Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 98 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śivaḥ prāha tadā devān kumāro'yaṃ pratāpavān |
jātamātro yuvā divyo devānāṃ kāryakṛnmataḥ || 1 ||
[Analyze grammar]

tad bhavadbhiḥ sanniyojyo yatheṣṭaṃ balavān kṛtī |
devāḥ prāhustadā śaṃbhuṃ sarveṣāṃ sukhahetave || 2 ||
[Analyze grammar]

tārakādbhayamastyeva sarveṣāṃ jagatāṃ vibho |
tasmāt senāpatitve'bhiṣecanīyaḥ sutastvayam || 3 ||
[Analyze grammar]

ityevaṃ sammatau tatra śaṃkaraḥ sumuhūrtake |
saināpatyapradānāya lilekhotsavapatrikāḥ || 4 ||
[Analyze grammar]

gaṇā maṃgalapatrāṇi yayurnītvā caturdaśa |
caturdaśasu lokeṣu ṛṣipitṛdyuvāsinām || 5 ||
[Analyze grammar]

yakṣarākṣasagandharvabhūtapretapalāśinām |
mānavāsurasarpāṇāṃ kinnaroragabhūbhujām || 6 ||
[Analyze grammar]

pratigṛhaṃ pradadustāḥ patrikāśca śivājñayā |
āyayuḥ ṛṣayaḥ satyalokāttu brahmaṇā saha || 7 ||
[Analyze grammar]

pitaraśca tapolokādagniṣvāttādayastathā |
barhiṣadā ājyapāśca somapā vatsarādayaḥ || 8 ||
[Analyze grammar]

pāvanā vahnayaḥ sarve yamapretā digīśvarāḥ |
samīyuśca sthale tatra manavo marutastathā || 9 ||
[Analyze grammar]

indraḥ kubero varuṇo yamo yamagaṇāstathā |
bālakhilyāstathā sarve saptarṣayaśca nairṛtāḥ || 10 ||
[Analyze grammar]

adharmadharmasantānāḥ sumedhāḥ stanayitnavaḥ |
vasantādyā ṛtavaśca kāmo bāṇādinā'nvitaḥ || 11 ||
[Analyze grammar]

viṣṇurlakṣmīpatirlakṣmyā pārṣadaiḥ saha cāgamat |
devyaḥ sādhvyaścaturdaśalokagārhasthyaśobhanāḥ || 12 ||
[Analyze grammar]

vilāsinyaśca nartakyaḥ sevikāśca pativratāḥ |
samājagmuśca bhūdevā nadā nadyaśca parvatāḥ || 13 ||
[Analyze grammar]

araṇyāni ca tīrthāni puryoṃ dhāmāni mūrtayaḥ |
bhūtāni prāṇinastatra sūtamāgadhabandinaḥ || 14 ||
[Analyze grammar]

mānavā nāgasarpāśca vṛkṣā vallyaśca pakṣiṇaḥ |
gaganasthā jalacaryāḥ sthalasthāḥ sthāsnujaṃgamāḥ || 15 ||
[Analyze grammar]

divyadehāḥ samājagmuḥ saināpatyamahotsave |
gāyakā nartakā narmakāriṇo nāṭakaṃvidaḥ || 16 ||
[Analyze grammar]

vādakāḥ sevakāścānye ye devā'devajātayaḥ |
sarve tatra samāhūtā āgatāḥ protsavārthinaḥ || 17 ||
[Analyze grammar]

saināpatyasthānayogyaṃ bālakaṃ draṣṭumutsukāḥ |
vidhiṃ draṣṭuṃ samājagmuḥ prāyo draṣṭuṃ svarakṣakam || 18 ||
[Analyze grammar]

samājaṃ ca tathā draṣṭuṃ prāyaḥ sarve samāgatāḥ |
śaṃkareṇa tadā svasya kailāsaḥ supariṣkṛtaḥ || 19 ||
[Analyze grammar]

maṇḍapo hi mahān svarṇaratnavastrādibhiḥ kṛtaḥ |
kadalīstaṃbhakalaśatoraṇollecaśobhitaḥ || 20 ||
[Analyze grammar]

paṭamaṇḍapalakṣāṇi koṭiśaḥ parṇaśālikāḥ |
sabhāsthānāni ramyāṇi vihārodyānagopurāḥ || 21 ||
[Analyze grammar]

bhakṣyabhojyānyanantāni lehyacoṣyāṇi koṭiśaḥ |
peyāni svādumiṣṭāni saugandhīnyapi lakṣaśaḥ || 22 ||
[Analyze grammar]

dṛśyāni ca manoraṃjanakānyagaṇitāni vai |
amṛtāni vividhāni svāduphalānyanekaśaḥ || 23 ||
[Analyze grammar]

pakvānnāni sudivyāni sitāsudhājyavanti vai |
atitṛptipradānyevaṃ tāmbūlādīni cā'bhavan || 24 ||
[Analyze grammar]

sthānopaveśanabṛsyo ratnasiṃhāsanāni ca |
javanikāsusaudhāni vimānāni hyanekaśaḥ || 25 ||
[Analyze grammar]

vāhanāni jalavyomabhūgāmīni ca koṭiśaḥ |
bhājanāni ca bhogyāni darpaṇāḥ keśadanturāḥ || 26 ||
[Analyze grammar]

puṣpāṇi tailasaugandhyacandanāni ca bhūriśaḥ |
kuṃkumāni ca dhūpāśca dīpā vādyāni bhūriśaḥ || 27 ||
[Analyze grammar]

sthale sthale pṛtanādhipatyasūcakasudhvajāḥ |
prasphuranti smāntarīkṣe gīyante jayagītikāḥ || 28 ||
[Analyze grammar]

muhūrte'bhijiti prāpte svastivācanapūrvakam |
vedaghoṣān pracakrurvai bhūdevāḥ ṛṣayastathā || 29 ||
[Analyze grammar]

yajñopavītaṃ rakṣāyāḥ sūtraṃ jayamaṇiṃ tadā |
dhārayāmāsa taṃ skandaṃ bṛhaspatirudāradhīḥ || 30 ||
[Analyze grammar]

tilakaṃ sākṣataścandraḥ kauṃkumaśca kṛtaḥ śubhaḥ |
guruṇā gāṃgatoyaiśca prokṣaṇaṃ ca kṛtaṃ śubham || 31 ||
[Analyze grammar]

mantrā balapradāstatra yojitā dakṣakarṇake |
darbhaḥ karṇopari nyasto maṃgalaṃ mastake tathā || 32 ||
[Analyze grammar]

dravyaṃ tu prokṣitaṃ mūrdhni mukuṭo brahmaṇā'rpitaḥ |
karṇayoḥ kuṇḍale datte kubereṇa tadā śubhe || 33 ||
[Analyze grammar]

samudreṇa tadā ratnahārāstasya gale'rpitāḥ |
himālayena svarṇānāṃ bhūṣaṇānyarpitāni vai || 34 ||
[Analyze grammar]

dikpālaistattatpradeśodbhavadvastu samarpitam |
varuṇenārpitaṃ chatraṃ śvetaṃ candrasamaṃ tadā || 35 ||
[Analyze grammar]

gaṃgayā ramayā tatra cāmare karayordhṛte |
indreṇa kavacaṃ dattaṃ saināpatyasya rakṣakam || 36 ||
[Analyze grammar]

saināpatyasya veṣaśca datto vai viṣṇunā svayam |
ādityena ratho datto raṇā'kṣatadṛḍhāṃgakaḥ || 37 ||
[Analyze grammar]

khaḍgaṃ carma pradatte vai dṛḍhe tu viśvakarmaṇā |
śaṃbhunā tu dhanurdattamiṣudhyakṣayyasāyakau || 38 ||
[Analyze grammar]

cakraṃ tu hariṇā dattaṃ gadādaṇḍau yamena vai |
vajraṃ tadā'gninā dattaṃ śaktiśca vāyunā'rpitā || 39 ||
[Analyze grammar]

mayūrā'śvagajā dattāḥ parvatairvyomagāminaḥ |
astraśastrāyudhahetipāśarṣṭitomarādayaḥ || 40 ||
[Analyze grammar]

pradattā vividhairdevaiḥ tadutsavasamāgataiḥ |
devībhirvividhāstasmai pradattāḥ śaktayo'kṣayāḥ || 41 ||
[Analyze grammar]

pārvatyā''śīrvaco dattaṃ sarvadā vijayī bhava |
senābhogyaḥ parikaro munibhiścārpitastadā || 42 ||
[Analyze grammar]

nyūnaṃ sarvaṃ pūritaṃ ca tadā dakṣādirājakaiḥ |
tato vijayaghoṣo'bhūtkārtikasya mahātmanaḥ || 43 ||
[Analyze grammar]

avādyanta ca vādyāni babhūvurjayaghoṣaṇāḥ |
āsannugrāḥ surapakṣāḥ senāpatikṛtāvanāḥ || 44 ||
[Analyze grammar]

maṃgalāni vividhāni jātāni surayoṣitām |
samājastatra lokebhyaścaturdaśabhya āgataḥ || 45 ||
[Analyze grammar]

bhojyairmiṣṭairmiṣṭapānaiḥ suvāsyaiśca sutarpitaḥ |
puruṣāḥ pramadāścaiva vardhayanti sma śāṃkaram || 46 ||
[Analyze grammar]

senāpatiṃ mahāśaktaṃ durdharṣaṃ sarvato'dhikam |
sainyānyapi suklṛptāni lokapālaistadā tataḥ || 47 ||
[Analyze grammar]

tadanyebhyastu saṃdatvā pātheyānyupadāstathā |
śaṃbhunā preṣitāḥ sarve svasvadhāmāni te yayuḥ || 48 ||
[Analyze grammar]

atha sammilitā devāḥ brahmaviṣṇupurogamāḥ |
mantrayāṃcakruradyaiva divāniśi mahāsuraḥ || 49 ||
[Analyze grammar]

diviṣadāṃ tārakākhyastrāsayate mahābalaḥ |
ayaṃ skando mahāsatvo haniṣyati tu tārakam || 50 ||
[Analyze grammar]

dināni saptajātāni janmato'sya tathāpi vai |
mahāsenāpatirjāto devadattabalairbalī || 51 ||
[Analyze grammar]

tasmādadyaiva yāsyāmastārakaṃ hantumudyatāḥ |
matvā tatheti sahasā nirjagmustārakāsuram || 52 ||
[Analyze grammar]

tadā bheryo mṛdaṃgāśca paṭahā''nakagomukhāḥ |
avādyanta ca vādyāni tūryāṇi vividhāni ca || 53 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kārtikeyasya senāpatitvadhikāratadaṃgāyudhādivarṇananāmā'ṣṭanavatitamo'dhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 98

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: