brahmāstraṃ prāṇanāśakam |
viṣṇurnārāyaṇastadvai jagrāsa jihvayā drutam || 36 ||
[Analyze grammar]

indrastato mahāroṣānmahākālā'stramādadhe |
viṣṇuḥ prāha tadā tvindraṃ mā mā māraya taṃ hare || 37 ||
[Analyze grammar]

tasya hantā kumāro'yaṃ samudbhūtaḥ śivātmajaḥ |
tasmādbhavadbhiḥ sthātavyaṃ bālena yudhyatā saha || 38 ||
[Analyze grammar]

senānītāḍakau cograu yuddhayamānau mahābalau |
śuśubhāte'tisaṃrabdhau prahārairjarjarīkṛtau || 39 ||
[Analyze grammar]

mahāṃstatra gaṇo vīro vīrabhadro ruṣānvitaḥ |
gaṇaiḥ subahubhiryuktastārakaṃ hantumudyataḥ || 40 ||
[Analyze grammar]

triśūlairṛṣṭibhiḥ prāsaiḥ khaḍgaiḥ parighapaṭṭiśaiḥ |
jaghnatuḥ samare'nyonyaṃ surā'suravimardane || 41 ||
[Analyze grammar]

tārako vīrabhadreṇa triśūlena hato bhṛśam |
papāta sahasā tatra kṣaṇaṃ mūrchāmavāpa ca || 42 ||
[Analyze grammar]

utthāya ca muhūrtādvai śaktyā tu tārako balī |
śivasyā'nucaraṃ śūlaṃ vīrabhadraṃ jaghāna ha || 43 ||
[Analyze grammar]

triśūlena tu ghoreṇa vīrabhadro'pi tārakam |
jaghāna hṛdaye vegāttārakaḥ pothito bhuvi || 44 ||
[Analyze grammar]

hariḥ prāha tadā vīrabhadraṃ tu tārako'suraḥ |
kārtikeyasya vadhyo'sti mā kuru tvaṃ pariśramam || 45 ||
[Analyze grammar]

na rocate'sya tadvākyaṃ tārakasya vadhaṃ prati |
vīrabhadro ruṣāviṣṭo jagarja jaladopamaḥ || 46 ||
[Analyze grammar]

atārakāṃ mahīṃ cā'dya kariṣye nā'tra saṃśayaḥ |
tāvatkapardino'neke jaṭājūṭavibhūṣitāḥ || 47 ||
[Analyze grammar]

vṛṣārūḍhā daśahastāḥ śūrāḥ krūrāstrilocanāḥ |
pañcāsyā nīlakaṇṭhāśca gaṇā vai candraśekharāḥ || 48 ||
[Analyze grammar]

yuyudhuste mahādaityaistārakāsurajīvibhiḥ |
devadānavadaityānāṃ sannipāto mahānabhūt || 49 ||
[Analyze grammar]

aśvavārāśca vājisthān gajino gajinastathā |
jaghnū rathasthān rathino vyomagā vyomagāminaḥ || 50 ||
[Analyze grammar]

vīrabhadrastārakaṃ saṃgṛhya vai pādayostadā |
bhrāmayitvā'ntarīkṣe'tha pothayāmāsa bhūtale || 51 ||
[Analyze grammar]

kṣayaṃ praṇītā bahavo'pare yātā rasātalam |
palāyamānā bahavo bhītāḥ prāṃjalayo'pare || 52 ||
[Analyze grammar]

śaraṇyāśca raṇādbhagnā mṛtāḥ kecidbhuvastale |
nipetuḥ śikharāṇīva vīrabhadrādināśitāḥ || 53 ||
[Analyze grammar]

evaṃ bhraṣṭaṃ svakaṃ sainyaṃ dṛṣṭvā vai tāḍa़kāsuraḥ |
bhujānāmayutaṃ kṛtvā hantuṃ devagaṇān yayau || 54 ||
[Analyze grammar]

viṣṇuḥ prāha tadā skandaṃ nā'nyo hantā'sti kartika |
tasmāt tvayaiva netavyastārako yamasādanam || 55 ||
[Analyze grammar]

tārakeṇa purā vīra  tapastaptaṃ bhayāvaham |
tapasā tena cogreṇa hyajeyatvamavāptavān || 56 ||
[Analyze grammar]

jitā indrādilokeśāstrailokyaṃ ca jitaṃ tathā |
tasmāt tvayā nihantavyaḥ śāntiḥ syācca tadā parā || 57 ||
[Analyze grammar]

ityāśrutya tadā skaṃdaḥ śaktimādāya pāragām |
adhāvattārakaṃ tāvattārakaḥ śaktimādade || 58 ||
[Analyze grammar]

provāca daityo garviṣṭho devānavigaṇayya tu |
indraḥ palāyito'thāpi yūyaṃ devā gatatrapāḥ || 59 ||
[Analyze grammar]

kumāraṃ yatpuraskṛtya raṇāgre'tra vyavasthitāḥ |
maruto ghātitā garbhe dharṣitā gautamapriyā || 60 ||
[Analyze grammar]

viśvarūpo hato vipro vṛtro yena niṣūditaḥ |
kārayituṃ kumārasya ghātaṃ kva pragato hariḥ || 61 ||
[Analyze grammar]

dakṣayajñe tvanekeṣāṃ viprāṇāṃ nāśako hyayam |
na bālo vai vīrabhadraḥ sannidhau mama tiṣṭhatu || 6 ||
[Analyze grammar]

vīraṃ cendraṃ kumāraṃ ca nayāmi yamasādanam |
uktvaivaṃ tu tadā śaktitrayaṃ jagrāha tārakaḥ || 63 ||
[Analyze grammar]

tāvadindro bahudhāraṃ vajraṃ cikṣepa tārake |
patito'pi samutthāya śaktyendraṃ prāharadruṣā || 64 ||
[Analyze grammar]

patitaṃ cendramālokya gatvā padā nipīḍya ca |
vajraṃ tasyā'haratpaścādyāvadindraṃ jighāṃsati || 65 ||
[Analyze grammar]

tāvat triśūlamudyamya vīrabhadreṇa tāḍitaḥ |
patitaścāsuro bhūmau drāgeva punarutthitaḥ || 66 ||
[Analyze grammar]

prajaghāna triśūlena vīravakṣasi vegataḥ |
vīrabhadrastataḥ kruddhastriśūlena jighāṃsati || 67 ||
[Analyze grammar]

kumāreṇa niṣiddho yat mama nāśyo hyayaṃ tviti |
atho jayetyabhiprokto devairākāśasaṃsthitaiḥ || 68 ||
[Analyze grammar]

jagarja ca mahātejāḥ kārtikeyo mahābalaḥ |
mūrdhni kaṇṭhe codare'pi jānvoścaiva kaṭibhramau || 69 ||
[Analyze grammar]

vakṣasi pṛṣṭha urasi tvanyonyaṃ pravijaghnatuḥ |
na vavau ca tadā vāyurniṣprabho'bhūddivākaraḥ || 70 ||
[Analyze grammar]

cacāla vasudhā sarvā saśailabahukānanā |
himālayādayaḥ sarve parvatāśca cakampire || 71 ||
[Analyze grammar]

kumāraḥ prāha pāpiṣṭha devānāṃ duḥkhadāyaka |
ghātayāmi mahāśaktyā smara sveṣṭaṃ sthiro bhava || 72 ||
[Analyze grammar]

iti kṣiptā mahāśaktistīkṣṇāgrā'ṣṭapradhārikā |
tārake vakṣasi śīrṇe pāraṃ pṛṣṭhe jagāma sā || 73 ||
[Analyze grammar]

tārakaṃ viddhamādāya pṛthvyāmardhā viveśa sā |
viśīrṇastārakaścāyaṃ punaḥ skandena māritaḥ || 74 ||
[Analyze grammar]

dadṛśustaṃ suragaṇāḥ ṛṣayo guhyakāḥ khagāḥ |
kinnarāścāraṇāścāpi siddhāścāpsarasāṃ gaṇāḥ || 75 ||
[Analyze grammar]

parameṇa praharṣeṇa tuṣṭuvustaṃ kumārakam |
vidyādharyaśca nanṛturgāyakāśca jagustathā || 76 ||
[Analyze grammar]

devā nirāmayā jātāḥ santuṣṭāśca śivādayaḥ |
girijā harṣamāpannā svāṃkamāropya cātmajam || 77 ||
[Analyze grammar]

pariṣvajya śubhāśīrbhiryuyoja jayinaṃ sutam |
pariśramaṃ kṣataṃ dehe sphāṭitaṃ vā praphullitam || 78 ||
[Analyze grammar]

pārvatī svakarasparśānnīrujaṃ tvakarotkṣaṇāt |
devāḥ kalyāṇarūpāya namaścakrustadā mudā || 79 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mṛtyuputryā senayā vṛṇītena kārtikeyena yuddhe tārakāsuro hata ityabhivarṇananāmā navanavatitamo'dhyāyaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 99

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: